________________ सूई 1026 - अभिधानराजेन्द्रः - भाग 7 सूयग इमो सूड-धा०(भञ्ज) आमर्दने, "भजेर्वेमय-मुसुमूर- मूर-सूरतं दतुण सयं वा, अहवा अण्णेसि अंतियं सोचा। सूड-विर-पविरञ्ज-करञ्ज-नीरजाः // 88/106|| भञ्जरेते ओभावणमग्गहणं, कुजा दुविधं च वोच्छेदं / / 178|| नवादेशा वा भवन्ति / सूडइ। भनक्ति। प्रा०४ पाद। सूई वा अविधीए,जे भिक्खू पाडिहारियं अप्पे। सूणत्त-न०(सूनत्व) वातपित्तश्लेष्मसन्निपातरक्ताभिघातजेशोथे, तकजसंधण्णं वा, कुन्जा छक्कायघातं वा // 17 // वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोढा, उक्तं च-- "शोफः जंतीए सूईए कजं तं कजं गहणप्पणेण वा छक्कायघातं वा करेजा। स्यात् षड्विधो घोरो, दोषैरुत्सेधलक्षणः ।व्यस्तैः समस्तैश्चापीह, तथा इदाणिं चउण्ह दि सुत्ताण विधी भण्णति रक्ताभिघातजः // 1 // '' आचा० 1 श्रु०६ अ०१उ० ! तम्हट्ठा जाएजा, सिव्वे कस्स कारणा वादि। सूणया-स्त्री०(सूनृता) वाङ्मनसोर्यथार्थत्वे, द्वा०२१ द्वा०। एगतरमुभयतो वा, अक्खेवेत्तुं तहा भिक्खू // 10 // सूणा-स्त्री०(सूना) वधस्थाने, तं०।ग०। अप्पट्ठाए जाएजा जं वा वत्थादि सिव्वे तदट्ठाए जाएजाजस्स साहुस्स अथ गाथाचतुष्केनोत्सर्जनीयगच्छं दर्शयतिकज्ज तण्णामेण जाएज, अप्पणो परस्स उभयट्ठा वा जाएजा जहा जत्थ गोयम ! पंचण्हं, कह वि सूणाण इक्कमवि हुन्जा। काउकामो तहा अक्खिउजातियव्वं, एस परमत्थो। तं गच्छं तिविहेणं, वोसिरिय वइज अन्नत्थी॥१०१।। अप्पणणे विधी भण्णत्ति यत्र गच्छे गौतम ! कथमपि पञ्चानां सूनानां वधस्थानानांमध्ये एकाऽपि गहणम्मि गिण्हिऊणं, हत्थे उत्ताणगम्मि वा काउं। भवेत्, तंगच्छं त्रिविधेन मनोवाकायलक्षणेन व्युत्सृज्यत्यक्त्वा अन्यत्र भूमीए च ठवेतुं, एस विही होती अप्पणणे // 181 // सदच्छे व्रजेत्।तत्र घरट्टिका १उदूखलं 2 चुल्ली ३पानीयगृहं 4 प्रमार्जनी गहणपासओ तम्मि सयं गेण्हिऊणं आणिऊणं गिहत्थस्स अप्पेति, एवं चेति 5, पञ्च सूनाः, उक्तं च शुकसंवादेऽपि- "खण्डनी, 1 पेषणी 2 संजयपओगेण भवति, अप्पाणगंमि वा हत्थे वि तिरिच्छं आणिएण वा चुल्ली 3, जलकुम्भः 4 प्रमार्जनी // पञ्च सूना गृहस्थस्य, तेन स्वर्ग न ठवेति एवं भूमिएण विठवेति। गच्छति॥