________________ सुहमसंपराय 1025 - अभिधानराजेन्द्रः - भाग 7 खेल्जसमइओ अंतोमुहुत्तिओ विसुज्झमाणपरिणामो वा पडियत्तमाण- | व्व तेयसा जलंते" घृतादितर्षितवैश्वानरवत्प्रभया दीप्यमाने, जी०३ परिणामो वा भवति त्ति। आ० चू० 4 असूक्ष्मसंपराया दशमगुणस्थान- प्रति०१ अधि०। वर्तिनः / पञ्चा० 6 विव०। सुहेली-(देशी) सुखे, दे० ना०८ वर्ग 37 गाथा। सुहुमसंपरायगुणहाण-न०(सूक्ष्मसम्परायगुणस्थान) सूक्ष्मसम्परायो सुहेसग-त्रि०(सुखैषक) सुखस्य एषकः सुखैषकः याजकादित्वात्समासः। द्विधा-क्षपकः, उपशमको वा / क्षपयति उपशमयति वा लोभमेकमिति सुखार्थिनि, आचा०१ श्रु०२ अ०३ उ०॥ कृत्वा तस्य, गुणस्थानं सूक्ष्मसम्परायगुणस्थानम्। (एतच्च केवलिन्येव सुहेसि-त्रि०(सुखैषिन्) सुखलालसे, दर्श० 3 तत्त्व। आचा०। सूत्र० / भवतीति विशेषणद्वारेणाह-) तथा छाद्यते केवलज्ञानं केवलदर्शनं सुहोदय-न०(शुभोदक) पवित्रस्नानाहृते गन्धोदके, ज्ञा०१श्रु०१०। चात्मनोऽनेनेति छद्म ज्ञानावरणदर्शनावरणमोहनीयान्तरा-यकर्मोदयः तीर्थोदके, जं०३ वक्ष०। सति तस्मिन् केवलस्यानुत्पादात् तदपगमानन्तरं चोत्पादात, छद्मपि शुभोदय-न० शुभ उदयो यस्य तच्छुभोदयम् / योगिनां शुभोदकें चित्ते, तिष्ठतीति छद्मस्थः / स च सरागोऽपि भवतीत्यतस्तद्व्यवच्छेदार्थ षो०१४ विव०। वीतरागग्रहणं वीतो विगतो रागो मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छमस्थश्च वीतरागछद्मस्थः, स च क्षीणकषायोऽपि सुखोदक-न० नात्युष्णशीते, जले, औ०। भवति तस्यापि यथोक्तरागापगमात्, अतस्तद् व्यवच्छेदार्थ सुहोवओग-पुं०(शुभोपयोग) प्रशस्ताध्यवसाये, पञ्चा० 15 विव०। मुपशान्तकषायग्रहणं 'कषशिर्षे त्यादि दण्डकधातुर्हिसार्थः, कषन्ति सूअरबल्ल-पुं०(शूकरवल्ल) शूकरसंज्ञके कन्दविशेषे, प्रव०४ द्वार। कष्यन्ते च परस्परमस्मिन् प्राणिन इति कषः संसारः, कषमयन्ते- सूअरलंछण-न०(शूकरलाञ्छन) स्वनामख्याते क्षेत्रे, "जत्थतस्सेव गच्छन्त्येभिर्जन्तव इति कषायाः क्रोधादय उपशान्ताः उपशमिता __भगवओ सूअरलंछणाणत्थणं पडुबदेवेहि महिमा कया, तत्थयसूअरखेत्तं विद्यमाना एव संक्रमणोद्वर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः पसिद्धिमुवयं" ती०२४ कल्प। कषाया येन स उपशान्तकषायः। कर्म०२ कर्म०। गुणस्थानभेदे, दर्श० सूआ-न०(सूआ) धान्यविशेष,ध०२ अधि०। 5 तत्त्व / सूइअ-त्रि०(सूचित) तिरस्कृते , 60 2 उ० / व्यञ्जनादियुक्ते, दश०५ सुहमसंपरायचरित्तलद्धि स्त्री०(सूक्ष्मसम्परायचारित्रलब्धि)संपरैति- अ०१ उ०। श्लाघिते, बृ०१ उ०। पर्यटति संसारमेभिरिति सम्परायाः-कषायाः / सूक्ष्मा लोभांशावशेष- सई-स्त्री०(सूची) वस्त्रसीवनोपकरणे, बृ०३ उ०।