________________ सुसवण 1016 - अभिधानराजेन्द्रः - भाग 7 सुसेण तथा। शोभनश्रवणेषु, जी०३ प्रति० 4 अधि० / प्रश्न०। स्था०८ ठा०३ उ०॥ सुसागय-न० (सुस्वागत) अतिशयेन स्वागते, भ० 2 श०१ उ०। दो सुसीमाओ। स्था०२ठा०1 सुसाण-न०(श्मशान) पितृवने, शवस्थाने, उत्त० 34 अ०। आचा०। जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसामाराजधानी कल्प०। प्रश्न०। आ०म०। 'विजयविभाजकश्चित्रकूटनामा वक्षस्कारपर्वतः सुवत्सो वियजः। जं०४ सुसाणकम्मत-न०(श्मशानकर्मान्त) श्मशानगृहे, यत्र शवदाहः क्रियते। ...वक्ष० / ('वच्छ' शब्दे षष्ठे भागे इयं दर्शिता / ) धराभिधानस्य आचा०२ श्रु०१ चू०२ अ०२ उ०। कौशाम्बीमहाराजस्य भायायां पद्मप्रभस्वामिमातरि, स्था० 5 ठा० 3 सुसाणगिह-न०(श्मशानगृह) पितृवनग्रहे, भ०३ श०७ उ०। उ०स०। प्रव०। आव० स्वनामख्यातायां कृष्ण-वासुदेवाग्रमहिष्याम्, स्था०८ ठा०२ उ०। सुसाम-न०(सुसामन) सप्तमदेवलोकविमानभेदे, स०१७ सम०। सुसील-न०(सुशील) शोभने समाधाने, चारित्रे च / उत्त० 12 अ० / सुसामण्णया-स्त्री०(सुश्रामण्यता) शामनः पार्श्वस्थादिदोषवर्जिततया उद्युक्तविहारिणि, सूत्र०१ श्रु०११०१३०।सुष्ठुशीलंस्वभावो यस्येति। मूलोत्तरगुणसंपन्नतया च स चासौ श्रमणश्च तद्भावस्तत्ता। निरतिचार उत्त०२ अ०।शोभनाचारवति, औ०। अष्टादशसहस्रशीलाङ्गोपेते, ध० चारित्रे, स्था० 10 ठा०३ उ०। 3 अधि०। सुसामण्णरय-त्रि०(सुश्रामण्यरत) शोभने श्रामण्ये रते, भ०२ श०१ सुसीलभय-त्रि०(सुशीलभूत) सुष्ठु शोभनं शीलं समाधानं चारित्रं वा उ०।अतिशयेन श्रमणकर्माशक्ते, औ०। प्राप्ते, उत्त०१२ अ०। सुसामाइय-त्रि०(सुसायिक) सुष्ठु समभावतया सामायिकं समशत्रु सुसीलसंसग्ग-पुं०(सुशीलसंसर्ग) शीलवद्भिः सम्बन्धे, दश०१० अ०। मित्रभावो यस्यससुसामायिकः। सामायिकस्यशोभनेऽनुष्ठानके, सूत्र० १श्रु०१६ अ०। सुसुक्कसुक्क-न०(सुशुल्कशुल्क) सुष्ठ शुल्कवच्छुल्के, धान्ये, सूत्र०१ सुसावग-पुं०(सुश्रावक) सम्यक्त्वाणुव्रतादिसकलक्रियाकलापोपेते, श्रु०६अ। दर्श०३ तत्त्व। श्रमणोपासकविशेषे, पञ्चा०१२ विव०। सुसुग्न-न०(सुसूय) विमानभेदे, स०॥ सुसाहिय-त्रि०(सुसाधित) सुष्ठु प्रतिपादिते, प्रश्न० 4 संव० द्वार / सुसुजं सुज्जवित्तं सुञ्जप्पमं (स०) विमाणं जे देवत्ताए उववण्णा साधौ, प्रश्न०४ संव० द्वार। तेसिणं देवाणं णवसागरोवमाइं ठिई पण्णत्ता। (सू०९) स०६ सम01 सुसाहु-पुं०(सुसाधु) निर्वाणसाधकयोगसाधनपरेः साधौ, प्रश्न० 4 सुसुत्त-न०(सुसूत्र) सुष्ठु सत्ये सूत्रे, आव० 5 अ० / कणाहमसंव०द्वार तानुगामिभिः- "सुसूत्रमासूत्रितम्" सम्यगागमः प्रपञ्चितः / अथवासुसाहुयुत्त-त्रि०(सुसाधुयुक्त) सुसाधोरुद्यतविहारिणो ये समाचारास्तैः सुसूत्रमिति क्रियाविशेषणं शोभनं सूत्रं- वस्तु-व्यवस्थाघटनाविज्ञानं समायुक्तः मध्यमपदलोपी समासः / स्थानशयना-सनादावुपयुक्ते, यत्रेवमासूत्रित तत्तच्छास्त्रार्थोपनिबन्धः कृत इति हृदयम्, सूत्रं तु ''परक्कमेयावि सुसाहुजुत्ते" सूत्र०१ श्रु०१४ अ०। सूचनाकारिग्रन्थे तन्तुव्यवस्थयोरिति / अनेकार्थवचनात्। स्या०। सुसाहुवाइ-पुं०(सुसाधुवादिन्) सुष्ठु शोभनं हितं मितं प्रियं वदितुं सुसुमार पुं०(सुसुमार) जलचरविशेष, प्रज्ञा० / शीलमस्येत्यसौ सुसाधवादी। सम्यग्भाषासमिते, सूत्र०१श्रु०१० अ०। से किं तं सुसुमारा सुसुमारा एगागारा पण्णत्ता, से तं सुसिक्खा-स्त्री०(सुशिक्षा) ग्रहणासेवनाभ्यां सम्यक्पालने, सूत्र०१ श्रु० सुसुमारा। (सू०३३+) प्रज्ञा०१पद। 14 अ०व्य०। सुसुविण-पुं०(सुस्वप्न) शोभनाः स्वप्राः सुस्वप्नाः / श्वेतसुरभिपुष्पसुसिणिद्धदंत-त्रि०(सुस्निग्धदन्त) अरूक्षदन्ते,तं०। वस्त्रातपत्रचामरादिस्वप्नेषु, षो०१४ विव०। सुसिर-न०(सुषिर) अनतादिषु विमानेषु अन्यतमे विमाने, स० 16 सुसूर-न०(सुसूर) चतुर्थदेवलोकविमानभेदे, स०। सम०। औ०। काहलादिवत् कोल्लवाद्ये, स्था०२ ठा०३ उ०। रा०। सुसूरं सुरावत्तं (स०) विमाणं देवत्ताए उववण्णा तेसि णं सुसिलिट्ठ-त्रि०(सुश्लिष्ट) सुसन्धिके, ज्ञा० 1 श्रु०१०।०।अत्यन्त देवाणं उक्कोसेणं पंचसागरोवमाइं ठिई पण्णत्ता। (सू०५४) सते, पञ्चा० 18 विव०। औ०। कल्प०। सुघटिते, प्रश्न० 4 आश्र०] स०५ सम०। द्वार / रा० / सम्बद्धे, रा० ! अविशवरे, भ० 112011 उ०। सुसेण-पुं०(सुषेण) अष्टसप्ततितमेऋषभदेवपुत्रे, कल्प०१अधि०७ क्षण। सुसिलिट्ठपरिघट्ट-त्रि०(सुश्लिष्टपरिघृष्ट) यथा भवत्येवं परिघृष्ट, जी० भरतचक्रिणः सेनापतौ, जं०३ वक्ष० आ०म०। ('भरह' शब्दे चतुर्थभागे 3 प्रति० 4 अधि०। 1443 पृष्ठे कथा गता। शाखाञ्जनीराजस्य महाचन्द्रस्यामात्ये, विपा० सुसीमा स्त्री०(सुसीमा) मन्दरस्य पूर्वे शीताया महानद्या दक्षिणे वत्सस्य 1 श्रु० 4 अ01 ('सगड' शब्देऽस्मिन्नेव भागे कथा गता।) शाखाजन्यां विजयक्षेत्रस्य राजधान्याम्, "सुमीमा कुंडली चेव जाव'' त्ति करणात्।। नगर्योसुभद्राख्यसार्थवाहभद्राभिधानतद्भार्ययोः पुत्रःशकटः सच सुषेणाभि