________________ सुविधि 1010- अभिधानराजेन्द्रः - भाग 7 सुव्वय सुविधि-पुं०(सुविधि) प्रसन्नचन्द्रमित्रस्य वज्रसंघजीवानन्दस्य पितरि, सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नत्तरिजिणसया आ० क० 10 // होत्था। स०७४ सम०। आ० चू०। सुविभज-त्रि०(सुविभज) अकृच्छ्रेण विभजनीये, स्था०५ ठा०१उ०। सुविहिस्सणं पुप्फदंतस्स अरहओ छलसीय गणा छलसीय सुविभत्त-त्रि०(सुविभक्त) यथास्थानस्थितसर्वावयवे, कल्प०१ अधि० गणहरा होत्था। स०८५ सम०। प्रव०।आव०। २क्षण / सुविविक्ते, औ०। रा०। सुप्रकटे, जं०२ वक्ष० / सू० प्र०। सव्वविहीसु अकुसला, गम्भगए तेण होइ सुविहिजिणो। सुविच्छित्तिके, जं०१ वक्ष०। गाहद्धं भगवंते गब्भगए सव्वविहीसुचेव विसेसओ कुसला जणणि त्ति सुविभत्तरायमग्गा-स्त्री०(सुविभक्तराजमार्ग) सुविभक्तो विविक्को राज- | जेण तेण सुविहि त्ति णामं कयं / आ०२ अ०। मार्गो यस्यां सा तथा। स्फुटराजमार्गसहितायां नगर्याम् / रा०॥ सुविहिय-त्रि०(सुविहित) शोभनं विहितः सुविहितः। सुव्यवस्थिते, पं० सुविभत्तसिंग-त्रि०(सुविभक्तशृङ्ग) विभागस्थसमशृङ्गे, "सेयं सुजायं चू०२ कल्प०। सदनुष्ठानोद्यते, ग०२ अधि०। ओघ० / साधौ, बृ०१ सुविभत्तसिंगं, जो पासिया वसभं गोट्टमज्झे।" आव०४ अ०। उ० 3 प्रक० / प्रश्न० / दर्श० / आव० / शोभनं विहितमाचरितं येषां सुविभत्तिय-त्रि०(सुविभक्तिक) सुविच्छित्तिके, जी०३ प्रति०४ अधि०। साधुसाध्वीश्रावकश्राविकाणां ते सुविहिताः। संथा०नि० चू०। सुविभावियप्प–त्रि०(सुविभावितात्मन्) सुष्ठु विविधंभावितो धर्मवासनया / | सुवुट्टि-स्त्री०(सुवृष्टि) धान्यादिवर्षणहेतौ वृष्टौ, भ० 3 श०७ उ० / वासित आत्मा यस्यासौ सुविभावितात्मा / धार्मिकमनस्के, सूत्र०१ आ० म०। श्रु०१० अ01 सुवेकय-त्रि०(श्वःकृत)"एकस्वरे श्वः स्वे" ||8|2|114 // एकस्वरे पदे सुविमुक्क-त्रि०(सुविमुक्त) सुष्ठु-रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्ते, सूत्र० यौ श्वः स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद्भवति / श्वःकृतं / सुवे१श्रु०४ अ०२ उ०। कयं / प्रातः कृते, प्रा०२ पाद। सुविम्हिय-त्रि०(सुविस्मित) संजाताश्चर्ये, उत्त०२० अ०। सुव्य-धा०(सु) प्रसवे, कर्मप्रत्ययान्तः। "न वा कर्मभावे व्यः क्यस्य च सुविर-त्रि०(स्वप्न) शीलाद्यर्थस्येरः / / 8 / 2 / 145 / / इति प्राकृतसूत्रेण तृ लुक' ||84242 / / कर्मणि भावे वा वर्तमानानां चव्यादीनामन्ते इत्यस्येरादेशः। प्रा० / स्वप्रशीले, बृ०१ उ०२ प्रक०। द्विरुक्तवकारो भवति / सुव्वइ / सूयते। प्रा० 4 पाद। सुविरइय-त्रि०(सुविरचित) सुनिर्मिते, जं०२ वक्ष० / तं० / आ० शुल्व-- न० "सर्वत्र लवरामचन्द्रे" ||8|7|| इति