________________ सुसमसुसमा 1015 - अमिधानराजेन्द्रः - भाग 7 सुसवण त्यर्थः / तानि च न पूतितया-पूतिभावं कदाचिदागच्छेयुः, न कदाचि- विनयमित्यर्थः / स्था०७ ठा०३ उ०। दुर्गन्धितां प्राप्नुयुरित्यर्थः। अथ केतिकर्तव्यता? तामेवाह-ततस्तेभ्यो दसहिं ठाणेहिं ओगाढं सुसमं जाणिज्जा, तं जहा-अकाले न वालाग्रेभ्यः, अथवा- 'तत' इति तथाविधपल्यभरणानन्तरं वर्षशते 2 परिसइ, तं चेव विपरीतं,०जाव मणुना फासा। (सू०७६५+) एकैकं वालाग्रमपहृत्य कालो मीयते इति शेषः, ततश्च यावता कालेन स स्था०१०ठा०३ उ०। पल्यः क्षीणो-वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्य-कोष्ठागारवत्, सुसमाउत्त-त्रि०(सुषमायुक्त) सुष्ठेवकीभावेन युक्ते, दश०५ अ०। तथा (नीरजाः)-निर्गतरजः कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ट सुसमाहरण-न०(सुषमाहरण) सुष्टद्योगेनग्रहणे, सूत्र०१ श्रु०८ अ०। धान्यरजः कोष्ठागारवत्, निर्लेपोऽत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेपकोष्ठागारवत्, निष्ठितोऽपनेतव्यद्रव्यापन सुसमाहि-स्वी०(सुसमाधि) स्वस्थचित्तवृत्तौ, सूत्र०१श्रु०३ अ०४ उ०। यनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, एकार्थिका सुसमाहिइंदिय-त्रि०(सुसमाहितेन्द्रिय) सुप्रणिहितेन्द्रिये, दश०७ अ०। वा एते शब्दा अत्यन्तविशुद्धिप्रविपादनपराः / वाचनान्तरे दृश्यमानं सुसमाहिय-त्रि०(सुसमाहित) दर्शनादिषु सम्यगाहिते, आव० 3 चान्यदपि पदमुक्तानुसारतो व्याख्येयम्, तदेतत्पल्योपममिति, इदं अ01 ज्ञानदर्शनचारित्ररूपसमाधिवति, दशा०५ अ०1 ज्ञानादिषु पल्यपतवालाग्राणां सङ्घयेयैरेव वस्तदपहारसम्भवात्संख्येयवर्षकोटा- यत्नपरे, दश० 3 अ० / उद्युक्ते, दश०६ अ० / निवृत्तविषयव्यापारे, कोटीमानं बादरपल्योपमं शेवम्, न चानेनात्र वक्ष्यमाणसुषमसुषमादि- दश०२चू०। सुतराम्-अतिशयेन समाधियुक्ते, उत्त०२० अ०। कालमानादायधिकारः परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तये से किं तं जोगपडिसलीणया? जोगपडिलीणया तिविहा प्ररूपितमिति ज्ञायते तेन पूर्वोक्तमेकैकवालाग्रमसंख्येयखण्डीकृत्य भृत पण्णत्ता, तं जहा- अकुसलमणनिरोहो वा कुसलमणउदीरणं स्योत्सेधागुलयोजनप्रमाणायामविष्कमभावगाहस्य पल्यस्य वर्षशते वा मणस्स वा एगत्तीभावकरणं, अकुसलवइ० निरोहो वा वर्षशते एकैकवालाग्रापहारेण सकलवालाग्रखण्डनिर्लेपनाकालरूपम- कुसलवइउदीरणं वा वइए वा एगत्तीभावकरणं / से किं तं संख्येय वर्षकोटाकोटीप्रमाणं सूक्ष्यपल्योपमं विचित्राकृतिराचार्यस्येति कायपडिसंलीणया ? कायपडिसंलीणया जं णं सुससूत्रकारेणानुक्तमपि स्वयं ज्ञेयं, तेनैव च प्रस्तुतोपयोगः / अन्यथाऽनु- माहियपसंतसाहरियपाणिपाए कुम्मो इव गुत्तिं दिए अल्लीणे योगद्वारादिभिः