________________ सुहधाउजोगभाव 1016 - अभिधानराजेन्द्रः - भाग 7 सुहम्मा सुहधाउजोगभाव-पुं०(शुभधातुयोगभाव) शुभाना सुन्दराणां धातूनां वातपित्तकफानां योगानां कायादिव्यापाराणां भावः सत्ता शुभधातुयोगभावः / शुभानां धातूनां सम्बन्धे, पञ्चा०५ विव०। सुहदुक्खसंपओग-पुं०(सुखदुःखसम्प्रयोग) सुखदुःखयोरकल्पिते योगे, दश०१ अ०। सुहदुक्खसमण्णिय-त्रि०(सुखदुःखसमन्वित) सुखमानन्दरूपंदुःखमसातोदयरूपमिति ताभ्यां समन्वितो युक्तः / सातासातयुक्ते, सूत्र०१ | श्रु०१ अ० 3 उ०। सुहदुक्खिय-त्रि०(सुखदुःखित) सुखदुःखोपसपंन्नके, व्य०४ उ०॥ सुहदुहनिव्विसेस-त्रि०(सुखदुःखनिर्विशेष) हर्षशोकादिरहिते, प्रश्न 5 संव० द्वार। सुहपगइ-स्त्री०(शुभप्रकृति) पुण्यप्रकृतिषु, कर्म०५ कर्म०। सुहपडिबोहा-स्त्री०(सुखप्रतिबोधा) सुखेनाकृच्छ्रेण नखच्छोटिकामात्रेणापि प्रतिबोधो- जागरणं स्वप्तुर्यस्यां स्वापवास्थायां सा सुखप्रतिबोधा / निद्राविशेष, कर्म०१ कर्म०। सुहपय-न०(सुखपद) जइ वि अवराहण पत्तो तहा विपच्छित्तं भवतीति लक्षणे प्रायश्चित्तदाने, नि० चू०१ उ०। सुहपरिकम्मणा-स्त्री०(सुखपरिकर्मणा) सुखा-सुखकारिणी परिकर्मणा कृतविश्रामणं यस्यां सा सुखपरिकर्मणा। अङ्गसम्बाधनाभेदे, कल्प०१ अधि०३ क्षण। सुहपसुत्त-त्रि०(सुखप्रसुप्त) सुखेनैव शयाने, आ० म०१ अ०। आव०॥ सुहप्पदाया-त्रि०(सुखप्रदातृ) सुखदे, "सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ति / तस्यात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि॥१॥" सूत्र०१ श्रु०३ अ०४ उ०। सुहफल-त्रि०(शुभफल) अभिमतफले, पञ्चा० 4 विव०। सुहफास-त्रि०(सुखस्पर्श) सुखः-कोमलः स्पर्शो यस्य स सुखस्पर्शः। शुभस्पर्श, रा०। चं० प्र० / सू० प्र०। स० / जं०। सुखहेतुस्पर्श, रा०। आ० म०१०प्र०। सुहभाव-त्रि०(शुभभाव) गुणानुरागरूपेषु शोभनपरिणामेषु, पञ्चा०७ विव० / प्रायश्चित्ततथा विवक्षितसत्परिणामे, पञ्चा० 16 विव०! उदारतया प्रवर्धमानप्रशस्ताध्यवसायेषु, पञ्चा०८ विव०। सुहभावजुय-त्रि०(शुभभावयुत) विशिष्टक्रियावत् प्रशस्ताध्यवसाय- 1 विशेषोपेते, पञ्चा०१८ विव०। सुहभावबुद्धि-स्त्री०(शुभभाववृद्धि) कुशलाशयवृद्धौ, पं०व०५ द्वार ! पञ्चा०॥ सुहमोग-पुं०(शुभभोग) शुभो-निन्दितो भोगो विषयेषु भोगक्रिया यस्येति / अनिन्दितक्रियायुक्ते, स्था० 10 ठा०३ उ०। सुखभोग-पुं० सुखमवे सातोदयसंपाद्यत्वात्तस्य भोगः सुखभोगः / सुखभेदे, स्था० 10 ठा०३ उ०। सुहभोगि-त्रि०(सुखभोगिन्) सुखम्-आनन्तरूपं भुनक्तीति सुखभोगी। सुखाऽऽस्वादके, आचा०१श्रु०२ अ०३ उ०। सुहमण-त्रि०(सुभमनस्) असंक्लिष्टचेतसि, प्रश्न०१ सर्व० द्वार। सुहमेत न०(सुखभात्र) सामान्येनैव वैषयिकं सुखे पदपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पं स्वपरजीवप्रतिष्ठितं तत्सुखमात्रम् / स्वपरनिष्ठिते यत्क्रिश्चित्सुखे षो०१३ विव०। सुहमोय-त्रि०(सुखमोच) सुखेन भोच्यन्ते इति सुखमोचाः / सुखपरि त्याज्येषु, बृ०२ उ०। सुहम्म पुं०(सुधर्मन्) वीरजिनेन्द्रस्य पञ्चमे गणधरे, कल्प०२ अधि०८ क्षण / (श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधरः तद्वणनम् 'अज्जसुहम्म' शब्दे प्रथमभागे 216 पृष्ठे गतम्।) अथ पञ्चमगणधरवक्तव्यतमिभिधित्सुराहते पव्वइए सोउं,सुहम्म आगच्छई जिणसगासं। वचामिण वंदामी, वंदित्ता पञ्जवासामि॥१७७०।। व्याख्या पूर्ववत्, नवरं सुधर्मनामा द्विजोपाध्यायाऽत्रवक्तव्यः। आगतस्य तस्य भगवता किं कृतमित्याहआभट्ठो य जिणेणं, जाइजरा-मरणविप्पमुकेणं / नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं / / 1771 / / व्याख्या पूर्ववदिति / विशे०। कल्प० / आ० म०। (सुधर्मस्वामिन आयुरादि 'गणहर' शब्दे तृतीयभागे 816 उक्तम्।) सुहम्मा-स्त्री०(सुधर्मा) चमरादीनामिन्द्राणां सूर्यादीनांचमहर्द्धिकदेवानां सभा सुधासभा। देवसभायाम्, रा०। प्रति० 01 आ० म०। प्रश्न० / सभानां मध्ये सुधर्मा श्रेष्ठा। सूत्र०१ श्रु०६ अ०। स्था०। चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसं जोयणाइं उड़े उच्चत्तेणं होत्था। (सू०३६४) स०३६ सम०। चमरस्स णं असुरिंदस्स असुररण्णो सभा सुहम्मा, एकावन्न खम्भसयसन्निविट्ठा पण्णत्तां / (सू०११४) स०५ सम०। ('सूरियाभ' शब्दे वक्ष्यते एषा।) सुधर्मावर्णकःकहि णं मंते ! सकस्स देविंदस्स देवरणो समा सुहम्मा पण्णत्ता? गोयमा! जंबूदीवे दीवे मंदरस्स पव्वयस्सदाहिणेणं इमीसे रयणप्पहाए पुढवीए० एवं जहा रायप्पसेणइजे०जाव पंचवडिंसगा पण्णत्ता,तं जहा-असोयवडिसए० जाव मज्णे सोहम्मवडिंसए से णं सोहम्भवडेंसए महाविमाणे अद्धतेरसं य जोअणसयसहस्साइं आयामविक्खं भेणं / एवं जहा सूरिया तहेव माणं तहेव उववाओ / सकस्स य अभिसेओ तहेव जहा सूरिसाभस्स अलंकारअचणिया तहेव० जाव आयरक्ख त्ति, दोसागरोवमाइं ठिई०। सके णं भंते ! देविंदे देवराया के महिड्डीए० जाव के महसोक्खे ? गोयमा ! महिड्डीए० जाव महसोक्खे से णं तत्थ बत्तीसाए विमाणावाससयस