________________ सुव्वय 1011 - अभिधानराजेन्द्रः - भाग 7 सुमंण्णप्प मुणिसुव्वओ पि चउपन्नवासलक्खेहिं सुव्वयनामातो णमी लक्खेहिं | सुसंविद्ध-त्रि०(सुसंविद्ध) कृतसद्वेधे, औ०। "सुसंबिद्धचक्क-मंतधुराण' छहिं उप्पन्नो / आ० चू०१ अ०। सुष्ठु संविखे चक्रे यत्र मण्डलावृत्ता च धूर्यत्र तेषां, सुसंविद्धचक्रमण्डलमुणिसुव्वयस्सणं अररओ पंचासं अज्जियासाहस्सिओ होत्था। धुराणाम्, भ०७ श०६ उ०। स०४६ सम०। सुसंवुड-त्रि०(सुसंवृत) सुसंवृतः परिगतः तथा सुष्ठ संबृतं परिहितं येन लोभशब्दे उदाहते स्वनामख्याते साधौ, पिं०।"वंदामि अजधम्म, सः। ज्ञा०१ श्रु०१ अ०। परिहितदूष्यरत्ने, कल्प०१ अधि०३ क्षण। सुव्वयं सीललद्धिसंपन्नं / जस्स निक्खमणे देवो, छत्त, वरमुत्तमं वहई सूत्र०। सुष्ठुसंवृतः इन्द्रियसंवरणेन यः स सुसंवृतः। जितेन्द्रिये, उत्त०२ // 1 // " गोत्रविशेषप्रवर्तक ऋषौ, कल्प०२ अधि०५ क्षण। शोभननियमे, अ०। सूत्र०। सनिरुद्धात्मनि, उत्त०२ अ०। नपुं० / प्रश्न०२ संव० द्वार / एकाशीतितमे महाग्रहे, स्था०। सुसंवुय-त्रि०(सुसंवृत) सुष्ठुसंवृतं परिहितंयेनसः सुसंवृतः। सुपरिधाने, दो सुव्वया / स्था०२ ठा०३ उ०। औ०। सुव्वया-स्त्री०(सुव्रता) धर्मनाथस्य पञ्चदशतीर्थकरस्य मातरि, प्रव०११ | सुसंहय-त्रि०(सुसंहत) सुष्ठु अविरले, औ०। द्वार / तत्र चेक्ष्वाकुकुलप्रदीपः पञ्चदशतीर्थपतिर्विजयविमानेदेवतीर्थ- सुसज-त्रि०(सुसज्ज) सुष्ठु अतिशयेन सज्जः। स्वसामग्रीयुक्ततया प्रगुणीश्रीभानुनरेन्द्रवेश्मनि सुव्रतादेवीकुक्षौ तनयतयाऽवततार / ती०१५ भूतेषु, आ०म०१ अ०। "सुसज्जवम्मियसण्णद्धबद्धकवइय'" सुसज्जाः कल्प० / स०। अरिट्टनेमेस्तीर्थकरस्य प्रथमश्राविकायाम, कल्प०१ वर्मणि नियुक्ताः वार्मिकास्तैः सन्नद्धः कृतसन्नाहः सुसज्जवार्मिकअधि०७ क्षण / बहुपुत्रिकापूर्वभवजीवभद्रासार्थवाहीप्रव्राजिकायाम्, सन्नद्धः बद्धः कवचिकः सन्नाहविशेषो यस्य सः तथोक्तः / भ०७श०१० नि०१ श्रु०३ वर्ग०४ अ०।। उ०। औ०। सुव्वयायरिय-पुं०(सुव्रताचार्य) मुनिसुव्रतस्वामिनः स्वनामख्याते शिष्ये, सुस-सुसढ-स्वनामख्याते अनगारे, महा०। "अज्जसुहत्थसूरिणो पन्नविंसु जहापुव्वं उज्जेणीए पुरीए उजाणे जहा भयवं! को उण सुसढो कयरा वा साजयणा जमजाणसिरिमुणिसुव्वयसामिसीसो सुव्वयायरिओ समोसढो / " ती० 20 माणस्सणं तस्स आलोइयनिंदियगरहिओ विकयपायच्छित्तस्स कल्प०। विसंसारंणय विणिट्ठियं ति। गोयमा! जयणा णाम अट्ठारसण्ड सुव्ववहारकुसल-त्रि०(सुव्यवहारकुशल) सुष्ठ्वतिशयेन व्यवहारः सीलंगसहस्साणं