________________ सुहुमकाय 1024 - अभिधानराजेन्द्रः - भाग 7 सुहमसंपराय तेउक्काए सव्वसुहुमे तेउक्काए सव्वसुहुमतराए 3, एयस्स णं पञ्चा०१ विव०। भंते ! पुढविकाइयस्स आउकाइयस्स कयरे काए सव्वसुहुमे | सुहुमपुढविकाय-पुं०(सूक्ष्मपृथिवीकाय) सूक्ष्मनामकर्मोदये वर्तमाने कयरे काये सव्वसुहुमतराए? गोयमा! आउक्काए सव्वसुहुमे, पृथिवीकायिके, प्रज्ञा०१ पद! आउकाए सव्वसुहुमतराए। सुहमबोंदिकलेवर-पुं०(सूक्ष्मबोन्दिकलेवर) सूक्ष्मबोन्दीनिसूक्ष्मा_ 'एयरसे त्यादि, 'कयरे काए' त्ति-कतरो जीवनिकायः 'सव्वसुहमे' काराणि कलेवराण्यसंख्यातखण्डीकृतवालुकाकणारूपाणि यत्रोद्धारे स त्ति-सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं चचक्षुरग्राह्यतामात्रेण पदार्थान्तर- तथा गोशालकपरिभाषया उद्धारकालभेदे, भ० 15 श०। मनपेक्ष्यापिस्याद् तथा सूक्ष्मोवायुःसूक्ष्मं मन इत्यत्र आह-'सव्वसुह.. सुहुमभावकुसलमइ-पुं०(सूक्ष्मभावकुशलमति) लोकशास्त्रगतामतराए' त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति। स्थूलार्थनिपुणबुद्धिके, पञ्चा० 15 विव०। / भ०१६ श०३ उ०। सुहुममहापाण-न०(सूक्ष्ममहाप्राण) सूक्ष्मे महाप्राणध्याने, "पुव्वाणं सुहुमकाल-पुं०(सूक्ष्मकाल) यावता वालाग्रसङ्ख्यातखण्डैः स्पृष्टाश्चा- अणुओगो, संघयणं पढमं च संहाणं / सुहुममहापाणाणि य, वोच्छिन्ना स्पृष्टाश्चोद्धियन्ते स कालः सूक्ष्मः। सूक्ष्मे काले, स्था०२ ठा० 4 उ० / थूलभद्दम्मि।" ति०। सहमकिरिय-न०(सूच्मक्रिय) सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वं सुहुमरययदीहवाल-त्रि०(सूक्ष्मरजतदीर्घवाल) सूक्ष्मा रजतमया दीर्घा सत्यनिरुद्धयोगत्वात्तत्सूक्ष्मक्रियम् / शुक्लध्यानन्य तृतीयेभेदे, भ० वाला येषां तानि तथा। सूक्ष्मरजतमयवालवत्सु, जी० 3 प्रति०४ 25 श०७ उ०। स्था० / दर्श० / ग0। आव०| अधि०। सुहुमगणिपवेसग-पुं०(सूक्ष्माग्रिप्रवेशक) सूक्ष्मानौ- सूक्ष्माग्निकाये | सुहुमवायुसरीर-पुं०(सूक्ष्मवायुशरीर) वायुरेव शरीरं येषां ते तथा, प्रवेशनमुत्पादो येषां ते सूक्ष्माग्निप्रवेशकाः। सूक्ष्मानेरुत्पन्नेषु जीवेषु, क० सूक्ष्माश्च ते वायुशरीराश्च वायुकायिकाः सूक्ष्मवायुशरीराः। सूक्ष्मवायुप्र०१ प्रक०। कायिकेषु, भ० 16 श०३ उ०। सुहुमणाम-न०(सूक्ष्मनामन्) नामकर्मभेदे, प्रव० 216 द्वारा यदुदया- सुहुमवियार-पुं०(सूक्ष्मविचार) यतिसमाचारप्रकाशनस्वभावे, दर्श०३ त्सूक्ष्मो भवति, अत्यन्तसूक्ष्मः अतीन्द्रिय इत्यर्थः / श्रा० / सूक्ष्मा नाम तत्त्व / यदुदयादहूनामपि समुदितानां जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति। पं० सुहुमसंपराय-न०(सूक्ष्मसम्पराय) सम्पर्येति