________________ सुयववहार &t - अभिधानराजेन्द्रः - भाग 7 सुयसमाहि तंचेवऽणुमचंते, ववहारविहिं पउंजति जहुत्तं / एतमेव व्याचष्टएसो सुअववहारी, पण्णत्तो धीरपुरिसेहिं॥५८३|| सुत्तं गहेइ उजुत्तो, अत्थं च सुणावइ पयत्तेण। कुलादिकार्येषु व्यवहारे उपस्थिते यद्भगवता भद्रबाहुस्वामिना कल्पव्य- जं तस्स होइ जोग, परिणामगमाइयं तु हियं / / 301 / / वहारात्मकं सूत्रं नियूंढ तत्रैव भजन् निपुणतरार्थपरिभावनेन तन्मध्ये निस्सेसमपरिसेसं,जाव समत्तं तु ताव वाएइ। प्रविशन्व्यवहारविधिं यथोक्तं सूत्रमुच्चार्य तस्यार्थं निर्दिशन् यः प्रयुङ्क्ते एसो सुयविण तो खलु, वोच्छं "विक्खेवणाविणयं' // 302 / / स श्रुतव्यवहारी धीरपुरुषैः प्रज्ञातः व्य०१० उ० / श्रुतव्यवहारिणश्च उद्युक्तः सन् शिष्यान् सूत्रं ग्राहयतिएष सूत्रग्राहणविनयः, तथा प्रयत्नेन अशेषपूर्वधरा एकादशाङ्गधारिणः कल्पव्यवहारादि-सूत्रार्थतदुभयविदश्च। शिष्यमर्थ श्रावयति एषोऽर्थश्रावणविनयः। परिणामकादीनां यत् यत् व्य० 1 उ०। श्रुतव्यवहारिणश्चअष्टसप्तषट्पञ्च-चतुस्विट्येकार्द्धपूर्विणः यस्य भवति योग्यं तत्तस्य हितं सूत्रतोऽर्थतश्च ददाति एष हितप्रदानएकादशाङ्गधारिणो निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्य विनयः, तथा निःशेषं किमुक्तं भवति-तावद्वाचयति एष निःशेषवाचनाशेषश्रुतेः सूत्रार्थाभिज्ञाश्च श्रुतव्यवहाराश्चाचराङ्गादीनामष्ट-पूर्वाणामेव, विनयः, उपसंहारमाह-एष चतुर्विधः खलु श्रुतविनयः / व्य० 10 उ०। यदुक्तम्-- "आयारपकप्पाई, सेसं सव्वं सुयं विणिहि" इति। अत्राह प्रव०॥ कश्चित्-किमष्टमपूर्वान्तमेव श्रुतं नवमपूर्वादीनांन श्रुतत्वम् ? उच्यते-- सुयर्वट-पुं०(शुकवृन्त) त्रीन्द्रियजीवभद, जी० 3 प्रति०१ अधि० / आगम्यन्ते परिच्छिद्यन्तऽतीन्द्रियाः पदार्थाः येन स आगमः' इति प्रज्ञा०। व्युत्पत्तेः, नवमपूर्वादीनां श्रुतत्वाविशेषे केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः शेषश्रुतस्य तु सुयसंपया--स्त्री०(श्रुतसंपद् श्रुतम्-आगमस्तस्मिंस्तेन वा संपत्समृद्धिः नातीन्द्रियार्थेषु तथाविधोऽवबोधः, ततोऽस्मिन् श्रुतव्यवहारः।जीत०। श्रुतसंपत् / गणिसंपर्दोदे, स्था० 8 ठा०३ उ० (गणिसंपया' शब्दे तृतीयभागे 826 पृष्ठे व्याख्यातैषा।) (द्विविधा श्रुतसंपत् 'ववहार' शब्दे सुयववहारि-पुं०(श्रुतव्यवहारिन्) श्रुतव्यवहारेण व्यवहारि, जी० 1 षष्ठभागे 105 पृष्ठेगता।) प्रति०। सुयसंवाय-पुं०(शुकसंवाद) शुकाख्यपरिव्राजकेन सह वादे, ग०२ श्रुतसंपञ्चतुर्दा। यथा