________________ सुहसेज्जा 1022 - अभिधानराजेन्द्रः - भाग 7 सहुम तष कर्माणि तप क्रियाः, प्रतिपद्यन्ते आश्रयन्ति, 'किमङ्ग ! पुणं' त्ति---/ सुखः सुखस्वरूपः आबासो यस्यां सा सुखावासा। ज्ञा०१ श्रु०१अ०। किं प्रश्ने, अङ्गेन्यामन्त्रणेऽलङ्कारे, सा पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, सुखदवसतौ, रा०। औ०। शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवाभ्युपगमिकी उपक्रम्यतेऽनेनायुरि सुहासणत्थ-त्रि०(शुभासनस्थ) शुभे आसने निषण्णे, व्य०२ अ01 त्युपक्रमो ज्वरातीसारादिस्तत्र भव या सौपक्रमिकी तां वेदना, सहामि सुहासय-पुं०(शुभाशय) शुभपरिणामे, षो०१ विव०।शुभचित्ते, प्रति० / तदुत्पत्तावविमुखतया, क्षमे विकोपतया, तितिक्षामि अदीनतया, अश्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थान करोमीत्यर्थः / सुहासव-पुं०(शुभाश्रव) पुण्याश्रवे, आव० 4 अ०! मन्ये निपातो वित्तर्कार्थः, क्रियते भवतीत्यर्थः / पा०। सुहासा-स्त्री०(सुखासा) सुखेच्छायाम्, अष्ट०१६ अष्ट। सुहहत्थ-पुं०(शुभहस्त) प्रशस्तकरे, विपा०१ श्रु०७ अ०। सुहि-त्रि०(सुखिन) सुखमस्यास्तीति सुखी। दश०२ अ०। सुखं प्राप्ते, [ औ० / प्रज्ञा० / उत्त०। "आ आमन्त्र्ये, सौ वेनो नः" ||8 / 2 / 263 / / सुखहस्त-पुं० सुखहेतुस्ते, विपा०१ श्रु०७ अ०। शौरयेन्यामिनो नकरस्यामन्त्र्ये सौ परे आकारो भवति। सुहिया ! प्रा० सुहहेउ-पुं०(सुखहेतु) भाविसुखकारणे, पञ्चा० 15 विव०। ४पाद। सुहा-स्त्री०(सुधा) अमृते, अष्ट०११ अष्ट०। स्था० / पक्वपाषाशर्करासु सुहृत्-पुं० मित्रे, ध०२ अधि०। सूत्र०। शुभ्रायाम्, पञ्चा०२ विव०। सुहिभाव-पुं०(सुखिभाव) सुखित्वे, अने०१ अधि०। शुमा-स्त्री० शुभविपाकायां कर्मप्रकृती, पं० सं०३ द्वार।यास्तुजीवप्रमोद हेतुरसोपेतास्ताः शुभाः। पं० सं०३द्वारा प्रति०। सप्तदशस्य तीर्थकरस्य सुहिय-त्रि०(सुहित) सुष्ठु हितंज्ञानादित्रयं येषां ते सुहिताः रत्नाधिकेषु, प्रथमप्रवर्तिन्याम्, प्रच०६ द्वार। ध०२ अधि० जी०। आचा०। सुखा-स्त्री० विशिष्टाह्लादरूपायाम्, पञ्चा० 3 विव०। सुहृद-पुं० मित्रे, बृ०१ उ०२ प्रक० / नि०। सुहाकम्म न०(सुधाकर्मन्) यत्र सुधापरिकर्म क्रियते तादृशे, स्थाने, सुहियजण-पुं०(सुहृज्जन) हितैषिणि, स्था० 4 ठा०३ उ०। दशा० 10 अ०। आचा०। सुहिरणिया-स्त्री०(सुहिरण्यिका) वनस्पतिविशेषे, आ० ग०१ सुहाकुंड-न०(सुधाकुण्ड) श्रीजीवदवीरस्वामिप्रतिमाविभूषिते स्वनाम अ०। रा०। प्रज्ञा०।