________________ सुयसमाहि REE - अमिधानराजेन्द्रः - भाग 7 सुरदुवार vo! 4, चतुर्थं पदं भवति / भवति चात्र श्लोक इति पूर्ववत् / स चायम - | सुरक्खिय-त्रि०(सुरक्षित) सुष्टु-अत्यन्तं रक्षितं रक्षण पालनं यस्य स 'ज्ञान' मित्यध्ययनपरस्य ज्ञानं भवति एकाग्रचित्तश्च तत्परतया | ___तथा। अत्यन्तं पालिते, प्रश्न०४ संव० द्वार। एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति सुरगअ-पुं०(सुरगज) ऐरावणे, को०। 'स्थापयति पर' मिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि सुरगह-स्त्री०(सुरगति) सुरेषु विषये गतिः सुरगतिः / देवगतौ कर्म० च नानाप्रकाराण्यधीतेऽधीत्य च रतः-सक्तो भवति श्रुतसमाधाविति ४कर्म सूत्रार्थः // 3 // दश०६ अ०४ उ०! सुरगण पुं० (सुरगण) चतुर्विधामरनिकाये, ध०२ अधि०। प्रश्न०। स०। सुयसागर-पुं०(श्रुतसागर) ऐरवतवर्षे भविष्यति चतुर्थे तीर्थकरे, ति०। सुरगणणरिंदमहिय-त्रि०(सुरगणनरेन्द्रमहित) सुरगणैश्चतुर्विधाश्रुत कल्पव्यवहारादिरूपं तदेव गम्भीरत्वादिगुणैः सागरः श्रुतसागरः / मरनिकायैनरेन्द्रेश्चक्रवादिभिर्महितः- पूजितः / देव / राजभिश्च श्रुतसमुद्रे, ग०१ अधि०।दर्श०॥ पूजिते ल०। सुयसहायया-स्त्री०(श्रुतसहायता) श्रुतमेव सहायो यस्याऽसौ श्रुत- | सुरगणसुह-न०(सुरगणसुख) देवसन्धानसुखे, "सुरगणसुहं, सम्मत्तं सहायस्तद्भावस्तत्ता / श्रुतमात्रावलम्बने, भ०१७ श० 3 उ०। सव्वथा पिंडिअं अणंतगुणं" प्रज्ञा०२ पद। सुयसामाइय-न०(श्रुतसामायिक) श्रुतमुक्तस्वरूपमेव सामायिकमिति | सुरगिरि-पुं०(सुरगिरि) मेरुपर्वते, सूत्र०१ श्रु०६अ। श्रुतसामायिकम् / सामायिकभेदे, विशे० / ('णाण' शब्दे चतुर्थभागे | सुरगीय-त्रि०(सुरगीत) सुरैर्देवैर्गीतस्तद्गुणगानेन / अमरसंकीर्तिते, 1654 पृष्टे सर्वा वक्तव्यता।) संथा०। सुयहर-पुं०(श्रुतधर) दशपूर्वधरे, आ० म०१ अ०। श्रुतमहार्णवपारगा- | सुरगुरुविणेय-पुं०(सुहगुरुविनेय) वार्हस्पत्ये वार्वाक, ल०। मिनि, पं० सं०५ द्वार। सुरगोव-पुं०(सुरगोप) इन्द्रगोपकाभिधाने रक्तवर्णे, कीटे, ज्ञा० 1 श्रु० सुया स्वी०(सुता) आत्मजायाम्, जी०३ प्रति० 4 अधि० / शान्ति- | ६अ। जिनस्य प्रवर्तिन्याम्, ति०। सुरजाल-न०(सुरजाल) इन्द्रजाले, बृ०१ उ०२ प्रक०। सुयाग-पुं०(सुयाग) शोभनयज्ञे, औ01 सुरह-पुं०(सुराष्ट्र) द्वारवतीनगरीप्रतिबद्ध जनपदभंदे, "वारवई य सुयाणुसार-पुं०(श्रुतानुसार) आगमोद्देशे, पञ्चा० 4 विव० शब्दार्था- सुरहा" प्रव० 275 द्वार। आव० सूत्र० प्रज्ञा०) लोचनानुसारे, कर्म०४ कर्म० सुरहवद्धण-पुं०(सुराष्ट्रवर्धन) अवन्तिराजस्य प्रद्योतस्य पौत्रे, आ० सुय्य-पुं०(सूर्य) "न वा र्यो य्यः" ||84266 / / इति शौरसेन्यां क०४ अ०। र्यस्य स्थाने य्यः। रवो, प्रा०। (अस्य वक्तव्यता 'सूर' शब्दे वक्ष्यामि।) सुरणय-त्रि०(सुरनत) देवपूजिते, दश०१०। सुर-पुं०(सुर) सुष्टु राजन्त इति सुराः / यदि वा-सुष्ठु राति ददाति, | सुरणर पुं०(सुरनर) देवमनुष्ये, "तम्हाउ सुरनराणं पुज्जत्ता मंगलं सया प्रणतानामीप्सितमर्थं लवणाधिप इव लवणजलधौ मार्ग जनार्दनस्येति धम्मो।" दश० 1 अ०। सुराः। यदा-'सुरा' ऐश्वर्यदीप्त्योः / सुरन्ति विशिष्टमैश्वयमनुभवन्ति सुरणुचर-त्रि०(स्वनुचर) रेफः प्राकृतत्वात् / सुखप्रवर्तनीयत्वात् दिव्याभरणसंभारसमृङ्ख्या सहजनिज-शरीरकान्त्या वा दीप्यन्ते इति __ अकृच्छ्रेणानुष्ठातव्ये, स्था० 5 ठा०१ उ०। सुराः। कर्म०४ कर्म०।शक्रादिकेषु देवेषु, नं0 अनिमेषिषु ,आ०म०१ सुरत्तकणवीर-न०(सुरक्तकरवीर) अतिरक्तकरवीरपुष्पे, प्रश्न०३ अ०) व्य० / आ० म०। कर्म 0 / औ०। आचा०।। आश्र० द्वार। सुरइय-त्रि०(सुरचित) शोभनं रचितं सुरचितम्।शोभनप्रकारेण निर्मिते, | सुरत्ताण-पुं०(सुरत्राण) पारसीकभाषाप्रसिद्ध नृपे, ता० 25 कल्प०। जी०३ प्रति० 4 अधि०। औ०। सुरत्ताणसमसुद्दीन-पुं० / पारसीकः शब्दः / महाराजे, श्रीहम्मीरसुरसुरंगा-स्त्री०(सुरङ्गा) उपर्यविदिते भूमिखातमार्ग, न० आ० क० आव०। / ताणसमसुद्दीनः। ती० 35 कल्प। सुरंवर-पुं०(सुरम्बर) शौर्यपुरपूज्यमाने स्वनामख्याते यक्षे, आव०४ | सुरतिग-न०(सुरत्रिक) सुरगतिसुरानुपूर्वीसुरायुर्लक्षणे देवत्रिके, कर्म०५ अ01 आ० क०। ('सुइ' शब्देऽस्मिन्नेव भागे कथा गता।) कर्म०। सुरकुमार--पुं०(सुरकुमार) श्रीवासुपूज्यजिनस्य शासनयक्षे, प्रव०।। सुरदत्त-पुं०(सुरदत्त) जयन्तीनामनगरीवास्तव्ये स्वनामख्याते गृहपती, श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो पिं०। हेमपुरनगरवास्तव्ये स्वनामख्याते श्रेष्ठिनि, दर्श०१ तत्त्व। बीजपूरकवाणान्वितदक्षिणकरद्वयो नकुलकधनुर्युक्तवामपाणिद्वयश्व / सुरदग-न०(सुरद्विक) सुरगतिसुरानुपूर्वीलक्षणे देवद्विके, कर्म०५ कर्म० / प्रव०२६ द्वार। सुरदुवार-न०(सुरद्वार) देवगृहद्वारे, ती० 25 कल्प०।