________________ सूरमण्डल 1042 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल दक्षिणकट्ठाओणं सुरिए दोचं छम्मासं अयमाणे चोयालीसइमे मंडलगते अष्ट्ठासीइइगसहिभागे मुहत्तस्स रयणिखेत्तस्स निवुद्धत्ता दिवसखेत्तस्स अभिनिवुद्वित्ताणं सूरिए चारं चरइ। (सू०५८+) 'बाहिराओ ण' मित्यादि, बाह्याया, सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचिद् 'बाहिराओ' त्ति-न दृश्यते सूर्यः, प्रथमं / षण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात्संवत्सरस्य 'अयमाणे' त्ति-आयन्, आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान्-'दिवसखेत्तस्स' त्ति-दिवस्यैव 'निवृड्वेत्त' त्ति-निव_हापयित्वा 'रयणिखेत्तस्स' त्ति-रजन्यास्तु अभिवद्ध्य सूरिए चारंचरइ' त्ति-भ्राम्यतीति, इह च भावनैवम्-प्रतिमण्डलं दिनस्य मुहूर्त कषष्टिभागद्वयहाने-दक्षिणायनापेक्षया चतुश्चत्वारिंशतमे अष्टाशीतिर्भागा हीयन्ते रात्रेस्तु त एव वर्द्धन्त इति, द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रिमव्यभैदकल्पनया ततो न पुनरुक्तमवसेयमिति / इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्खिणकट्ठाओ इत्यादिसूत्र पूर्वसूत्रवदवगन्तव्यम्, नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति / स० 88 सम०। ('आउट्टि' शब्दे द्वितीयभागे 31 पृष्ठे मण्डलाऽऽवृत्तय उक्ताः।) ___ अथ सूर्यस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाहमज्झि दुवन्निगवन्ना, सया य चउवन्न संजुआ बाहिं। सूरस्सय अट्ठारस,सट्ठीभागाणमिह वुड्डी॥२१॥ सर्वमध्यमण्डले वर्तमानस्य जम्बूद्वीपसत्कसूर्यस्य तु द्विपञ्चाशच्छतानि एकपञ्चाशदधिकानियोजनानामिति योगः, एकैकस्मिन्मुहूर्ते गतिरेतावती भवति-५२५१-२५/४० ये चोपरितनांशाः सूत्रे स्तोकत्वान्नोक्तास्ते चन्द्रसूर्ययोर्मुहूर्त वर्तमानाऽवसरे चिन्तयिष्यन्ते। या च सर्वमध्यमण्डले मुहूर्तगति, सूरस्य सैव चतुः पञ्चाशद्योजनसंयुता कृता सती सर्वबाह्यमण्डले प्रतिमुहूर्त गतिर्जायते यथा-५३०५-१५/६० अत्र प्रतिमण्डलं किञ्चिदूनानामष्टादशषष्टिभागानाम् 18/60 वृद्धिः यतोऽष्टादशानां त्र्यशीत्यधिकशतगुणने 3264 जायते, तेषां षष्ट्या भागहारे लब्धानि चतुःपञ्चाशद्योजनानीति / अथ अधिकारान्नक्षत्राणां प्रतिमुहूर्त गतिप्रमाणमाहपणसहस्सदुसयसाहिअ, पण्णट्ठी जोअणाण मज्झिगई। चउपन्नहिआसाबहि-मंडलए होइ रिक्खाणं / / 22 / / 'पणसहस्स'त्ति-सर्वाभ्यन्तरमण्डले वर्तमानानांनक्षत्राणामेकैकस्मिन्मुहूर्ते गतिः पञ्चसहस्राणि द्वे शते पञ्चषष्टिश्च साधिका योजनानाम् / 5265-1813/2160 साचसर्वाभ्यन्तरमण्डलगतिश्चतुपञ्चाशद्योजनाधिका क्रियते तदा सर्वबाह्यमण्डले वर्तमानानां नक्षत्राणां प्रातमुहूर्त गतिर्यथा 5316-16358/21660 अत्र प्रतिमण्डलवृद्धिः सम्यग्न ज्ञायते यतो मण्डलानामन्तरं सर्वत्र तुल्यं नास्ति / मण्ड० / जं०। अथ भेरुमण्डलयोग्बाधाद्वारम्, तत्रादिसूत्रम्जंबूहीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सवब्भतरे सूरमंडले पण्णत्ते ? गोअमा! चोआलीसं जो अणसहस्साई अह य वीसे जोअणसए अवाहाए सव्वमंतरे सूरमंडले पण्णत्ते / (सू०१३३+) _ 'जंबुद्दीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्वा अबाधया सर्वाभ्यन्तरंसूर्यमण्डलं प्रज्ञप्तम् ? गौतम! चतुश्चत्वारिंशद्योजनसहस्राणि, अष्ट च विंशत्यधिकानियोजनशतानि अबाधया सर्वाभ्यन्तरं सूर्यममण्डलं प्रज्ञप्तम् अत्रोपपत्तिः- मन्दरात् जम्बूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि, इदं हि मण्डलं जगतीतो द्वीपदिशि अशीत्यधिकयोजनशतोपसङ्क्रमे भवति, तेन 45000 योजनरुपद्वीपविष्कम्भादियति 180 योजनरूपेशोधितेजातंयथोक्तं मानम्, एतचचक्रवालविष्कम्भेन भवतितेनापर सूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव करणेनैतावत्येवाबाधा बोद्धव्या, एतेन यदन्यत्र क्षेत्रसभासटीकादौ मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमाणद्वारं पृथक् प्ररूपित तदनेनैव गतार्थत्, अस्यैवाभ्यन्तरतो मण्डलक्षेत्रस्य सीमाकारित्वात् / अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनाबाधापरि माणमनियतमित्याहजंबहीवे णं ! दीवे मंदरस्स पय्वयस्स के वइअबाहाए सव्वम्भंतराणंतरे सूरमंडले पण्णत्ते ? गोयमा ! चोआलीसं जोअणसहस्साइं अट्ठ य बावीसे जोअणसए अडयालीसं च एगसहिभागे जोयणस्स अबाहाण अभंराणंतरे सूरमंडले, पण्णत्ते ? (सू० 1314) 'जंबुद्दीवे ण' मित्यादि, जम्बूद्दीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरतया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ? गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्टच योजनशतानिद्वाविंशत्याधिकानि अष्टचत्वारिंशतं चैकषष्टिभागान् योजन-स्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्तं, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्तरमानाच समाधेयम्। अथतृतीयमण्डलं पृच्छन्नाहजंबुद्दीवेणं भंते ! दीवे मदरस्स पव्वयस्स केवइआए अबाहाए अभंतरतचे सूरमंडले पण्णत्ते ? गोयमा ! चोआलीसं जोअणसहस्साई अg य पणचीसे जोअणसए पणतीसं च एगसट्ठिभागे जोअणस्स अबाहाए अब्भंतरतचे सूरमंडले पण्णत्ते इति। (सू०१३१४) 'जंबुद्दीवेण' मित्यादि, व्यक्तं नवरम् 'अब्भंतरं तच्च' मिति अभ्यन्तरतृतीयम्, अनेन बाह्यतृतीयमण्डलस्यव्यवच्छेदः। उत्तरसूत्रेचतुश्चत्वारिशद्योजनसहस्राणि अष्टशतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्याबाधया अभयन्तर तृतीयं सूर्यमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु द्वितीयमण्डलाबाधा परिमाणे 44822 योजन 48/61 इत्येवं रूपे प्रस्तुतमण्डलसत्केसान्तरबिम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम्। एवं प्रतिमण्डलबाधावृद्धावनीयमानायांमा भूद्ग्रन्थगौरवं तेनतजिज्ञा सूनां बोधकमतिदेशमाह एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे संकममाणे दो