________________ सुखभवोहिय 1007 - अभिधानराजेन्द्रः - भाग 7 सुवण दुल्लमबोहिया चेव० जाव वेमाणिया। (सू०७६x) स्था०२ | भक्षिणि, सूत्र०१ श्रु०१३ अ०। ठा०२ उ० सुलोयणा-स्वी०(सुलोचना) सुनयनायाम, मानपिण्डे उदाहृतस्य गुणसुलभभिक्ख-त्रि०(सुलभभिक्ष) सुलभा भिक्षा यत्र तत् / सुखेन | चन्द्राभिधानस्य कौटुम्बिकस्य गृहिण्याम, पि० / वासवमृपते१हितरि, भिक्षालाभस्थाने, व्य०४ उ०। ध००१ अधि०। सुललिय-न०(सुललित) स्वरघोलनाप्रकारेण शुद्धतिशयेन ललतीव सुवइर-न०(सुवज्र) षष्ठदेवलोकविमानभेदे, स०१३ सम०। यत्सुकुमालं तत् सुललितम्। गेयगुणभेदे, रा०। सुवंत-त्रि०(स्वपत्) शयाने, बृ०२ अ० सुलस-पुं०(सुलस) कालसौकरिकसुते, आ० क० 4 अ0/ आo सुवग्गु-पुं०(सुवल्गु) मन्दरस्यपश्चिमायांशीतोदाया महानद्या उत्तरचक्रव चू० / आव० / भोगपुरराजस्य वरुणस्य पुत्रे, ध०२ अधि०। (अस्य तिविजयक्षेत्रयुगले, स्था० 8 ठा०३ उ०। सुवल्गुर्विजयः खगपुरीराज'वरुण' शब्दे षष्टभागे कथा गता।) कौसुम्भवस्त्रे, दे० ना० 8 वर्ग 37 धानीगम्भीरमालिनी अन्तर्नदी। ज०४ वक्ष। गाथा। दो सुवग्गू। स्था०२ ठा०३ उ०1 सुलसहह-पुं०(सुलसद्रह) जम्बूद्वीपे मन्दरस्य दक्षिणे देवकुरुषु सुवच्छ-पुं०(सुवत्स) कुण्डलाख्यनगरीयुक्तविजयक्षेत्रयुगले, स्था०२ स्वनामख्याते हदे, स्था० 5 ठा०२ उ०। ठा०३ उ० / जम्बूमन्दरपूर्वे शीताया महानद्या दक्षिण-चक्रवर्तियुगले, सुलसा-स्त्री०(सुलसा) श्रेणिकरथिकस्य नागस्य भार्यायाम, आ० चू० स्था० 8 ठा०३ उ०।"सुवच्छे विजए कुंडला रायहाणी तत्तजला 4 अ०। आ० क०।आ०म०। कल्प०। ('गजसुकुमाल' शब्देतृतीयेभागे अजर्द्ध णई।" जं०४ वक्ष०॥ 843 पृष्ठे कथा।) सुलसाया जीवं बन्दे-पञ्चदशं निर्ममम्। प्रव०४ द्वार / सुवच्छा-स्त्री०(सुवत्सा) अधोलोकवास्तव्यायां दिक्कुमारीमहत्तरिकासुलसा षोडशस्तीर्थकरो भविष्यति। स०। भहिलपुरवास्तव्यस्य नागस्य | याम्, स्था० 8 ठा०३ उ०ामन्दरपर्वते नन्दनवनस्य रजतकूटवर्त्तिन्यां गृह्यपतेर्भार्यायामनीदृशकुमारमातरि, अन्त० सुलसा श्राविका--सुलसा देव्याम, स्था०६ ठा०३ उ०।*ज़लोकवासिन्यां दिक्कुमारीमहत्तरिराजगृहे प्रसेनजितो राज्ञः संबन्धिनो नागाभिधानस्य रथिकस्य भार्या कायाम्, जं०५ वक्ष०। आव०। आ० म०। आ० चू०। बभूव। यस्या-श्चरितमेवमनुश्रूयते किल तया पुत्रार्थं स्वपतिरिन्द्रादीनमस्यन्नभिहितोऽन्यां परिणयेति, सच यस्तव पुत्रस्तेनेह प्रिये ! प्रयोजन सुवष्ट्रिय-त्रि०(सुवर्तित) सु-अतिशयेन वर्तितंसुवर्तितम्। वर्तुलीकृते, तं०। मितिभणित्वा नतत्प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसा सुवण्ण-न०(सुवर्ण) पीतकान्तिहेमनि, रा०। कनके, ध०२ अधि० / श्रुत्वा तत्परीक्षार्थ कोऽपि देवः साधुरूपेणागतस्तंच वन्दित्वा बभाण उपा०। ज्यो०। घटितं हिरण्यम्, अघटितं सुवर्ण, आ० म०१ अ०। किमागमनप्रयोजनम्, देवोऽवादीत्- 'तव गृहे लक्षपाकं तैलमस्तितच कल्प० आव०। सूत्र०ा पं०व०। प्रज्ञा०।