संसारमनेनेति सम्परायः सं०३द्वार। यदुदयात्सूक्ष्माः पृथिवी-कायिकादयः पञ्च भवन्ति, तदपि कषायोदयः सूक्ष्मो लोभांशावशेषः सम्परायो यत्र तत्सूक्ष्मसम्परायम्। जीवविपाकिसूक्ष्मनामकर्मेपि। कर्म०१ कर्माबादरत्वं परिणामविशेषः, चारित्रभेदेषु चतुर्थे चारित्रे, आ० म० 1 अ० / विशे० / इदमपि द्विविध यदुदयात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां विशुद्ध्यमानकम, संक्लिश्यमानकं च। तत्र विशुद्ध्यमानकं क्षपकोपशसमवाये चक्षुर्ग्रहणं भवति। तद्विपरीतं सूक्ष्मनाम। कर्म०६ कर्म०। मश्रेणिद्वयमारोहतो भवति संक्लिश्यमानकं तूपशमश्चेणेः प्रच्यवमानस्य सुहुमतस-पुं०(सूक्ष्मत्रस) तेजोवायुषु. द्वीन्द्रियादीनां बादरत्रसत्वात्। प्राप्तये। विशे०1"सेटिं विलग्गतो तं, विसुद्धमाणं ततो चयंतस्य। तह स्था०६ठा०३ उ०। संकिलिस्समाणं, परिणामवसेण विन्नेयं / / 1 // " आ०म०१ अ० उत्त०। सुहुमतिग-त्रि०(सूक्ष्मत्रिक) सूक्ष्मपर्याप्तसाधाणरूपे, सूक्ष्मोपलक्षिते .पा०। स्था० / विशे० भ०। इह सख्येयानि लोभखण्डानि उपशमयन् त्रिके, कर्म०५ कर्म०।० प्र०॥ बादरसम्पराय उच्यते, चरमस्यतुसंख्येयखण्डस्यासंख्येयानिखण्डानि प्रतिसमयमेकैकखण्डमुपशममन् सूक्ष्मसम्परायः। आ० म०१ अ०! सुहुमत्थवियार-पुं०(सूक्ष्मार्थविचार) सूक्ष्मो मन्दमतिना गम्यो योऽर्थः तथा चाहशब्दाभिधेयं तस्य विचारो विचारणं सूक्ष्मार्थविचारः / सरलस्यार्थस्य विचारणे कर्म०४ कर्म लोभाणू वेयंतो,जो खलु उवसामगो य खवगो वा। सो सुहुमसंपरायो, अहक्खयाऊणओ किंचि॥ सुहुमत्थालोयणा-स्त्री०(सूक्ष्मार्थालोचना) सूक्ष्माश्च तेऽर्थाश्च बन्धमो लोभस्य संज्वलनलोभस्य अणूनसंख्येयतमस्य खण्डस्याक्षादयस्तोषाम् आलोचना सूक्ष्मालोचना / बन्धादिपदार्थे, षो०१२ संख्येयानिखण्डानि वेदयमानोऽनुभवन् उपशमकः क्षपको वा भवति। विव०। सोऽन्तर्मुहूर्त कालं यावत्सूक्ष्मसंपरायो भण्यते / आ० म०१ अ०। सुहुमदव्वपुग्गल-पुं०(सूक्ष्मद्रव्यपुगल) द्रव्यपुद्रलपरावर्तभेदे, अथ द्रव्ये पं०भा०।सुहुमसंपराइयं, जो वचति सो सुहुमसंपरागो। सुहुमं नामं द्रव्यविषयः सूक्ष्मपुद्रलपरावर्तो भवति, यदौदारिकादिशरीराणामेकेना थोवं, कहं थोवं ? आउयमोहणिज्जवजााओ छ कम्मपयडीओ न्यतमेन शरीरणैको जीवः संसारे परिभ्रमन सर्वानपि पुद्गलान स्पृष्ट्वा सिदिल-बंधणबद्धाओ अप्पकालहितिकाओ महाणभावाओ परिभुज्यमुञ्चति। प्रव० 162 द्वार। अप्पदेसगाओ सुहुमसंपरागस्स वज्झाति, एवं थोवं संपराइयं कम्म सुहुमपयत्थ-पुं०(सूक्ष्मपदार्थ) अस्थूलवस्तुषु कर्मात्मपरिणामादिषु, | तंसबंज्झाति / सुहुमोसंपरागोवा जस्स सो सुहमसंपरागो, सोय असं