________________ सुवण्णवालुया 1006 - अभिधानराजेन्द्रः - भाग 7 सुविणीयसंसय सुवण्णवालुया-स्त्री०(सुवर्णवालुका) दक्षिणोत्तरयोश्चाबालजनपदयो- तथा / / 1 / / " इति / उत्त० 14 अ० / स्वप्न उदाहरणम्- "सुविणएत्ति मध्ये वहन्त्यां नद्याम्, आ० म०१ अ०।ती०। एगेण कप्पडिएण सुविणे चंदो गिलितो कप्पडियाण य कहियं। तेभणंतिसुवण्णसिला-स्त्री०(सुवर्णशिला) महौषधिभेदे, ती० 6 कल्प। - संपुण्णं चंदमंडलसरिसंपोलियं लहेसि। लद्धा घरच्छाइणियाए अण्णे णावि दिह्रो से पहाऊण पुप्फफलाणि गहाय सुविणयपाढगस्स कहेति, सुवण्णसुत्त-न०(सुवर्णसूत्र) सुवर्णवर्णे कृमिसूत्रे, बृ०२ उ०। आचा०। तेण भणियं-'राया भविस्ससि' इत्तो य सत्तमे दिवसे तत्थ राया मतो सुवण्णसुब्भरययवालुया-स्त्री०(सुवर्णशुभ्ररजतवालुका) सुवर्ण पीत अपुत्तो सो य निविण्णो अच्छति-जाव आसोहियासओ आगतो, तेण कान्ति हेम, शुभं रूप्याविशेषः रजतं प्रतीतं तन्मय्यो वालुकायासु ताः तंदर्छ हिसियंपयक्खणीकओ यततो विलइतो पढेएवं सो राया जातो। सुवर्णशुभ्ररजतवालुकाः। नदीविशेषे, रा०।। ताहे सो कप्पडिओ सुणेति-जहा-तेण वि दिह्रो एरिसो सुविणतो। सो सुवण्णागर-पुं०(सुवर्णाकर) सुवर्णखनौ, जी० 3 प्रति० 1 अधि०२ य आएसफलेण किर राया जातो। सो चिंतेति वचामि जत्थ गोरसोतं उ०१ यत्र सुवर्णं ध्माप्यते। स्था० 8 ठा० 3 उ०। पिवित्ता सुयामि० जाव पुणो वितंसुविणं पेच्छामि। अविपुणो सोपेच्छेजा सुवण्णिअ-पुं०(सौवर्णिक) सौन्दर्यादित्वादौत उत्त्वम्। सुवणक्रयविक्रय- ण माणुसातो।" उत्त०३ अ०। सूत्र०। ('भाव' शब्दे पञ्चमभागेस्वनस्य कारिणि, प्रा० 1 पाद। भावविषयो गतः / ) स्वप्रशास्त्रे, - "गजारोहाद्भवेद्राज्य, श्रीप्राप्तिः सुवत्त-त्रि०(सुव्यक्त) स्फुटे, अन्त०१श्रु०६१०३ वर्ग। श्रीफलागमात्। पुत्राप्तिः फलिताम्रस्य, सौभाग्यं माल्यदर्शनात् / / 1 // " उत्त०८ अ०1 पा०। पञ्चा०। सुवत्थ--पुं०(सुवस्त्र) दाक्षिणात्यशक्रेन्द्रे, स्था०२ ठा०३ उ०। सुवप्प-पुं०(सुवप्र) शीतोदाया महानद्या उत्तरविजयक्षेत्रयुगले, स्था०८ सुविणंत-पुं०(स्वप्नान्त) स्वप्रस्य विभागे, अवसानेचाभ०१श० 8 उ० / ठा०३उ०। सुविणंतिय-त्रि०(स्वप्नान्तिक) स्वप्रप्रत्यये शाक्यसमये, सूत्र०१ श्रु० १०॥