________________ सहवेयणतर 1021 - अभिधानराजेन्द्रः - भाग 7 सुहसेज्जा सुहवेयणतर-त्रि०(सुखवेदनतर) सुखेन-अक्लेशेन वेदनम्-- अनुभवनं / सुखशीलव्यक्ताः।पार्श्वस्थादिमन्दधर्मसु, नि० चू० 16 उ०। यस्याऔ सुखवेदनतरः। अक्लेशेनैव वेधे, भ०१४ श०२ उ०। सुहसुरभिमणहर-पुं०(सुखसुरभिमनोहर) गन्धान्तरेभ्यः सकाशान्मसुहवेयतर-त्रि०(सुखवेद्यतर) अकृच्छ्रानुभवनीये, स्था०२ ठा० १उ०। | नोहरेषु, रा०। सुहसंकमण-न०(सुखसंक्रमण) सुखस्य-मुक्तिरूपस्यवा विशिष्ट- | सुहसेउकेउबहुल-त्रि०(शुभसेतुकेतुबहुल) शुभाः-प्रधानाः सेतवोगुणप्रकृतिरूपस्य संक्रमणं- संक्रान्तिः सुखसंक्रणम् / संसारदुः मार्गा आलवालपाल्यो वा केतवो-ध्वत्ता बहुला अनेकरूपोयेषां तेतथा। खादशुभादा निःसरणेन सुखप्राप्तौ, "सुसमणरिंदचंदा, सुहसंकमणं ममं अनेकैः शुभैः सेतुभिः केतुभिश्च कलिते, जी०३ प्रति० 4 अधि० / दितु।" संथा०। सुहसेजा-स्त्री०(सुखशय्या) सुखदाः शय्याः सुखशय्याः। सुखदशसुहसंगय-त्रि०(सुखसंगत) आनन्दयुक्ते, हा०३२ अष्ट०। य्यायाम, पा० / ध०। सुहसंथरण-न०(सुखसंस्तरण) सुखेन निस्तारहेतौ, व्य०४ उ०।। चत्तारिय सुहसिजाओ पन्नत्ताओ। तत्थ खलुइमा पढमा सुहसेजा-से सुहसण्णा-स्त्री०(सुखसंज्ञा) वेदनीयोदयजे सातानुभवे, आचा०१श्रु० णं मुण्डे भवित्ता अगाराओ अणगारियं पव्वइए निगथेपावयणे निस्संकिए १अ०१ उ०1 निकखिए निव्वितिगिच्छे नां भेयसमावन्नो नो कलुससमावन्ने निग्गथं सुहसयण-पुं०(शुभस्वजन) असंक्लिष्टबान्धवे, पञ्चा०७ विव०। पावयणं सद्दहइ पत्तियइ रोएइ निग्गंथं पावयणं सद्दहमाणे पत्तियमाणे रोएमाणे नो मणं उच्चावयं नियच्छइने विणिग्घायमावजई ! पढमा सुहसेज्जा सुहसाय-पुं०(सुखशात) सुखस्य वैषयिकस्य शातः सुखशातः / // 1 // अहावरा दोचा सुहसेजा-सेणं मुण्डे भवित्ता० जाव पव्वइएसएणं वैषयिकस्य सुखस्य स्पृहानिवारणेनापयने, उत्त०।संयमादिषु सत्स्वपि लाभेणंतुस्सइपरस्सलंभंनो आसाएइ नो पीहेइ नऐपत्थेइनो अभिलसइ सुखशातेन एव प्रवर्तनीयम्, अतस्तत्फलमाह परस्स लाभं अणासाएमाणे० जाव अणभिलसमाणे नो मणं उच्चावयं सुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुयत्तं नियच्छइ नो विणिग्धायमावजइ दोचा सुहसेज्जा // 2 / / अहावरा तचा जणयह अणुस्सुएणं जीवे अणुकंपए अणुन्मडे विगयसोगे सुहसेजा, सेणं मुण्डे भविता० जाव पव्वइए दिव्वमाणुस्सए कामभोगेनो चरितमोहणिज्जं कम्म खवेइ // 26 // आसाएइ० जाव नो अभिलसइ दिव्वमाणुस्सए कामभोए नियच्छइ नो हे भदन्त ! हे स्वामिन् ! सुखस्य वैषयिकस्य शातः स्पृहा-निवारणेन विणिग्घायमावजइ। तच्या सुहसेज्जा ॥