________________ सुयधम्म 667- अभिधानराजेन्द्रः - भाग 7 सुयववहार सुयमाण-त्रि०(शयान) शयनं कुर्वति, तं०। सुयरयण-न०(श्रुतरत्न) द्वादशाङ्गीरूपे रत्ने, प्रज्ञा० 1 पद। सुयरयणभरिय-त्रि०(श्रुतरत्नभृत) श्रुतान्येवाचारादीनि निरुपम सुखहेतुत्वाद्रत्नानि श्रुतरत्नानि तैभृतं पूरितम् / परिपूर्णागमे, नं०। सुयरहस्स-न०(श्रुतरहस्य) श्रुतनिष्कर्षे, संथा०। सुयरागि(ण)-त्रि०(श्रुतरागिन्) श्रुते प्रवचने रागो भाक्तिर्यस्य स श्रुतरागी / प्रावचनिके, ध०३ अधि०। सुयलंभ-पुं०(श्रुतलाभ) द्रव्यश्रुतलाभे, बृ०। दठूण जिणवराणं, पूअं अन्नेण वावि कलेण / सुयलंभो उ अभवे, भविज्ज थंभेण उवणीए। बृ०१३०१ प्रक०। सुयवग-पुं०(श्रुतवक) तृणवनस्पतिभेदे, प्रज्ञा०१पद। सुयवतार-त्रि०(श्रुतवक्तृ) द्वादशाङ्गस्य प्रवचनस्य सूत्रतः प्रवाचके, विशे०॥ "तमतिमिरपडलविद्धसणस्स सुरगण" इत्यादितमः-अज्ञानं तदेव तिमिरम्। अथवा-तमो बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्यपटलं वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य। आव०५ अ०। सुयधम्मे दुविहे पन्नत्ते, तं० सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव। (सू०७२४)स्था २ठा 01301 "सुयधम्मो त्ति वा तित्थ त्ति वा मग्गो त्ति वा पवयणं ति वा एगट्ठा" आ० चू०१ अ०। *श्रुतधर्मन्-त्रि०। श्रुतो धर्मो येनेति आकर्णिताणुव्रतादि-प्रतिपादन प्राप्तवचने,ध०२ अधि०। सुयधम्मकहण-न०(श्रुतधर्मकथन) श्रुतधर्मस्य वाचनाप्रच्छनापरावर्तनानुपेक्षाधर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकल्पस्य कथने, ध०। यथा "चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा / सम्यक् सदैव पश्यन्ति, भावान् हेयेतरान्नराः / / 1 / " अयं च श्रुतधर्मः प्रतिदर्शनमन्यथान्यथाप्रवृत्त इति नासावद्यापितत्सम्यगभावं विवेचयितुमलमित्याह बहुत्वात्परीक्षावतार इति। यस्य हि बहुत्वाच्छुतधर्माणां श्रुतधर्मा इति शब्दसमानतया विप्रलब्धबुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्यामवतारः कार्यः / ध० 1 अधि०। सुयधारय-त्रि०(श्रुतधारक) श्रुतज्ञातरि, प्रश्न० 5 संव० द्वार। सुयपजवजाय न०(श्रुतपर्यवजात) उद्देशकाध्ययनादिषु श्रुताध्ययन प्रकारेषु, स्था० 5 ठा०२ उ०। सूत्रार्थप्रकारे, ग०१ अधि०। सुयपारायण-न०(शुकपारायण) अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोचारणे संहितायाम्, व्य०३ उ०। सुयपिच्छ-पुं०(शुकपिच्छ) शुकपक्षिश्लक्ष्णपक्षे, जी० 3 