________________ सुसेण 1017- अभिधानराजेन्द्रः - भाग 7 सुह धानामात्येन सुदर्शनाभिधानगाणकाव्यतिकरे, सगणिको विनाशितः। सम्भवः, पठ्यते च-'स खलु पिशाचकी वातकी वा यः परेऽनर्थिनि स्था० 10 ठा०३ उ०। वाचमुदरियति।' ध०१ अधि०। सुसेणा-स्वी०(सुषणा) रक्तामहानदीसङ्गतायां महानद्याम्, स्था०५ ठा० | सुस्सूसावयणकर-त्रि०(शुश्रूषावचनकर) पूजाप्रधानवचनकरणशीले, 3 उ०। दश०६ अ०२ उ०। सुस्समण--पुं०(सुश्रमण) मुनौ, आचा०२ श्रु०४ चू०। सुस्सूसु-त्रि०(शुश्रूषु) श्रोतुमुपस्थिते, ध०१ अधिक। सुस्सर-त्रि०(सुस्वर) शोभनषड्जादिस्वरविशेषे० प्रश्न० 4 संव० द्वार। सुस्टु--अव्य०(सुष्टु) "ट्ट-ठयोः सः"|||२९| द्विरुक्तस्य आ० म०। रा०। सुस्वरघोषे, जा०३ प्रति० 4 अधि० / 'सुस्सराओ टकारस्य षकाराक्रान्तस्य टकारस्य च मागध्यां सकाराक्रान्तः सृकारो सुस्सरघोसाओ" जी०३ प्रति० 4 अधि०। नि० चू०। जं०। भवति। इति ष्ठस्य सृः। शोभने, प्रा०। सुस्सरणाम-न०(सुस्वरनामन्) स्वरनामकर्मभेदे, यदुदयवशाज्जीवस्य सुह-न०(शुभ) पुण्ये आव० 4 अ०! उत्त०। सूत्र०। आ० म० / संक्लेशस्वरःश्रोतृणां प्रीतिहेतुरुपजायतेतत्सुस्वरनामा पं०सं०३द्वार।कर्म०। विरहिते, उत्त०४ अ०।सुकर्मणि, स्था०६ठा०३ उ०।औ०।शुभगन्ध स्पर्शात्मके कर्मणि, जी०१ प्रति०। शोभने, त्रि०। आव०४ अ01 श्रा०। प्रव० / रा०। जं० स्था०। उत्त०। कल्याणहेतौ, कल्प०१ अधि०३क्षण / रा०ा कोमले, सुस्सरपरिवायिणी-स्त्री०(सुस्वरपरिवादिनी) वीणाविशेषे, प्रश्न०५ रा०। प्रधाने, रा०।०। मङ्गलभूते, रा०।शुभाध्यवसायेतदात्मकत्वात् संव० द्वार। सामायिके, नं०। आ० म०१ अ०। औ०। सुस्सरा-स्त्री०(सुस्वरा) गीतरतेर्गन्धर्वेन्द्रस्य स्वनामख्यातायामग्रमहि सुख-म० सुखयतीतिसुखम्, शर्मणि, ज्ञा०१श्रु०१अ०जी०।दशा०। ष्याम, स्था० 4 ठा० 3 उ०ा ज्ञा० / आ० चू०। भा निर्वृत्तौ, कल्प०१ अधि०३क्षण। सातोदये, सूत्र०१ श्रु०२अ०! सुस्सुयबहुस्सुय-पुं०(सुश्रुतबहुश्रुत) सुश्रुतम्शोभनमाकर्णितंबहुच श्रुतं यथेप्सितविषये, उत्त०७ अ०। तृषितस्य जलपान इवानन्दे, स्था०३ येन स सुश्रुतबहुश्रुतः / तथाविधे बहुश्रुते, यस्य बह पि श्रुतं न ठा०४ उ०। पा०। आत्मनो विशेषगुणं, सुखयुक्त, त्रि०। विशे०। विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः / अथवा बहुश्रुतोऽपि सन् गुरोः सुखत्वमिति व्युत्पत्तिः सुखस्तर्हि यस्तस्योपदेशेन वर्तते सन्मार्गानुसारित्वात् स सुश्रुतबहुश्रुतः / व्य० कथमाचार्य इत्याह१०उ०। सुपसंसत्थो खाणिं-दियाणि सुद्धिंदिओ सुहोऽभिमओ। सुस्सू-स्त्री०(श्वश्रू) श्वशुरस्त्रियाम्, बृ०२ अ०। वस्सिदिओ जमुत्तं, असुहो अजिइंदिओऽभिमओ॥