जीत०। सूत्र। यया रूपाः सम्पराया यत्र तत् तस्य चारित्रस्य लब्धिस्तथा। चारित्रभेदे, भ० वस्त्र सीव्यते, ध०३ अधि०। ८श०२उ०॥ जे भिक्खू अविहीए सूइं जायति जायंतं वा साइबइ।।२३।। सुहुमसल्ल-न०(सूक्ष्मशल्य) सूक्ष्मे गर्वात्मके शल्ये, सूत्र०। जे भिक्खू अविहीए सुतिं जायति / का अवधी? सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिजा संथवं // 11 // इमाकिमिति ? यतो गर्वात्मकमेतत्सूक्ष्मं शल्यं वर्तते सूक्ष्मत्वाच दुरुद्धरं. वत्थं सिव्विस्सामि-त्तिजाइउंपादसिव्वणं कुणति। दुःखेनोद्धर्तुं शक्यते, अतो विद्वान् सदसद्विवेकज्ञस्तत्तावत् संस्तवं अहवा वि पादसिव्वर्णं, करेंतो सिव्वती वत्थं / / 17 / / परिचयमभिष्वङ्ग परिजह्यात्-परित्यजेदिति। नागार्जुनीयास्तु पठन्ति कंठा"पलिमन्थमहं वियाणिया, जा विय वंदण पूयणा इहं। तंदवण सयं वा, अहवा अण्णेसि अंतियं सोचा। सुहुमं सल्लं दुरुद्धरं, तं पि जिणे एएण पंडिए॥१॥" उभयेणं मग्गहणं, कुजा दुविधं च वोच्छेदं।।१७६।। अस्य चायमर्थः- साधोः स्वाध्यायध्यानपरस्यैकान्तनिःस्पृहस्य सूतिसामिणा अविहीए सिव्वंतो सयमेव दिट्ठो, अण्णस्सवा समीवे सुतं योऽपि चायं परैर्वन्दनापूजनादिकः सत्कारः क्रियते, असावपिसदनुष्ठा- अभावणाओ अण्णस्स पुरओखिसति, अग्गहणं साहूणं अणायारं करेंति, नस्यसद्तेर्वा महान्पलिमन्थो विघ्नः, आस्तांतावच्छब्दादिष्वभिष्वङ्ग- दुविओ वोच्छेओ तद्दव्वेण दव्वाणं वातस्सवाअण्णस्सवा साहुस्स। स्तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं चातस्तमपि जयेद्अप जे भिक्खू अप्पणो एगस्सस अट्ठाण सूइंजाइत्ता नयेत्, पण्डितः एतेन वक्ष्यमाणेनेति! सूत्र०१श्रु०२ अ०२ उ०। अण्णमन्नस्स अणुपदेह अणुपदंतं वा साइडइ // 24| सुहुमुस्सास-पुं०(सूक्ष्मोच्छ्वास) अल्पे अल्पपरिमाणे उच्छ्वासे, "सुहु- अहगं सिव्विस्सामि, त्ति जाइठं सोय देति अण्णेसिं। मुस्सासं तुजयणाए त्ति" सूक्ष्मोच्छ्वासमेव यतनया मुञ्चन्ति नोल्वणं अण्णो वा सिव्विहिती,सो सिव्वणमप्पणा कुणति॥१७७।। मा भूत्सत्त्वधातः। आव०५ अ०। अप्पणो अट्ठाए जाएउं अण्णस्स अलद्धियसाहुस्स देति ताणि वा सुहुय-त्रि०(सुहुत) घृतादितर्पित, ज्ञा०१श्रु०५ अ० औ०।। कुलाणिजस्स साहुस्स उदसमंतितस्स णामेण ममिगउं अप्पणो सिव्वेति। सुहुयहुयासण-पुं०(सुहुतताशन)घृतादितर्षितवैश्वानरे, सुहयहुयासणो | को दोसो?