________________ सुरिन्ददत्त 1006 - अभिधानराजेन्द्रः - भाग 7 सुलभवोहिय जीवा तिला य पिच्छह, पाबंति सिणेहपडिबद्धा // 224 // दूरुज्झियमज्जाया, धम्मविरुद्धं च कुलविरुद्धं च। किमकजं जंजीवा, न कुणंति सिणेहपडिबद्धा // 225 / / थेवोवि जाव नेहो, जीवाणं ताव निव्वुई कत्तो। नेहक्खयंमि पावइ, पिच्छ पईवोवि निव्वाणं // 226 / / इय सोउ निवो जंपइ, एवमिणं किंतु वच्छ! अइसच्छ। ईसाणरायधूया, एसा कह होहिहि वराई / / 227 / कुमरो भणइ इमा वि हु, साविज्जइ एस वइयरो ताय। सो*ण इमं सम्मं, कयावि बुज्झिज्ज जिणधम्मे, // 228 / / जुत्तं इमं ति रन्ना, पुरोहिओ संखवद्धओ नाम। पट्ठविओतत्थे यं, संबंधं कहसुकुमरीए, / / 226 / / सो विहुगंतूण खणे–ण आगओ भणइ निवकुमारस्स। सिद्धा मणोरहा किह, निवेण पुट्ठो इमो आह॥२३०|| देव! इओ हं पत्तो, तत्थेवं पभणिया मए कुमारी। एगमणा होउखणं, देवाएसं सुणसुभद्दे ?||231 / / नीरंगीपिहियमुही, कयजली चत्तआसणा सावि। आइससु त्ति भणंति, पयंपिया मे निवइपुत्ती।।२३२।। इह इंतस्स कुमार--स्स, साहुदंसणवसेण अओव। जायं जाईसरणं, संभरियं पुव्वभवनवगं / / 233 // तथाहिआसि विसालाइ निवो, सुरिंददत्तो जसोहरापुत्तो। बुत्ते इत्तियमित्ते, वि झति मुच्छंगया कुमरी // 234 / / खणमित्तेणं संप-तचेयणा जंपिया मया एसा। किमियं ति तीइ वुत्तं, जसोहरा भद्द! हं चेव // 23 // ता कुमरेण वसव्वं, कहिऊणं जंपियं इमं तीए। वीवाहेण अलं मे, जरुचइ कुणउ तं कुमरो / / 236|| तंसुणिय आगओ हं, एवं कहिए पुरोहिएण निवो। संठवइ लहुं पुत्तं, मणोरहं नाम नियरज्जे // 237 / / कुमर जसोहर सामं-तमंतिअंतेउरेण परियरिओ। सिरिइंदभूइगणहर-पासे दिक्खं पवजेइ / / 238|| अह सो जसोहरमुणी, छज्जीवनिकायपालणुजुत्तो। दुद्धरतवचरणजलं-च जलणनिद्दहियदुरियदुमो॥२३६।। गुरुपायपसाय विबु-द्ध सुद्धसिद्धतसारसव्वस्सो। सव्वस्सोयविमुक्को, उक्कोसचरित्तसुपवित्तो॥२४०॥ संपत्तायरियपओ, पओसरहिओ हिओवएसेहिं। नित्थारियभवियजणं, उप्पाडियकेवलं नाणं // 241 // दुमूलपगई, उत्तरपगईण अट्ठवन्नसयं। खविउं निट्ठवियदुहो, पत्तो अयरामरं ठाणं // 242 / / विणयवई वि हु सव्वं, जणगाईणं कहेवि नियचरियं / संबुद्धा पव्वइया, सुगईए भायणं जाया।।२४३।। एव दुःखपरंपरामसुमतः संकल्पितस्यापि भोः, आरम्भेण यशोधरस्स सततं श्रुत्वा पुराजन्मसु॥२४६॥ दुःखध्वसकरी भवार्णवतुरीं सद्धर्मवासस्तुरी, नित्यं जीवदयां हताखिलभयां भव्या विधत्ताऽक्षयाम् // 247 // " ध० र०॥ सुरिग्ध-पुं०(सुग्ध) देशविशेषे, प्रा०२ पाद। सुरूया-स्त्री०(सुरूपा) मध्यमयकवास्तव्यायां दिक्कुमारीमहत्तरिकायाम्, आ०म०१अ०। सुरूव-त्रि०(सुरूप) सुविभक्तावयवचारुदेहे, सूत्र०१ श्रु०१ अ०२ उ०। चं० प्र०। उत्त०। शोभनं रूपं येषान्तसुरूपाः। अत्यन्तकमनीयरूपेषु, जी०३ प्रति०४ अधि० शोभनंरूपमाकारोयस्य सः। रा० शोभनमतिशायि रूपमङ्गप्रत्यङ्गावयव-सन्निवेशविशविशेषो यस्य स सुरूपाः। सू० प्र०२० पाहु० शोभनाकारे, विपा०२ श्रु०१ अ०। “एगे सुरूवे" मनोज्ञरूपे, स्था०१ ठा०। दाक्षिणात्यानां भूतानामिन्द्रे, प्रज्ञा०१ पद। विशिष्टाङ्गावयवसन्निवेशसौन्दर्ये, नपुं०१षो०७ विव०॥ सुरूवा-स्त्री०(सुरूपा)शोभनरूपायां स्त्रियाम, स० स्था०ायशोबतस्तृतीयस्य कुलकरस्यपत्न्याम्, स्था०७ठा०३ उ०।ति०।सुरूपप्रतिरूपयोभूतेन्द्रयोरग्रमहिष्याम्, स्था० 4 ठा० 1 उ० | भूतानन्दस्य स्वानामख्यातायामग्रमहिष्याम्, भ०१० श०५ उ०। (पूर्वोत्तरजन्मकथा अग्गमहिसी' शब्दे प्रथमभागे 171 पृष्ठे।) मध्यभरुचकवास्तव्यायां दिकुमारीमहत्तरिकायाम्, जं०५ वक्ष०ा द्वी०। स्था० / आ० म०। सुलट्ठ-त्रि०(सुलष्ट) सर्वैः प्रकारैः शोभने, उत्त०१ अ०। पा०1सुन्दरे, दश०७ अ०। सुलद्ध-त्रि०(सुलब्ध) सुखेन प्राप्ते, "तुज्झं सुलब्धं खुमणस्सजम्म।" उत्त०११ अ०। सुलद्धिय-त्रि०(सुलब्धिक) अनेकलब्धिसम्पन्ने, व्य० 130 / सुलभ-त्रि०(सुलभ) सुप्रापे, स्था०। छट्ठाणाई सव्वजीवाणंण सुलभाई भवंति।तंजहा-माणुस्सए भवे आयरिए खित्ते जम्मं सुकुले पचायाति केवलिपन्नत्तस्स धम्मस्ससवणयासुयरसवासहहणयासहहियस्सवापत्तियस्स वा रोइयस्स वा सम्मं काएण फासणया। (सू०४८५४) 'छट्ठाणाई त्यादि, षट् स्थानानि-षट् वस्तूनि सर्वजीवानां 'नो' नैव सुलभानि-सुप्रापाणि भवन्ति, कृच्छूलभ्यानीत्यर्थो, न पुनरलभ्यानि, केषाश्चिजीवानांतल्लाभोपलम्भादिति, तद्यथा-मानुष्यको-मनुष्यसम्बन्धी भवो-जन्म स नो सुलभ इति प्रक्रमः, आह च-"ननु पुनरिदमतिदुर्लभमगाधसंसार-जलधिविभ्रष्टम्।मानुष्यं खद्योतक-तडिल्लताविलसितप्रतिमम्॥१।।" इति, एवमार्यक्षेत्रे, अर्द्धशड्विशतिजनपदरूपे जन्म- उत्पत्तिः, इहाप्युक्तम्-'सत्यमि च मानुष्यत्वे, दुर्लभतरमार्यभूमिसम्भवनम् / यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात्, प्राणी // 11 // " इति, तथा सुकुले-इक्ष्वाका(क्का) दिके प्रत्यायातिः-जन्मनो सुलभमिति, अत्राभिहितम्-"आर्य-क्षेत्रोत्पत्तौ, सत्यामपि सत्कुलंन सुलभं स्यात् / सचरणगुणमणीनां, पात्रं प्राणी भवति यत्र / / 1 // " स्था० ६ठा०३ उ०1 सुलभबोहिय-त्रि०(सुलभबोधिक) सुलभ बोधिर्भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः / रा०। सुखेन जिनधर्मे प्राप्ते, स्था० / ग०। प्रतिकारा०। दुविहा णेरड्या पण्णत्ता, तं जहा- सुलभबोहिया चेव,