अधि०1 जुगपरिचियउस्सग्गो, उदात्तघोसावविन्नेओ त्ति (5474) सुयसदहणया-स्त्री०(श्रुतश्रद्दधानता) धर्मशास्त्रश्रवणे, स्था०"आहच तत्र सूचनात् सूत्रमिति युगो-युगप्रधानागमः परिचितसूत्रः क्रमोत्क्रम- | सवणलद्ध, सद्धा परमदुल्लहा। सोचा नेयाउयं मग्गं, बहवे परिभस्सइ वाचनादिभिः स्थिरसूत्रः उत्सर्गः उत्सर्गापवादः स्वसमयपरसमयादिवेदी। ||1||" स्था०६ ठा०३ उ०। उदात्तघोषादिः उदात्तानुदात्ता-दिस्वरविशुद्धिविधायी अन्यत्र बहुश्रुतता 1 परिचितसूत्रता 2 विचित्रसूत्रता 3 घोषविशुद्धिकरता चेति पठ्यते, सुयसमाहि-पुं०(श्रुतसमाधि) श्रुते श्रुताद्दा समाधिः श्रुतसमाधिः / अर्थस्तु स एव। प्रव०६४ द्वार। समाधिभेदे, दश०! श्रुतसमाधिमाहश्रुतव्यवहारिणः प्राहुःकप्पपकप्पी उ सुए, आलोया बॅति ते उ तिक्खुत्तो। चउव्विहा खलु सुअसमाही भवइ, तं जहा-सुअं मे भविस्सइ सरिसत्थमपलिउंचि वि, असरिसपरिणामतो कुंची॥१३७|| त्ति अज्झाइअव्वं भवइ 1, एगग्गचित्तो भविस्सामि त्ति अज्झाइअव्वयं भवइ 2, अप्पाणं ठावइस्सामि त्ति अज्झाइकल्पग्रहणेन दशाश्रुतस्कन्धकल्पव्यवहारा गृहीताः, प्रकल्प-ग्रहणेन अव्वयं भवइ३,ठिओपरंठावइस्सामि त्ति अज्झाइअव्वयं भवइ निशीथः / कल्पश्च प्रकल्पश्च कल्पप्रकल्पंतदेषामस्तीति कल्पप्रकल्पिनः 5, चउत्थं अयं भवइ / भवइ अ इत्थ सिलोगो-"नाणमेगदशाकल्पव्यवहारादिसूत्रार्थधरास्तुशब्दत्वात् महाकल्पश्रुतमहाकल्प ग्गचित्तो अ, ठिओ अठावई परं / सुआणि अ अहिजित्ता, रओ निशीथनियुक्तिपीठिकाधराश्च श्रुतव्यवहारिणः प्रोच्यन्ते, व्य०१ उ०। सुअसमाहिए॥३॥" सुयविणय-पुं०(श्रुतविनय) विनयभेदे,व्य० / चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे' त्युदाहारणोपन्यासार्थः / सम्प्रति श्रुतविनयमाह-- श्रुतं मे आचारादि-द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्येतव्य भवति, सुत्तं अत्थं च तहा, हियणिस्सेसन्तहा पवाएइ। न गौरवाद्यालम्बनेन 1, तथाऽध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न एसो चउदिवहो खलु,सुयविणओ होइनायव्यो॥३००|| विप्लुतचित्त 'इत्यध्येतव्यं भवत्यनेन चालम्बनेन 2, तथाध्ययनं सूत्रं प्रवाचयति तथा अर्थमपि हितं यद्यस्योचितं तत्तत्र प्रवाचयति | कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन नेतरत्, तथा निःशेषं परिपर्णमेष चतुर्विधः खलु श्रुतविनयो भवति चालम्बनेनाध्येतव्यं भवति 3, तथाऽध्ययनफलात् स्थितः अवयं धर्मे ज्ञातव्यः। 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्य भवत्यनेनालम्बनेन