________________ सुवण्ण 1008 - अभिधानराजेन्द्रः - भाग 7 सुवण्णरेहा कोहग्गिणा अडज्झो, अकुच्छो सइ सीलभावणं // 34 // सुवण्णकूला-स्त्री०(सुवर्णकूला) हैरण्यवतवर्षे शिखरिवर्षधरपर्वतस्य इति-एवं। सुवर्णवदित्यर्थः, मोहविषं विवेकचैतन्यापहारि घातयति पुण्डरीके महाहदान्निर्गच्छन्त्यां महानद्याम्, 'सुवण्णकूला महानई नाशयति केषांचित् साधुरिति प्रक्रमः, कुतः ? इत्याह-शिवोपदेशाद् दाहिणेणं णेयव्वा जहा रोहियंसा' तस्मात् (पुण्डरीक-ह्रदाद्) सुवर्णकूला मोक्षसाधनप्ररूपणात्तथासएव च रसायनमिव रसायनं भवति-जायते महानदी दक्षिणेन निर्गता नेतव्या परिवारादिना च यथा रोहितांशा सा च शिवोपदेशादेवाजरामरत्वहेतुत्वात्, तथा गुणतश्च स्वगुणमाहात्म्येन च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह- "पुरस्थिमे णं मङ्गलार्थ-मङ्गलप्रयोजनं दुरितोपशममित्यर्थः, करोति--विधत्ते गच्छई' एवमुक्ताभिलापेन सुवर्णकूलायाः रोहितांशातिदेशन्यायेनाजं० 4 वक्ष०ाओध०। स्था०रा०।सका दक्षिणोत्तरवाचालयोर्मध्ये वहन्त्यां विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा 'मग्गणुसारि पयाहिण' त्ति नद्याम्, आ० चू०१ अ०। - "सूचनात्सूत्रमि'' तिन्यायानमार्गानुसारित्वं सर्वत्र यत्साधोस्तत्प्रदक्षिणा-वर्त्तित्वमुच्यते गम्भीरोऽतुच्छचेता गुरुककोगुरुक इत्यर्थः, तथेति सुवण्णकूलाकूड-न०(सुवर्णकूलाकूट) शिखरिवर्षधरकूटस्य चतुर्थे कूटे, समुचये भवति स्यात्तथा क्रोधाग्निना अदाह्यो भवत्यग्निना सुवर्णवत्, तथा | जं०३ वक्षः। अस्य वक्तव्यता कूड' शब्दे तृतीयभागे 627 पृष्ठे गता।) अकुत्स्यः सकृत् - सदाशीलभावेन शीललक्षणसौगन्ध्य-सद्भावेनेति सुवर्णकूलानदीसुरासत्के, स्था०२ ठा०३ 30 / गाथाद्वयार्थः / पञ्चा० 14 विव० / अर्धतृतीयानि धरणानि एकः सुवर्णः सुवण्णखलय-पुं०(सुवर्णखलक) स्वनामख्याते ग्रामे, यत्र वीरजिनैः सह संख्याविशेषे, पुं०1 ज्यो०२ पाहु०। षोडशकर्षमाषका एकः / सुवर्णः। विहृतस्य गोशालकस्य भग्रस्थालीदृष्टवादनियतिवादे आग्रहोऽदायि / स्था० 8 ठा० 3 उ० / शोभनो वर्णः सुवर्णः। प्रतप्तचामीकरचारुदेहे, आ० म०१ अ०॥ सूत्र०२ श्रु०१ अ०। सद्वर्णे, त्रिका ज्योतिष्के भवनपतिविशेषे, पुं०। सुवण्णगुलिया-स्त्री०(सुवर्णगुलिका)स्वनामख्यातायां रमण्याम, नि० औ०। 'पदैकदेशे पदसमुदायोपचारात्' सुवर्णकुमाराः। प्रव० 164 चू० 10 उ० / प्रति० / स०। (सुवर्णगुलिकायाः कृते संग्रामोऽभूदिति द्वार। उत्त० "बावत्तरि सुवन्नाणं" स० / स्था० / आचा०। 