________________ सुहम्मा 1020- अमिधानराजेन्द्रः - भाग 7 सुहवुड्डि हस्साणं० जाव विहरइ, एवं महिड्डीए० जाव महासोक्खे सके सीहादणे पुरस्थाभिमुहे निसीयइ, तए ण सक्कास *3 अधरूत रेणं देविंदे देवराया सेवं भंते ! सेवं भंते ! त्ति (सू०४०७+) उत्तरपुरच्छिमेणं चउरासीईसामाणियसाहस्सीओ निसीयंति, पुरथिमेण 'कहि ण' मित्यादि "एवं जहा रायप्पसेणइज्जे" इत्यादि-करणादेवं अट्ठ अग्गमहिसीओ, दाहिणपुरत्थिमेणं अभितरिया परिसा बारसदेवदृश्यम्-"पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड़े चंदिमसूरिय साहस्सीओ निसीयंति, दाहिणेणं मज्झिमियाएपरिसाए चोहसदेवसाहगहगणनक्खत्ततारारूवाणं बहूइं जोयणाई बहूइं जोयणसयाई एवं स्सीओदाहिणपचत्थिमेणं बाहिरियाएपरिसाए सोलस देवसाहस्सीओ सहस्साइं एवं सयसहस्साई बहूओ जोयणकोडीओ बहूओ जोयण "पचत्थिमे णं सत्त अणीयाहिवइणो / तए णं तस्स सक्कस्स देविंदस्स कोडाकोडीओ उर्दु दूरं वीइवइत्ता एत्थणं सोहम्मे नामं कप्पे पण्णत्ते' देवरण्णो चउद्दिसिं चत्तारि आयरक्खं देवचउरासीइसाहस्सीओ इत्यादि 'असोयवडिंसए' इह यावत्करणादिदं दृश्यम्-"सत्तवन्नवउँसए निसीयंति' इत्यादीति, केमहिड्डीए' इह यावत्करणादिदं दृश्यम्-'केचंवगवडेंसए चूयवडेंसए" त्ति विवक्षिताभिर्धयसूचिकाचेयमतिदेश महजुइए महाणुभागे के महाजसे के महाबले' त्ति। 'बत्तीसाएविमाणावासगाथा- "एवं जह सूरियाभे, तहेव माणं तहेव उववाओ। सक्कस्स य सयसाहस्साणं' इह यावत्करणा-दिदं दृश्यम्-"चउरासीएसामाणियअभिसेओ, तहेव जह सूरियाभस्स // 1 // " इति एवम्-अनेन क्रमेण साहस्सीणं तायत्तीसाएतायत्तीसगाणं अठ्ठणं अगमहिसीणं० जाव अन्नेसिं यथा सूरिकाभे विमाने राजप्रश्नकृताख्यग्रन्थोक्ते प्रमाणमुक्तं तथैवा च बहूणं देवाणं देवीण य आहिवचं० जाव कारेमाणे पालेमाणे''त्ति।भ० स्मिन् वाच्यं तथा यथा सूरिकाभाभिधानदेवस्य देवत्वेन तत्रोपपात १०श०६उ०। उक्तस्तथैवोपपातः शक्रस्येह वाच्योऽभिषेकश्चेति, तत्र प्रमाणमायामवि- सुहय-त्रि०(सुभग) मनोरमे, 'लट्ठवंतं सुहयं मणोरमं चारुरमणिशं, पाइ० ष्कम्भसम्बन्धिदर्शितम्शेषं पुनरिदम्-'म्यालीसंचसयसहस्साईबावन्नं ना०८ वर्ग। सहस्साई अट्ठय अडयाले जोयणसएपरिक्खेवेणं ति।" उपपातश्चैवम्-- सुहर-त्रि०(सुभर)न्यूनोदरतया आहारपरित्यागिनि, दश०८ अ०। 'तेणं कालेणं तेणं समएणं सो देविंदे देवराया अहुणोववन्नमेत्ते चेव समाणे सुहरा (देशी) चटिकाभेदे, यस्या अधोमुखं नीडं भवति। दे० ना० 5 वर्ग पंचविहाए पज्जत्तीए पञ्जत्तिभावं गच्छइ, तं जहा- आहारपज्जत्तीए' 36 गाथा। इत्यादि, अभिषेकः पुनरेवम्- 'तएणं सक्के देविंदे देवरायाजेणेव अभिसे सुहरासि-पुं०(सुखराशि) सुखसंघाते, आ० म०१ अ०। असभा तेणेव उवागच्छइतेणेव उवागच्छिता अभिसेयसभं अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणी-करेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइ, सुहरिण्णिगा-स्त्री०(सुहरिण्यिका) वनस्पतिविशेषे, / जी०३ प्रति०४ जेणेव सीहासणे तेणेव उवागच्छइ तेणेव उवागच्छित्ता सीहासणवरगए अधि०। पुरत्थाभिमुहे निसणे,तएणं सक्कस्स* देविंदस्स देवरायस्स सामाणि- सुहरूव--त्रि०(सुखरूप) सातागौरवस्वभावे, सूत्र० 1 श्रु०६ अ01 यपरिसोववण्णगा देवा आभिओगिए देवे सद्दावेंति सद्दावित्ता, एवं | सुहलेस्सा-स्त्री०(सुखलेश्या) सुखदतेजसि, जं०७ वक्ष०।सुखलेश्यावयासी-खिप्पामवे भो ! देवाणुप्पिया ! सक्कस्स*३ महत्थं महग्धं श्चन्द्रमसोन शीतकाले मनुष्यलोक इवात्यन्तशीतरश्मय इत्यर्थः, सू० महरिहं विउलं इंदाभिसेयं इंदाभिसेयं उवट्ठवेह' इत्यादि, 'अलंकार- प्र०१६ पाहु०। अचणिया य तहेव' त्ति, यथा सूरिकाभस्य तथैवालङ्कारोऽर्वनिका सुहदाससुरभिगंध-पुं०(शुभवाससुरभिगन्ध) शुभवासैःसुन्दरचूर्णैः सुष्टु चेन्द्रस्य वाच्या, तत्र अलङ्कारः, 'तएणं से सक्के देवे तप्पढमयाएपम्हल- गन्धे, तं०। सूमालाए सुरभीए गंधकासाइयाए गायाई लूहेइ लूहेत्ता सरसेणं सुहविण्णाप-त्रि०(सुखविज्ञाप्त) सुखेनैव प्रबोध्ये, सुहविणप्पा सुहण्णो गोसीसचंदणेणं गायाई अणुलिंपइ अणुलिंपित्तानासानीसा-सवायवोज्झं __त्ति। नि० चू०२ उ०। चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवातिरेगं धवलकणगखचियंत सुहविण्णवणा-स्त्री०(सुखविज्ञापना) सुखेन विज्ञापना-प्रार्थना यस्यां कम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति नियंसित्ता सा। अनायाससाध्यायां सुप्रतिसेव्यायां स्त्रियाम्, बृ० 1303 प्रक०। हारं पिणद्धेति' इत्यादीति अर्चनिकालेशस्त्व म्,-तएणं से सक्के *3 सुहविवाग-पुं०(शुभविपाक) शुभकर्मपरिणामे विपाकश्रुते, प्रथमविपाके सिद्धाययणं पुरथिमिल्लेणं दारेणं अणुप्पविसइ अणुप्पविसित्ता जेणेव देवछंदए जेणेव जिणपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता दर्शितोऽयम्। स० 146 सूत्र। जिणपडिमाणं आलोए पणामं करेइ, आलो० करेत्ता लोमहत्थग गेण्हइ, सुहविवागोत्तम-त्रि०(शुभविपाकोत्तम) शुभविपाक उत्तमो येषांतेशुभलोम० ण्हित्ता जिणपडिमाओ लोमहत्थेणं पमजइ जिण० जित्ता विपाकोत्तमाः। सुखैषिषु, स०१४६ सूत्र०। जिणपडिमाआ सुरभिणा गंधोदएणं ण्हाणेइ त्ति० जाव आयरक्ख त्ति, | सुहविहार-पुं०(सुखविहार) सुखेनैव वासकल्पविधिना विहर्तुं शक्ये, अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः सचैवं लेशतः-'तए / बृ०१उ० 3 प्रक०। णं से सक्केदेविंद देवराया संभ सुहम्मं अणुप्पविसइ अणुप्पविसित्ता | सुहवुड्डि-स्त्री०(शुभवृद्धि) कल्याणोपचये सुखवर्द्धने, पञ्चा० 4 विव०। "ST