१॥" इति गाथाछन्दः। एतेसिंचउण्ह विसुत्ताणं इमे वितियपदा सूणारम्भपवत्तं, गच्छं वेसुजलं न सेविज / जंचारित्तगुणेहि तु, उज्जलं तं तु सेविज / / 102|| लाभपरिच्छा दुल्लम, अचियत्ते सहस अप्पणणे। चउसु विपदेसु एते, अवरपदा हों ति णायव्वा // 12 // सूनारम्भप्रवृत्तं खण्डन्याद्यारम्भकर्तार, तथा वेषणोचलं वेषोऽवलम्, एवंविधं गच्छंन सेवेत संसारबर्द्धकत्वात्। ननु उज्वलवेषस्य को दोषः? साहू खेत्तपडिलेहगा गता, किं सूती मन्गितालब्भतिणव त्ति अण्णवाए उच्यते-उञ्चलवेषेण विभूषा भवति विभूषातश्च चिक्कणः कर्मबन्धः ततश्च मग्गेजा, पत्तसिव्वणवाए दुल्लभाओ सूतीओ वत्थसिव्वणट्ठमवि णीयाए संसारपटर्यठनमिति। ग० 2 अधि०। पत्तं सिव्विजति, तं पुण जयणाए सिव्वेति जहाण दीसति खाइयभावेण अवियत्तोसाहुणो ण लब्भति तस्स वा णामेण ण लब्भति ताहे अप्पणो सूणारंभपवत्तग-त्रि०(शूनारम्भप्रवर्तक) खण्डन्याद्यारम्भकतरि, ग०२ अट्ठाए जाइउंतस्स देजा सहसाऽणाभोएण वा अविहीए अप्पणेजा। नि० अधि०। चू०१ उ० / फलकसंबन्धिघनाभावहेतुपादुकास्थानीयेऽर्थे, जी०३ स(सु)त्तम-त्रि०(सूत्तम) अतिप्रधाने, ग०१ अधि०। प्रति० 4 अधि०। जं०। नि० चू०.1 विपा०1 पं० भा०। सदावतस्त्व- | सूदग-पुं०(सूद्रक) प्रतिष्ठानपुरे सातवाहननृपतिमित्रे स्वनामख्याते द्विजे, संख्येयैरग्निवैरेकैकाकाशप्रदेशव्यवस्थापितैघनो मन्तव्यः, द्वितीयोऽपि ती० 26 कल्प। ('सातवाहन' शब्देऽस्मिन्नेव भागे कथा।) घनइत्थमेव भवति एवं प्रतरस्तथा सूचिरपि। विशे०। (अत्रत्या व्याख्या सूमालिया-स्त्री०(सुकुमारिका) तैलविशेषे, बृ०१ उ०२ प्रक०। 'ओहि' शब्दे तृतीयभागे 148 पृष्ठे गता।) मञ्जर्याम्, दे० ना० 8 वर्ग 1 पं०व०ाचम्पानगाँ सागरदत्तसार्थवाहस्य सुतायाम, ज्ञा०१ श्रु०१६ गाथा। अ०1 ('दुवई' शब्दे चतुर्थभागे 2584 पृष्ठे कथा।) सूईतल-न०(सूचीतल) ऊर्ध्वमुखसूचीके भूतले, प्रश्न०१आश्र० द्वार। सूय-न०(सूत्र) 'सूच' पैशून्ये, सूचनात्सूत्रं निपातनात् रूपनिप्पत्तिः सूईफलय-सूचीफलक) सूचीभिरसंबन्धितेषु फलकप्रदेशेषु, जी०३ भावप्रधानश्वायं सूत्रतायाम्, नं०। प्रति० 4 अधि०। सूच-धा० / चुरा० / ज्ञापने, सूएइ। सूचयति। वृ०२ प्रक०। सूईमुह-न०(सूचीमुख) यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति सूयग-न०(सूतक) आशौचे, व्य०१ उ०। "जायमजायसूयगेसु तत्प्रत्यासन्ने देशे, जी०३ प्रति० 4 अधि० 1 रा० / द्वीन्द्रियजीवभेदे, निजूढा' व्य०१ उ० / सूतके विचारः पुत्रजन्मनि तद्गेहे प्रज्ञा०१पद। पक्षिभेदे, प्रश्न०१आश्र० द्वार। दशदिनपर्यन्तं भोजनं न कर्त्तव्यम् / ही०४ प्रका०। बृ०। सूक(य)र-पुं०(शूकर) वराहे, प्रश्न०२ आश्र० द्वार। ही०। "तस्स परे तिन्नि पक्खी सूयतो प्रयणसलागा कुक्कुड