नं०। ख्याते तीर्थे, ती० 43 कल्प। सुहिरीमण-त्रि०(सुहीमनस्) सुष्ठु हीर्लज्जा तस्यां मनोऽन्तःकरणं येषां सुहागदेवी-स्त्री०(सुहागदेवी) जिनदासभिधश्रावकभार्यायाम, सेन०३ ते सुहीमनसः। लज्जालुषु, सूत्र०१श्रु०१६ अ०। उल्ला०। ('सिबंकर' शब्देऽस्मिन्नेव भागे कथा गता।) सुहुत्तमवरिट-त्रि०(उत्तमसुखवरिष्ठ) उत्तमं च तत्सुखं च तेन बरिष्ठा सुहाणुबंध-पुं०(शुभानुबन्ध) अविच्छिन्नकल्पाणसन्ताने, पञ्चा०७ वरतमाः। सुखोत्तमेन श्रेष्ठेषु, आचा०१ श्रु०५ अ० 130 / / विव० / कुशलानुबन्धे, पञ्चा०७ विव०। सुहुत्तर-त्रि०(सुखोत्तर) सुखेन तीर्यते इति सुखोत्तरः।सुखाल्लङ्घनीये, सुहाणुबंधि-त्रि०(शुभानुबन्धिन) कुशलं प्रत्यायाति पुनर्बोधिलाभ उत्त०२ अ० भोगप्रव्रज्याकेवलशेलेश्यपवर्गानुवन्धिषु, आव० 4 अ०। सुहुम-त्रि०(सूक्ष्म) "तन्वीतुल्येषु" ||1 / 113 // उकारान्तासुहाभिगम-त्रि०(सुखाभिगम) सर्वजननयनानां कान्ते, स०। श्रीप्रत्यान्तास्तन्वीतुल्यास्तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति, क्वचिदन्यत्रापि आर्षे / सुहुमं सूक्ष्मम्। प्रा० / अल्पे, पा० / मन्दे, सुहायपरिणामरूप-त्रि०(सुधात्मपरिणामरूप) प्रशस्तजीवाध्यय स्था०७ ठा०३ उ०।अत्यन्तगहने, आव० 4 अ०। सूक्ष्मनामकर्मोसायस्वभावे, पञ्चा० 10 विव०। दयात् सूक्ष्माश्चैते ये सर्वस्तोकावन्नाः / स्था० 2 ठा० 1 उ० / येषां सुहारूहसुहोत्तार-त्रि०(सुखारोहसुखोत्तार) सुखेनारोहणमूर्ध्वगमनं परिणामस्सूक्ष्मस्ते सूक्ष्माः। स्था०२ ठा०३ उ०। उत्त०। सारे, ज्ञा०१ सुखेनोत्तारोऽधस्तादवतरणं यस्य सोपानपक्तयादिभिः स सुखारोह श्रु०१अ०।लोभाणून-वेदयन् सूक्ष्मो भण्यते सूक्ष्मसम्पराय इत्यर्थः। सुखोत्तारः। सुखेनोर्ध्वमधस्ताच गन्तरि, जी०३ प्रति० 4 अधि०। आव०४ अ०। सूत्र०। सूक्ष्मोऽसंख्यातकिट्टिकावेदनतः, स्था०२ ठा० सुहावबोध-पुं०(सुखावबोध) सुखपरिज्ञाने, षो० 4 विव०। १उ०। प्रव०। मृदुतस्पर्शे अर्थे, जी०३ प्रति०४ अधि०। सूक्ष्मनामर्भोद्भवे सुहावह-त्रि०(सुखा (शुभा) वह) सुखं शुभं वा आवहतीति सुखावहः / दर्श० 4 तत्त्व / प्रश्न० / पं० सं० / सूक्ष्मनामकर्मोदयवर्तित्वात्, स्था०१० ठा०३ उ०॥ दश०। उभयलोकसुखकरे, जम्बूद्वीपे मन्दरस्य पृथिव्यादिषु एकेन्द्रियेषु, स०। नं०। स्था० / पश्चिमे शीतोदाया महानद्या दक्षिणे स्वनामख्याते वक्षस्कारपर्वते, स्था० अष्ट सूच्माणि४ ठा० 1 उ० / देवकुरुषु विजयक्षेत्रपुद्गलस्वनामख्यातायां नगर्याम् , अट्ठसुहुमापण्णत्ता,तंजहा-प्राणसुहमे पणगसुहमे बीयसहमे स्था०। हरियसुहुमे पुप्फसुहुमे अंडसुहुमे लेणसुहुये सिणेहसुहुसे / दो सुहावहा। स्था०२ ठा०३ उ01 (सू०६१५) सुहावासा-स्त्री०(सुखावासा) विश्वस्तानां निभ्रयानामनुत्सुकाचा वा | 'अट्ठ सुहुम' त्यादि, सूक्ष्मादि श्लदणत्तादल्पाणारतयाज,