________________ १०१८-अमिधानराजेन्द्रः - भाग 7 सुहदव्वाइससुदय हरमाणे" सुखं सुखेन-शरीरावेदाभावेन संयमबाधाभावेन च विहारेण | सुहकामय-त्रि०(सुखकामक) सुखमानन्दरूपं तं कामयते इति / वा ग्रामादिषु विहरन् / रा०। सुखेच्छौ, भ० 15 श० प्रति०। सुखं सामान्यत आह सुहग-त्रि०(सुभग) सुरूपे, औ०। दसविहे सुखे पण्णत्ते, तं जहा- "आरोग्ग 1 दीहमाऊ 2 सुहगइ-स्त्री०(सुखगति) प्रशस्तविहायोगतौ, कर्म०२ कर्म०। अड्डेजं 3 काम भागे 5 संतोसो 6 / अस्थि 7 सुहभोग | सुहगुरुजोग-पुं०(शुभगुरुयोग) विशिष्टचारित्रयुक्ताचार्य संबन्धे, ध० निक्ख-म्ममेव तत्तो अणावाहे 10||1||" (सू०७३७।) / 2 अधि०। 'दसविहे' त्यादि, 'आरोम्ग' गाहा, आरोग्य-नीरोगता 1 दीर्घमायुः- | सुहजीवि-पुं०(सुखजीवित्) सुखेन जीवनशीले, "मज्झिमस्सरचिरंजीवितं, शुभमितीह विशेषणं दृश्यमिति 2, 'अड्डेज' त्ति आढ्यत्वं-- मंताओ, हवंति सुहजीविणो। खायइ पिपई देई, मज्झिमस्सरमिस्सओ धनपतित्वं सुखकारणत्वात्सुखम्, अथवा-आढ्यै, क्रियमाणा इज्या, ||1||" अनु०। पूजा आढ्येज्या, प्राकृतत्वादड्डेजति 3, 'काम' त्ति कामौ- शब्दरूपे सुहजोग-पुं०(शुभयोग) साधकचन्द्रनक्षत्रादिसम्बन्धे, पञ्चा० 8 विव०। सुखकारणत्वात् सुखम् 4, एवं भोगे' त्ति भोगाः- गन्धरसस्पर्शाः 5, शुभे संयमव्यापारे, प्रश्न०१ संव० द्वार। प्रशस्तमनोवाक्कायव्यापारेषु, तथा सन्तोषः-अल्पेच्छता-तत्सुखमेव आनन्द-रूपत्वात्सन्तोषस्य, ध०३ अधि०। उक्तंच-आरोगसारियं माणुसत्तणं सच्चसारिओ धम्मो। विजा निच्छय सुहज्झाण-न०(शुभध्यान) धर्मशुक्ललक्षणेध्यानभेदे, आव०५ अ01 सारा, सुहाइँ संतोससाराई॥१॥" इति।६।'अत्थि' ति येन येन यदा सुहड-त्रि०(सुहृत) सुष्ठु हृतं क्षुद्रस्य चित्तमिति सुहृतम्। दश०७ अ०। यदा प्रयोजनं तत्तत्तदा तदाऽस्ति-भवति जायते इति सुखमानन्दहेतु सम्यक्हते, उत्त०१०। 'सुहूडेत्तिनो वए' तत्र सुहृतमुपकरणमशिवोत्वादिति 7, 'सुहभोग' त्ति शुभः-अनिन्दितो भोगोविषयेषु भोगक्रियेति पशान्तये। उत्त०१अ०। स सुखमेव सातोदय सम्पाद्यत्यात्तस्योति, तथा निक्खम्ममेव' त्ति निष्क्रमणं निष्क्रमः-अविरतिजम्बालादिति गम्यते, प्रव्रज्येत्यर्थः, इह सुहणाणज्झाणमग्ग-त्रि०(शुभज्ञानध्यानमग्न) शुद्धे यथार्थपरिच्छे दनभेदज्ञानविभक्तस्वपरत्वेचस्वस्वरूपैकत्वानु-भवतन्मयत्वध्यानमग्ने, च द्विर्भावो नपुंसकता च प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थः-- अष्ट०२ अष्ट०। निष्क्रमणमेव भवस्थानां सुखं, निराबाधस्वायत्तानन्दरूपत्वात्, अत एवोच्यते- 'दुबाल-समासपरियाए समणे निग्गंथे अणुत्तराणां देवाणं सुहणाम-न०(शुभनामन) नामकर्मभेदे, यदुदयवशान्नाभेरुपर्यवयवाः