सत्तरसविहस्सणं संजमस्सचोदसण्हं भूयगासुव्यवहारः। स पञ्चविधस्तत्र कुशलो निपुणः / व्यवहारनिपुणे, ग०१ माणं तेरसण्हं किरियाठाणाणं सबज्झन्भंतरस्स णं दुबालसअधि०। विहस्स णं तवोणुट्ठाणस्स दुवालसस्स णं भिक्खुपडिमाणं सुसंगुत्थ-त्रि०(सुसङ्गोत्थ) देवगुरुप्रसङ्गसम्भवे, अष्ट० 8 अष्ट०। दसविहस्सणं समणधम्मस्स णवण्हं चेव बंभगुत्तीणं अट्ठण्डं तु पवयणमाईणं सत्तण्डं चेव पाणपिंडेसणाणं छहं तु जीवनिसुसंगोविय-त्रि०(सुसङ्गोप्य) सुगोपनीये, तं०। कायाणं पंचण्हं तु महवयाणं तिण्हं तु चेव गुत्तीणं० जाव णं सुसंजमियमण-त्रि०(सुसंयमितमनस्) संवृते चेतनाहेतौ, प्रश्न०३ तिण्डं चेव सम्महंसणनाणचरित्ताणं भिक्खू कतारदुब्मिक्खायंसंव० द्वार। काईसु णं महं समुप्पन्नेसु अंतोमुहुत्तावसेसकंठगयपाणेसु वि सुसंजय-त्रि०(सुसंयत) सुष्टु संयतः सुसंयतः / कूर्मवत् संयतगात्रे, णं मणसा विउ खंडणं विराहणं ण करेजा ण कारवेज्जा ण निरर्थककायक्रियारहिते, सूत्र०१ श्रु०१६ अ० समणुजाणिज्जा०जावणं नारभिजाण समारभिजा जावजीवाए सुसंधि-पुं०(सुसंधि) सुष्ठुसन्धाने, जी०३ प्रति० 4 अधि०। ति, से णं जयणाए धुवे से णं जयणाए पवक्खे से णं जयणाए वियाणेति। गोयमा! सुसढस्सउण महती संका परमविम्हियजसुसंधिय-त्रि०(सुसंधि) सुबद्धे, सूत्र०२ श्रु०१अ०। णणी य चूलिया पढमा एगंतनिजरा / से भयवं ! केणं अटेणं एव सुसंपग्गहिय-त्रि०(सुसंप्रगृहीत) सुष्ठ्वतिशयेन सम्यगगा-गप्यचलनने दुबइ ? तेणं कालेण तेणं समएणं सुसढनामधेजा अणगारे इह परिगृहीते, जी०३ प्रति०४ अधिकारा०।सुसंपिणद्ध-त्रि०(सुसंपिनद्ध) . भगवंतेणं व एगग्गसणं पक्खस्स तोपभूयहाणीओ आलोयणाओ अतिशयेन बद्धे, "सुसंपिणद्धारगमंडल-धूसगस्स' सुष्ठ्वतिशयेन वि दिनाओ सुमहिंताई च अचंतघोरसुदुक्कराई पायच्छित्ताई सम्यक् पिनद्धं बद्धमरकमण्डलंधूश्च यस्य स सुसंपिनद्धारकमण्डलधू समणुचिन्नाइंतहावि तेणं चरएणं विसोहिपयं न समणुवलद्धं ति स्तस्य! रा०॥ एतेणं अटेणं एवं दुचइ / महा०१चू०। सुसंभंत-त्रि०(सुसंभ्रान्त) अत्यन्तं व्याकुलनां प्राप्ते, उत्त०२० अ०॥ सुसण्णप्प-त्रि०(सुसंज्ञाप्य)सुखेन संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोध्यन्त इति सुसंभिय-त्रि०(सुसंभृत) सुष्ठु अतिशयेन संभृतः-संस्कृतः सुसंभृतः।। सुसंज्ञाप्याः। सुखेन प्रज्ञापनीयेषु, स्था० 3 ठा० 4 उ०। बृ०। सम्यक् संस्कृते सञ्जीकृते, उत्त० 14 अ०। तओ सुसण्णप्पा पण्णत्ता,तं जहा-अदुढे, अमूढे, अवुग्गासुसंलिट्ठ-त्रि०(सुसंश्लिष्ट) सङ्गते, जी०३ प्रति० 4 अधि०। हिए। (सू०८)