(चतुर्विधं कर्म नोपचीयते तत्रान्यतरत्स्वप्रान्तिकं, तच सूयगड' दो सुवप्पा। स्था० 2 ठा०३ उ०। शब्दे वक्ष्यते।) "अवियारमणवयणकायवक्कस्स सुविणमवि अप्पसओ सुवम्ग-पुं०(सुवर्मन्) ऋषभदेवस्य त्रयस्त्रिशत्तमे पुत्रे, कल्प०१ अधि०७ | पावे कम्मे कज्जइ।" सूत्र०२ श्रु०४ अ०) क्षण। सुविणदंसण-न०(स्वप्नदर्शन) स्वापक्रियानुगतार्थविकल्पस्यानुभवने, सुवय-त्रि०(सुवचस्) शोभनवचने, सूत्र०२ श्रु०७ अ०। भ०१८ श०६ उ०|स्वप्नालोकने दर्शनभेदे, स्था० 8 ठा०३ उ०। सुवयण-न०(सुवचन) श्रोतव्ये वचने, स्था० 3 ठा० १उ०। सुविणय-पुं०(स्वप्रक) स्वप्रफलप्रतिपादके निमित्तशास्त्र, स्था० 5 ठा० सुवया-स्त्री०(सुव्रता) तेतलिपुत्रस्य पोट्टिलाया द्वारिकायाः प्रव्रजि- ३उ०। काभार्यायाम, ज्ञा०१ श्रु०१४ अ०।। सुविणलक्खणपाढग-पुं०(स्वप्रलक्षणपाठक) स्वप्रलक्षण-प्रतिपादके, सुवाय-न०(सुवात) तृतीयदेवलोकविमानभेदे, स०५ सम०। कल्प०१ अधि०३ क्षण। सुवासव-पुं०(सुवासव) वासवदत्तकुमारे, उपा०॥ सुविणा-स्त्री०(स्वप्ना) स्वप्नात् पुष्पचूलाया इव या स्वप्न प्रतिपद्यतेसा विजयपुरं णयरं णंदणवणं उज्जाणं असोगो जक्खो वासवदत्ते | स्वप्ना। प्रव्रज्याभेदे, स्था० 10 ठा०३ उ०। राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया सुविणिच्छिय-त्रि०(सुविनिश्चित) ज्ञाततत्त्वे, पं०व० 4 द्वार। देवी० जाव पुव्वभवे कोसंबी णयरीधणपालो राया वेसमणमद्दे सुविणियप्प-त्रि०(सुविनीतात्मन्) विनयवति, जन्मान्तरकृतविनये अणगारे पडिलाभिए इह० जाव सिद्धे। विपा०२ श्रु०४ अ०॥ निरतिचारधर्माराधके, दश० अ०२ उ०। सुविअंजिय-त्रि०(सुव्यर्जित) जिनाज्ञापूर्वकदृढभावेन विशेषेण निरन्तर- सुविणीय-त्रि०(सुविनीत) शिष्येषु सुष्ठु विनियोजिते, औ० / शोभनकरणेनार्जिते, तं०। विनययुक्ते, ग०२ अधि०। ('विणय' शब्दे षष्ठभागे गतः सुविनीतः।) सुविकम-पुं०(सुविक्रम) भूतानन्दस्य नागकुमारेन्द्रस्य कुञ्जरानी- सुविणीयसंसय-त्रि०(सुविनीतसंशय) सुतराम्-अतिशयेन विनीतो काधिपतौ हस्तिराजे, स्था०५ ठा०१ उ०। दूरीकृतः संशयो यस्य सः सुविनीतसंशयः / लब्धरहस्येन सुष्ठुसुविण-पुं०(स्वप्न) स्वपनक्रियायाम्भ०११श०११ उ०। निद्राविकृत- अतिशयेन विनीतः सुविनीतः। प्रसादितगुरुणैवशास्त्रपरमार्थसमर्पणेन विज्ञानप्रतिमासार्थविशेषे, स्था०१०ठा०३उ०। ('महासुमिण' शब्दे संशयो दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः। अवगतसंशये, षष्ठभागे वर्णनम् / ) (सुप्तदण्डकः 'सीओसणिज्न' शब्देऽस्मिन्नेव भागे | उत्त०१०॥ उक्तः।) स्वप्रं गजवृषभ-सिंहादिकम्। सूत्र०२ श्रु०२ अ० / स्वप्रगते | सुविनीतसंसत्क-त्रि० सुविनीता संसत्- परिषदस्येति सुविनीतशुभाशुभलक्षणे, न० उत्त०१५ अ०॥ स्वप्नगते शुभाशुभकथने, यथा- संसत्कः। विनीतस्य हि स्वयमतिशयविनीतैव परिषद्भवति इति "गायने रोदनं ब्रूयान्नलने बधबन्धनम्। हसने शोचनं ब्रूयोत्पठने कलहं | ब्युत्पत्तेः / बिनययुक्तपरिषेदुपेते, उत्त० 10