तेउल्लेणं वीइवयइ'' त्ति। तथा "नैवास्ति राजराजस्य, तत्सुखं नैव शुभा भवन्ति। कर्म०६ कर्म० श्रा०। पं० सं०। देवराजस्य / यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य / / 1 / / " इति, सुहणामा स्त्री०(शुभनामा) लोकोत्तररीत्या पक्षस्य पञ्चम्यां तिथौ,जं० शेषसुखानि हिदुःखप्रतीकारभात्रत्वात, सुखाभिमानजनकत्वाच तत्त्वतो ७वक्ष०। सू० प्र०। चं० प्र०। न सुखं भवतीति :, 'तत्तो अणबाहि' ति ततोनिष्क्रमणसुखानन्तरम् सुहणिसण्ण-त्रि०(सुखनिषण्ण) अनाबाधवृत्त्योपविष्टे, प्रश्न०१ अनाबाध-न विद्यते आबाधाजन्मजरामरणक्षुप्तिपासादिका यत्र तदना- संव० द्वार। बाधं; मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तम, यत उक्तम्-"नवि अत्थि सुहणुपाल-त्रि०(सुखानुपाल) सुखेनानुपाल्यते इति सुखानुपालः / माणुसाणं तं सोक्खं न वि य सव्वदेवाणं। जं सिद्धाणं सोक्खं, अव्वाबाहं सुरक्षे, पञ्चा० 17 विव० उवगयाणं // 1 // " इति 10, निष्क्रमणसुखं चारित्रसुखमुक्तम् / स्था० सुहत्थ-त्रि०(सुखार्थ) सुखनिमित्ते, रा० 10 ठा०३ उ०।"दव्वादिएहि निच्चां, एगतेणेव जेसि अप्पाओ। होइ सुहत्थि-पुं०(सुहस्तिन्) गन्धहंस्तिनि, भ० 15 श० / स्थूलभद्रस्वाअमावो तेसिं, सुह दुहसंसारमोक्खाणं॥" दश०७ अ०। (सिद्धसुखं मिनांदशपूर्वधरे शिष्ये, कल्प०२ अधि०५ क्षण। स्था०। ज्ञा०। आ० 'सिद्ध' शब्देऽस्मिन्नेव भागेउक्तम्।)(सुखदुःखकारणयोः सिद्धिः 'कम्म' म०आव०। आ० क०।०। आ० चूला राजगृहवास्तव्येषु कालोदाशब्दे तृतीयभागे 256 पृष्ठे उक्ता।) सुखहेतुत्वात् सुखम्। उपशमश्रेण्यां य्यादिष्वन्याथिकेषु अन्यतमे, भ०७श०१० उ०मन्दरस्य दक्षिणपूर्वे शमकं प्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूवायां गुणवयविस्था शीताया दक्षिणदिग्रहस्तिकूटे, जं०४ वक्ष०। याम, सूत्र०१ श्रु०११ अ०। विपा०। राज्यैश्वर्यादौ, अष्ट० 21 अष्ट। सुर्हद-पुं०(सुहृत) "स्वरादसंयुक्तस्यानादेः" ||8/2 / 176 / / अनार्यासे, नं० / शरीरमनसोऽनुकूले, आचा०१ श्रु०३ अ०१ उ०॥ इत्याधिकारात्। क-ग-च-ज-त-द-प-य-वा प्रायो आव०ा अट। लुक् / / 1 / 1 / 177 / / समासे तु वाक्यविभक्त्यपेक्षया भिन्नपद्रत्वमपि सुहअ(आ)-पुं०-स्त्री०(शुभग(गा)"ऊत्सुभगमुसले वा" ||8|1| विवक्ष्यतेतेनतत्र यथादर्शनमुभयमपि भवति।सुहदाः सुहओ इत्यादि। 113|| इत्यनयोरादेरूत् विकल्पेन / स्त्रीभिः काम्ये पुरुष, पुरुषेण च मित्रे, प्रा०१ पाद। काम्यायां स्त्रियाम्, प्रा०१ पाद। सुहदय्वाइसमुदय-पुं०(शुभद्रव्यादिसमुदय) प्रशस्तद्रव्यप्रभृतीनां सुहकम्माणुबंध-पुं०(शुभकर्मानुबन्ध) कुशलकर्मानुबन्धे, पं० सू०१ सूत्र।। समवाये, पञ्चा० 15 विव०।