'चेइय' शब्दे तृतीयभागे 1238 पृष्ठे गतम्।) सुपर्ण-पुं० गरुडे, उत्त० 14 अ०। सुवण्णजुत्ति--स्त्री०(सुवर्णयुक्ति) सुवर्णस्य यथोचितस्थाने विनियोजने, जं०२ वक्ष०। सुवण्णकार-पुं०(सुवर्णकार) सुवर्णकरणशिल्पनि, जं०३ वक्ष०। सुवण्णजूहिया-स्त्री०(सुवर्णयूथिका) सुवर्णवर्णपुष्पायां यूथिकायाम्, सुवण्णकुमार-पुं०(सुवर्णकुमार) सुपर्णाः सुवर्णाः वा कुमारा इव कुमाराः जं०१ वक्ष०। रा० प्रज्ञा०। सुवर्णकुमाराः / भवनवासिदेवभेदेषु, प्रज्ञा० 1 पद / स्था० / (कुत्र सुवर्णकुमाराः परिवसन्तीति, ठाण' शब्दे चतुर्थभागे 1705 पृष्ठे उक्तम्।) सुवण्णणंदण-पुं०(सुवर्णनन्दन) भारते वर्षे चौलविषये काश्चनस्थल नगरस्य राजनि, दर्श०३ तत्त्व। सुवण्णकुमारा णं भंते ! सव्वे समाहारा एवं चेव सेवं भंते ! भंते ! त्ति। (सू०६१२) सुवण्णतित्थ-न०(सुवर्णतीर्थ) उज्जयन्तपर्वत स्वर्णाया नद्यास्तीरे स्वनामख्याते जलाक्तारो, ती०३ कल्प०। भ० 17 श० 14 उ० / स० / अनु० / स्था०। सुवण्णतेय-पुं०(सुवर्णतेजस्) दृढशक्तिविद्याधरपुत्रे कनकमालाया सुवण्णकुमारावास-पुं०(सुवर्णकुमारावास)सुवर्णकुमाराणामावासे, स०। भ्रातरि, उत्त०६ अ01 ('णगइ' शब्दे चतुर्थभागे 1768 पृष्ठे कथोक्ता।) बावत्तरि सुवन्नकुमारावाससयसहस्सा पण्णत्ता। (सू०७२४) सुवण्णदार-न०(सुवर्णद्वार) सिद्धायतनानामुत्तरदिशि सुवर्णकुमारावासस०७२ सम० / सुवर्णकुमाराणा द्विसप्ततिर्लक्षाणि भवनानि। कथम् ! भूते, द्वारे, स्था० 4 ठा०२ उ०। दांक्षणनिकाये अष्टत्रिंशत् उत्तरनिकाये तु चतुस्त्रिंश-दिति। | सुवण्णपयरग-न०(सुवर्णप्रतरक) सुवर्णपत्रके, जी० 3 प्रति० 4 सुवण्णकूलप्पवायदह-पुं०(सुवर्णकूलप्रपातद) हैरण्यवतवर्षे अधिor "सुवण्णपयरमंडियाणि" सुवर्णप्रतरमण्डितानिसुवर्णप्रतरकेण शिखारवर्षधरपर्वते सुवर्णकूलानदीप्रपतनह्नदे; स्था०। सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरमण्डितानि / जी० 3 प्रति० 4 एवं हेरनवते वासेदोपवायहहा पण्णत्ता,तंजहा-बहुसमतुल्ला अधि०। रा०। अविसेसमण्णाणत्ता अण्णमण्णं नातिवटुंति आयामक्खिंभे | सुवण्णपाग-पुं०(सुवर्णपाक) कनकसिद्धौ, ज्ञा०१ श्रु०१अ० ज०। उव्वेहसंठाणपरिणाहेणं, सुवण्णकूलप्पवायहई चेवरुप्पकूल- | सुवण्णयार-त्रि०(सुवर्णकार) सुवर्णसंग्रथनोपजीविनि, कुमारनन्दी प्पवायदहे चेव / (सू०८८४) सुवर्णकारः।आ०म०१ अ०। 'एवमि' त्यादि, सुवर्णकूलारूप्यकुलाप्रताप-हदौ रोहितांशारोहि- | सुवण्णरेहा-स्त्री०(सुवरिखा) जीर्णदुर्गसमीपे बहन्त्यां नद्याम्, ती०४ त्प्रपात हदसमानवक्तव्यौ विशेषस्तूह्य इति। स्था०२ ठा०३ उ०। / कल्प०।