प्रति०४ अधि० / प्रज्ञा०रा०। सुयबुद्धोवेय-त्रि०(श्रुतबुद्ध्युपेत) श्रुतेन बुद्धिभावेन च समन्विते, दश० 6 अ०२ उ०। सुयभत्ति-स्त्री०(श्रुतभक्ति) श्रुतविषये बहुमाने, प्रव०१० द्वार। सुयमद-पुं०(श्रुतमद) विशिष्ट श्रुतनिमित्ते मदभेदे, स्था० 8 ठा०३ उ०। उत्त०। (अत्र कथानकं 'पण्णापरीसह' शब्दे पञ्चमभागे 360 पृष्ठे उक्तम्।) श्रुतेन मदः श्रुतमदः / मदस्थानभेदे, स०। सुयमयणाण-न०(श्रुतमदज्ञान) शाब्दज्ञाने, "वाक्यार्थमात्रविषयं, कोष्ठकगतबीजसन्निभं ज्ञानम् / श्रुतमदमिह विज्ञेयं, मिथ्याभिनिवेशरहितमलम्॥१॥" इत्युक्तलक्षणे ज्ञानभेदे, षो०११ विव०। (वक्तव्यता 'णाण' शब्दे 4 भागे 1681 पृष्ठे उक्ता।) सुयमयमेत्तापोह-पुं०(श्रुतमयमात्रापोह) श्रुतवादेन निर्वृत्तं श्रुतमयंतदेव तन्मात्रमवधृतस्वरूपम् अन्यज्ञानद्वयनिरपेक्षं तदपोहस्तन्निराशः / श्रुतवादमात्रनिराशे, षो०१० विव०। सुयववहार-पुं०(श्रुतव्यवहार) श्रुतं श्रुतज्ञानं शेषमङ्गानङ्गभेदः तदेव व्यवहारः। द्वितीये व्यवहारभेदे, पञ्चा०१६ विव०। अष्टाघेकार्द्धावसानपूर्वधरैकादशाङ्गिनिशीथाद्यशेषश्रुतज्ञे, ध०२ अधि०। अथ श्रुतव्यवहारं शृण्वतामेव कथमति--- नि(प्यू) जूढं चोइसपु-विएण जं भद्दबाहुणा सुत्तं / पंचविडो ववहारो, दुवालसंगस्स नवनीतं // 578|| यत् भद्रबाहुस्वामिना चतुर्दशपूर्वधरेण पञ्चविधो व्यवहारः पञ्चविधव्यवहारात्मकं नियूढं द्वादशाङ्गस्य नवनीतं मथितस्य नवनीतमिव द्वादशाङ्गस्य; सारमित्यर्थः। एतेन द्वादशाङ्गानि नियूंढमावेदितव्यं तत्सूत्र श्रुतमुच्यते। तेन व्यवहारः श्रुतव्यव-हारः। जो सुयमाहिजइ, बहुं, सुत्तत्थं च निउणं न याणेइ। कप्पे ववहारम्मिय, सोनपमाणं सुयहराणं // 576| जो सुयमहिजइ बहु,सुत्तत्थं च निउणं वियाणेइ। कप्पे ववहारंमि य, सो उपमाणं सुयहराणं // 580 / / यः कल्पव्यवहारे च सूत्रं बहधीते न सूत्रार्थं निपुणं जानाति, स व्यवहारविषये न प्रमाणं श्रुतधराणाम्।यस्तुकल्पे व्यवहारेच सूत्रं बह्वधीते सूत्रार्थ च निपुणं विजानाति स प्रमाणं व्यवहारे श्रुतधराणाम्। कप्पस्सय निजुत्तिं, ववहारस्सव परगनिउणस्स। जो अत्थतो न जाणइ, ववहारी सो नणुण्णातो / / 181|| कप्पस्सय निनुत्तिं, ववहारस्सेव परमनिउणस्स। जो अत्थतो वियाणे, ववहारी सो अणुण्णातो // 12 // कल्पस्य-कल्पाध्ययनस्य व्यवहारस्य चपरमनिपुणस्य यो नियुक्तिमर्थतो न जानातिसव्यवहारी नानुज्ञातः। यस्तु कल्पस्य व्यवहारस्य च परमनिपुणस्य नियुक्तिमर्थतो जानाति स व्यवहारी अनुज्ञातः।