मानं च कागणिरयणे, जं०। मे वैद्येनोपदिष्टमिति, तद्दीयतां ददामीत्यभिगता गृहमध्ये, अवतारय 'पडिसेवणा' शब्दे एकेन्द्रियप्रतिसेवनायां सुवर्णप्रतिसेवा, नि० चू०१ न्त्याश्च भिन्न देवेन तद्भाजनमेवं द्वितीय तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो उ० अशीतिगुञ्जाप्रमाणे, कनके, भ०२ श० 5 उ०1 तं०। देवोद्वात्रिंशतं च गुटिका ददावेकैकां खादेत्रिंशत् ते सुता भविष्यन्ति, अथ सुवर्णगुणानाहप्रयोजनान्तरे चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तियं चानया विसघाइरसायणमं-गलत्थविणए पयाहिणावत्ते। सर्वाभिरपि एक एव मे पुत्रो भूयादिति, सर्वाः पीताआहूता द्वात्रिंशत्पुत्राः गरुए अडज्झकुच्छे, अट्ठ सुवण्णे गुणा हो ति // 32 // वर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोदागतो देवो निवेदितो विषघाति-गरलदोषहननशीलं सुवर्ण भवति रसायनमङ्गलार्थविनीतं व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि।स्था०६ कर्मधारयपदंतत्र रसायनं वयस्तम्भनं मङ्गलाई मङ्गलप्रयोजनं विनीतठा० 3 उ० / आव०। (अग्रेच कंथाखण्ड 'सेणिय' शब्दे वक्ष्यते।) (सा मिव विनीतं, कटककेयूरादिष्वविशेषैः परिणमनात्, तथा प्रदक्षिणावर्तह्यम्बडपरिव्राजकसमृद्धौ उपलभ्यापिन सम्मोहं गता इति 'अंबड' शब्दे / मनितापनेन प्रदक्षिणावृत्ति। तथा गुरुकमलधुसारत्वात् अदाह्याकुत्स्वप्रथमभागे 112 पृष्ठेऽप्युक्तम्।) मिति कर्मधारयपदं तत्रादाह्यम्-अनेरदहनीयं सारत्वादेव अकुत्स्यम्सुलसुलायंतमं(सपुड)सोड–त्रि०(सुलसुलायमानमांसपुट) सुलसुल- * अकुत्सनीयभकुथितगन्धत्वात् एवमष्टौ-सुवर्णेहेमनि गुणा गुणाः-- भूतं मांसपुटं क्षरति, तं० असाधारणधर्मा भवन्ति-स्युरिति गाथार्थः / सुलिट्ठ-त्रि०(सुश्लिष्ट) संबद्धे, जं०१ वक्ष०! सुघटने, औ०। एतत्समानतयाऽथ साधुगुणानाहसुली (देशी) उल्कायाम्, दे० ना० 8 वर्ग 36 गाथा। इय मोहविसं घायइ, सिवोवएसा रसायणं होति। सुलूहजीवि(ण)-पुं०(सुरूक्षजीविन्) सुष्ठुरूक्षमन्तप्रान्तंबल्लचणकादि गुणओ य मंगलत्थं, कुणति विणीओ य जोगो त्ति // 33 / / तेन जीवितुंप्राणधारणं कर्तुं शीलमस्यासौ सुरूक्षजीवी। अन्तप्रान्तादि- | मग्गणुसारिपयाहिण, गंभीरो गरूयओ तहा होइ।