३॥"अहावरा चउत्था सुहसेज्जा, अपनयनं सुखशातस्तेन जीवः किं जनयति, गुरुराह-हे शिष्य ! सेणं मुण्डे० जाव, पव्वइए, तस्सणंएवं भवइजह ताव अरहन्ता भगवन्ता सुखशातेन अनुत्सुकत्वं जनयति, विषयसुखेऽनुत्तालत्वं जनयति हट्ठा अरोगा बलिया कल्लसरीरा अन्नयराइंउरालाइंकल्लाणाई विपुलाई अनुत्सुकश्च जीवोऽनुकम्पते अग्रेतनं जीवं दृष्ट्वा अनुकम्पको; दयावान् पयत्ताई पग्गहियाई महानुमागाई कम्मक्खयकारणाई तवोकम्माई भवतीत्यर्थः / पुनरनुगटोऽभिमानरहितः शृङ्गारादिशोभारहितः स्यात्। पडिवजन्ति, किमङ्ग ! पुण अहं अब्भोवगमिउवक्कमियं वेयणं तो सम्म पुनस्तादृशः सन् विगतशोकः इह लौकिककार्यभ्रंशादावपि शोचनं न सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिउवकुरुते पुनस्तादृशो मोक्षार्थी शुभाध्यवसायवर्ती कषायनोकषायरूप क्वमियं वेयणं सम्मं अहसमाणस्स अणहियासेमाणस्स किं मन्ने कज्जइ? चारित्रमोहनीयरूपं कर्म क्षपयति। उत्त०२६ अ०। एगंतसो मे पावे कम्मे कज्जइ, ममं च णं अब्भोवगमिउ० जाव सम्म सुहसाय-त्रि०(सुखास्वाद) सुखम् आनन्दरूपमास्वादयन्तीति सुखा सहमाणस्स० जाव अहियासेमाणस्स किंमन्ने कजइ ? एगन्तसोमे निजरा स्वादाः।सुखभोगिषु, सुखैषिषु, आचा०१ श्रु०२ अ०३ उ01 कजइ। चउत्था सुहसेज्जा // 4 // " सुहसील-त्रि०(शुभ–सील) सुखं शुभंवा सुखकरत्वाच्छीलंस्वभावोयस्य अस्य चतुर्थसूत्रस्य व्याख्यानम्- 'हट्ठ' त्ति-शोकाभावेन हृष्टा इव सः सुखशीलः शुभशीलो वा / सं०। सुखेन जीवनशीले, नि० चू०१ हृष्टाः, अरोगा 'ज्वरादिवर्जिताः, बलिकाः-प्राणवन्तः, कल्पशरीराः-- उ०। ('मूलगुणपडिसेवणा' शब्दे षष्ठभागेऽत्रत्यविस्तरोगतः।) पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एकतराणि, उदाराणि सुहसीलगुण-पुं०(सुखशीलगुण) सुखशीलस्य-शाताभिलाषिणो आशंसादोषरहिततथोदारचित्तयुक्तानि, कल्याणानि मङ्गलस्वरूपगुणाः- पार्श्वस्थादिस्थानानि सुखशीलगुणाः / पार्श्वस्थादिषु शील- त्वात्, विपुलानि बहुदिनत्वात्, प्रयतानि प्रकृष्टसंयमयुक्तत्वात्, लगुणेषु, ग०१ अधि। प्रगृहीतानि आदरप्रतिपन्नत्वात्, महानुभागानि अचिन्त्यशक्तियुक्तसुहसीलवियत्त-त्रि०(सुखशीलव्यक्त) सुखे शीलं व्यक्तं येषां ते | त्यात्, ऋद्धिविशेषकारणत्वाद्वा कर्मक्षणकारणानि मोक्षसाधनत्वात्,