३४४३।। सुस्सूगुज्झ-न०(श्वश्रूगुह्य) श्वश्रवाः सम्बन्धिनि गुह्ये, बृ०२ अ०। सुहमहवा निव्वाणं, तचं सेसमुवयारओऽभिमयं / (कौतूहले श्वश्रूगुह्यदृष्टान्तः 'वसहि' शब्दे षष्ठभागे गतः।) तस्साहणं गुरु त्तिय, सुहमन्ने पाणसन्नव्व // 3444|| सुस्सूसण-न०(सुश्रूषण) विधिवदनतिदूरासन्नतया सेवने, दश०६ अ० सुशब्दः- प्रशंसार्थो निपाते खानि-इन्द्रियाणि, शोभनानिखानि 1 उ०। व्य०। आचा०। यस्यासौ सुखः शुद्धेन्द्रियोऽभिमतः / किमुक्तं भवति- वश्येन्द्रियोसुस्सूसणाविणय-पुं०(सुश्रूषणाविनय) दर्शनविनयभेदे, भ० 25 207 निर्विकारेन्द्रिय इति यदुक्तं भवति; अजितेन्द्रियस्तु सुखोऽभिमत इति। उ०। ('विणय' शब्दे षष्ठभागे स्वरूपम्।) अथवा- सुखयतीति सुखं तथ्यं निरुपचरितं निर्वाणमुच्यते, शेषं तु सांसारिकमुपचारतः सुखमभिमतम्। ततोऽस्य द्विविधस्यापि सुखस्य सुस्सूसमाण-त्रि०(सुश्रूष्माण) श्रोतुमिच्छति विनययुक्ते, नि०१ श्रु०१ साधनं कारणं गुरुरित्यसौ सुखम्, कारणे कार्योपचाराद् अन्ने भक्ते वर्ग०१ अ०। आव०। आ० म०। औ०। सू० प्र०। रा०। ज्ञा०। दश01 प्राणसंज्ञावदिति, अन्नप्राणा वृष्टिस्तन्दुला इत्यादिवद्यथोक्तोभयरूपभ०। आचा०। श्रोतु प्रवृत्त, सूत्र०२ श्रु०१ अ०। परिचरति, हा० 25 सुखहेतुत्वात् सुखो; गुरुरित्यर्थः। अष्ट०।सुश्रूषां कुर्वाण, सूत्र०१ श्रु०६ अ० धर्म श्रोतुमिच्छति, आचा० अथवा अन्यथा सुखशब्दार्थमाह१श्रु०६ अ०५ उ०। जं च सियं खेहिं तो, ऽणुग्गहरूवं तओ सुहं तं च। सुस्सूमा-स्त्री०(शुश्रूषा) गुरोरादेशं प्रति श्रोतुमिच्छा सुश्रूषा। गुर्वादेर्वया अभयातिप्पयाया, सुहमिहतब्भत्तिभावाओ॥३४४६|| वृत्त्ये, सूत्र०१ श्रु०६ अ०। विधिवददूरासन्नतया सेवने, द्वा०२८ द्वा०। यद्वा-सुष्ठु इतं-प्राप्तं स्थितं खेभ्यः- इन्द्रियेभ्यः स्वैरिन्द्रियैः करणपञ्चा०। आ० म० / सदोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छायाम, भूतैरित्यर्थः निपातनात् सुखमुच्यते। तत्कुतः प्राप्तम् ? इत्याह-ततोगुरोः पञ्चा०६ विव०। ध० / यो०। बिं०। श्रवणेच्छायाम्, ज्ञा०१ श्रु०१३ सकाशात्तच सर्वे जीवा न हन्तव्या इत्यादि गुरुकृतानुग्रहरूपमभयप्रदानादि अ०१ पञ्चा०1 द्रष्टव्यम्, आदिशब्दात्-ज्ञानादिपरिग्रहः गुरुप्रदत्तेनाभयप्रदानादिनाजीवाः सुस्सूसामावकरण-न०(सुशुश्रूषाभावकरण) धर्मशास्त्रप्रति श्रोतुमिच्छा पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति अतस्तत्प्रदाता अभयादिप्रदातागुरुरपीह शुश्रूषा तल्लक्षणो भावः-परिणामस्तस्य करणं निर्वर्तनं श्रोतृस्तैर्वच सुखम्, तद्भक्तिभावात्सुखोपचारात्कारणे कार्योपचारादित्यर्थः / विशे० / नैरति / श्रोतुः श्रवणेच्छेत्पादने, शुश्रूषामनुत्पाद्य धर्मकथने प्रत्युतानर्थ- शरीरावेदाभावे,औ०। रा०प्रश्नादर्श०।उत्त०) "गामाणुगामंसुहंसुहेणंवि