वलुक् / अत्र म० / जी० / सुघटिते, उपा०७ अ०। "सुविरइयरयत्ताणं' सुष्ठ द्वेइत्यादिसंयुक्तानामुभगप्राप्तौ यथादर्शनं लोपः क्वचिदूर्ध्वम् / शुल्वम्। विरचितं रजस्त्राणमाच्छादनविशेषो परिभोगावस्थायां यस्मिँस्तत्तथा। सुव्वं च। ताने, जलसमीपे, प्रा०२पाद। भ०११ 2011 उ०रा०। सुव्वय-पुं०(सुव्रत) शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि हिंसावि रमणादीनि यस्य सः / उत्त० 8 अ०। निरतिचारनियमयुक्ते, (स्था०४ सुविवेग-पुं०(सुविवेक) सुष्ठ विवेकः सुविवेकः। परिज्ञाने, सूत्र०१ श्रु० ठा०३ उ०1) साधौ, उत्त० 8 अ01 आचा०। सूत्र०। आव० / 2 अ०२ उ०। शोभनचित्तवृत्तिकरणे, औ० / प्रश्न०। शोभनाणुव्रतधारके सुश्रावके, सुविसद-त्रि०(सुविशद) सुविविक्ते, कल्प०१ अधि० १क्षण। बृ० 3 उ० / आव० / षष्ठतीर्थकरस्य पद्मप्रभस्य प्रथमशिष्ये, स० / सुविसुद्धलेस्स-त्रि०(सुविशुद्धलेश्य) सुष्ठुविशेषेण शुद्धा स्त्रीसम्पर्कपरि- शिशुनागस्य सुयशसि भार्यायां जाते पुत्रे, आ० चू० 4 अ०। आचा० / संहाररूपतया विगतकलङ्का लेश्याऽन्तः करणवृत्तिर्यस्येति / शुद्धपरि- आव०। अङ्गारकाद्यष्टाशीतिग्रहेषु एकाशीतितमे ग्रहे, चं० प्र०२० पाहु०। णतिशालिनि, सूत्र०१ श्रु० 4 अ० 3 उ०। कल्प०। स्था०।पार्श्वनार्थस्य प्रथमश्रावके, कल्प०१ अधि०७ क्षण। सुविसोज्झ-त्रि०(सुविशोध्य) सुविशोधनीये, पञ्चा०७ विव०॥ लोकोत्तरपरिभाषया दिवसभेदे, यस्मिन् दिवसे वीस्वामिनः निष्क्रमणं केवलज्ञानं च जातम्, कल्प० 1 अधि० 5 क्षण / ऐरवते वर्गे भविष्यति सुविहि-पुं०(सुविधि)शोभने विधिः सुविधिः। सदनुष्ठाने, प्रश्न०५ सवं० सप्तदशे तीर्थकर, प्रव०७ द्वार।शोभनं व्रतमस्य, सुव्रतौ वा मातापितद्वार। आ० क०। स०। ('धण्णंतरि' शब्दे चतुर्थभागे 2660 पृष्ठे कथा रावस्येतिसुव्रतः। साभण्णं सव्वेसिं सुव्वतो विसेसो गभगता माता पिता उक्ता।) शोभनो विधिः कौशलमस्येति सुविधिः। ध०२ अ०। भारते य सुव्वता जाता / सामण्णं सव्वेसिं परीसहानामिता / भारते वर्षेऽस्यामवसर्पिण्यां जाते पुष्पदन्तापरनामके नवमे तीर्थकरे, प्रव०७ वर्षेऽस्यामवसर्पिण्यां जाते विंशे तीर्थ करे, आ० चू०२ अ०॥"जगन्मित्रं द्वार। आ० म०। कल्प० / अनु०। (सुविधिः पुष्पकलिका मनोहरदन्त यत्र मित्रः, सुमित्रान्वयपङ्कजे / अश्वावबोधनियूंढ-वृतोऽभूत सुव्रतो त्वात्पुष्पदन्त इति द्वितीयं नाम सर्वाऽस्य वक्तव्यता 'तित्थयर शब्दे, जिनः // 1 // " ती०१० कल्प० / प्रव०। कल्प०। मुनिसुब्रतेति विशिष्ट चतुर्थभागे 2247 पृष्ठे गता।) नामास्य। सुविहिपुप्फदंतेण अरहा एगं धणु सयं उद्धं उच्चत्तेणं मुणिसुव्वएणं अरहा वीसधणूहं उठं उच्चत्तेणं होत्था। स०२० होत्था। स०१०० सम०। सम०।