सह विरोधप्रसङ्गादिति सर्वं सुस्थम्। एवमग्रे सागरोप- पल्लीणे चिट्ठति / सेत्तं कायपडिसलीणया। (सू०५०२४) मेऽपि ज्ञेयम्, अथ सागरोपमस्वरूपं गाथापद्येनाह- 'एएसिं पल्लाण, 'मणस्स वा एगत्तीभावकरणं' मनसो वा 'एगत्त' त्ति विशिष्टैकाग्रमित्यादि, एतेषामनन्तरोदितानां पल्यानामिति पदैकदेशे, पदसमुदायो त्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणम्, आत्मना वा पचारात् पल्योपमानां या दशगुणिता कोटाकोटीभवेत् तत्सागरोपम सहाय्यैकता-निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा 'वईए स्यैकस्य भवेत् परिमाणमिति, प्रायः सर्वं कण्ठ्यं, नवरमेतेन सागरोप वा एगत्तीभावकरणं' तिवाचो वा विशिष्टकाग्रत्वेनैकतारूपभावकरणमिति मप्रमाणेन न न्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटाकोट्यः कालः 'सुसमाहियपसंत-साहरियपाणिपाए' त्ति सुष्टुसमाहितः-समाधिप्राप्तो सुषमसुषमा। जं०२ वक्ष०। बहिर्वृत्त्या साचासौ प्रशान्तश्चान्तवृत्त्या यः स तथा संहृतम्--अविक्षिप्ततया सुसमा स्त्री०(सुषमा) सुष्ठुसमा यस्यां सा सुषमा।आवसर्पिण्यां द्वितीयं धृतं पाणिपादयेन स तथा ततः कर्मधारयः 'कुम्मो इव गुत्तिदिए' त्ति उत्सर्पिण्याञ्च पञ्चमारके, स्था० 1 ठा०। गुप्तेन्द्रियो गुप्त इत्यर्थः / क इव?-कूर्मा इव, कस्यामवस्थायामित्यत तिण्णि सागरोवमकोडीओ कालो सुसमा। भ०६श०७०। एवाह-'अल्लीणे पल्लीणे' ति आलीनः-ईषल्लीनः पूर्वं प्रलीनः पश्चात् सुषमा संसारिणं सुखाय चेति प्ररूपणायाह प्रकर्षेण लीनस्ततः कर्मधारयः। भ०२५ श०७ उ०। सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेला, तं जहा-अकाले ण | सुसमाहियप्पण-त्रि० (सुसमाहितात्मन्) मनोवाकायैः सुविशुद्धे, दश० वरिसइ 1, काले वरिसइ२, असाधू ण पुजंति 3, साधू पुजंति अ०४ उ०। ५,गुरूहि जणो सम्म पडिवन्नो ५,मणो सु (दु) हया 6, वइसु सुसमाहियलेस्स-त्रि० (सुसमाहितलेश्य) सुष्ठु असावद्यानुष्ठानात् (दु) हया 7 / (सू०५५६+) शोभना समाहिताः गृहीतालेश्याः अन्तःकरणवृत्तयस्तैजसीप्रभृतयो 'ओगाढ' त्ति अवतीर्णाम् अवगाढां वा प्रकर्षप्राप्तामिति, अकाल: वायेनसःसुसमाहितलेश्यः।अकल्मषवृत्तौ, आचा०१ श्रु०८ अ०५ उ०। अवर्षा, असाधवः- असंयताः गुरुषु- मातापितृधर्माचार्येषु 'मिच्छं' | सुसमिय–त्रि० (सुसमित) सुष्ठु पञ्चमिः समितिभिः सम्यग् इतः प्राप्तो मिथ्याभावं विनयभ्रंशमित्यर्थः 'प्रतिपन्नः आश्रितः, 'मणोदुहय' त्ति ज्ञानादिकं मोक्षमार्गमसौ सुसमितः / समितिसहिते, सूत्र०१ श्रु०१६ मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, अ०तं०॥ एवं 'धयदुहये - त्यापि व्याख्येयमिति / 'सम्म' ति सम्यग्भावं | सुसवण-त्रि० (सुश्रवण) सुष्टु श्रवण शब्दोपलम्भो येषां ते