________________ सुयदेवया 696 - अभिधानराजेन्द्रः - भाग 7 सुयधम्म ('सुयदेवीपसा० 151 'गाथा' पंचसंगह' शब्दे 5 भागे उक्ता) __ श्रुतदेवतां प्रज्ञापयितुमाहसुयदेवया भगवई, नाणावरणीयकम्मसंधायं। तेसिं खदेउ सययं,जेसिं सुयसायरे भत्ती||१|| श्रुतमहत्प्रवचनं श्रुताधिष्ठात्री देवता श्रुतदेवता। संभवति च श्रुताधिठातृदेवता, यदुक्तं कल्पभाष्ये- “सव्वं च लक्खणोवेयं, समहिलृति देवता / सुत्तं च लक्खणोवेयं, जेण सव्वण्णुभासियं / / 1 / / " इति भगवती पूज्यतमा ज्ञानावरणीयकर्मसंघातं ज्ञाननं कर्मनिवह तेषां प्राणिनां क्षपयतु क्षयं नयतु सततमनवरतं येषां किमित्याह-श्रुतमेवातिगम्भीरतयाऽतिशयरत्न प्रचुरतया च सागरः समुद्रः श्रुतसागरः तस्मिन्भक्तिबहुमानो विनयश्च समस्तीति गम्यते / ननु श्रुतरूपदेवताया उक्तरूपविज्ञापना युक्ता श्रुतभक्तेः कर्मक्षयकारणत्वेन सुप्रतीतत्वात् श्रुताधिष्ठातृ-देवतायास्तुव्यन्तरादिप्रकाराया नयुक्ता तस्याः परकर्माक्षपणेऽसमर्थत्वादिति। तन्न श्रुताधिष्ठात्री देवता गोचरशुभप्रणिधानस्यापि स्मर्तुः कर्मक्षयहेतुत्वेनाभिहितत्वात् यदुक्तम् - "सुयदेवयाए जीए संभरणं कम्मखयकरं भणियं नत्थि त्ति अकज्जकरी व एवमासायणा तीए" त्ति किंचेहेदमेव व्याख्यानं कर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुताधिष्ठातृदेवता ज्ञानावरणीयकर्मसंघातं क्षपयत्विति वाक्यार्थोपपत्तेः / व्याख्यानान्तरेतु श्रुतरूपदेवता श्रुते भक्तिमतां कर्म क्षपयत्विति सम्यग्रोपपद्यते। श्रुतस्तुतेः प्राग्बहुशोऽभितत्वाचेति। ततः स्थितमिदमहत्पाक्षिकी श्रुतदेवतेह गृह्यत इति। पा०। "सुअदेवयाए करेमिकाउस्सग्गं अन्नत्थे" त्यादिच पठित्वा श्रुताधिष्ठातृदेवतायाः स्मर्तु कर्मक्षयहेतुत्वेन तत्कार्योत्सर्ग कुर्यात्, तत्र च नमस्कारं चिन्तयति, देवताधाराधनस्य स्वल्पयत्न-साध्यत्वेनाष्टोच्छवासमान एवायं कायोत्सर्ग इत्यादि हेतुः संभाव्यः, पारयित्वा च तस्याः स्तुतिं पठति-"सुअदेवया भगवई" इत्यादि अन्येन दीयमानां वा शणोति / ध० 2 अधि०। "यस्याः प्रभावमतुलं, संप्राप्य भवन्ति भव्यजननिवहाः / अनुयोनवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे||१॥" अनु०।श्रुतदेवता तिमिरं पणासेतु। भ०। कुम्मसुसंठियचलणा, अमलियकोरंटवेटसंकासा। सुयदेवया भगवती, मम मतितिमिरं पणासेतु ||1|| भ०॥ वियसियअरविंदकरा, नासियतिमिरा सुयाहिया देवी। मज्झं पि देउ मेहं, बुहविबुहणमंसिया णिचं / / 1 / / सुयदेवयाए पणमिमो,जीऍ पसाएण सिक्खियं णाणं। अण्णं पवयणदेवी, संतिकरी तं नमसामि // 2 // सुयदेवयाए जक्खो, कुंभधरो बंभसंतिवेरोटा। विजाय अंतिहुंडी, देउ अविग्धं लिहंतस्स॥३॥ भ०१४१०। सुयदेवयाए आसायणाए। श्रुतदेवताया-आशातना- श्रुतदेवता न विद्यते अकिंचित्करी वा न | ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति नवा अकिंचित्करी तामालम्ब्य प्रस्तमनसः कर्मक्षयदर्शनात्। आव०४ अ०। सुतदेवताए जीए सुत्तमहिडियं तीए आसायणा णत्थि सा अकिंचिकरी वा एवमादि। आ० चू०४ अ01 श्रुतदेवताविद्यां लक्षधा जपेत्. वंदित्तु चेइए सम्म,छट्ठभत्तेण परिजवे। इमं सुयदेवयं विजं, लक्खहा चेइयालए॥४७|| उवसंता सव्वभावेणं, एगचित्तो सुनिच्छओ। आउत्तो अववक्खित्तो, रागरइअरइवजिओ॥४८|| अउम् ण् अम् उक् उठ् अन् उठ् ईण अम् अउम् ण् अम् उम् अय् आण् उस आर ईण अम् / अओ मण् अम् ओस् अम् भइण्णस् उ इण अम् अउम् ण् अम् / उखईरे आसबलद्धईण् अम् अउम्णम् / उसय्वउ। उसहिलद्धईण् अम् अउम् ण आम् उ। अक्खईण् अम् / अह आण सलद्धईण अम् / अउम् ण / अम् उ भगवउ अरहउ महइमहावीरबद्धमाणं धम्मतित्थंक रस्स अउम्णम् उसव्वधम्मतित्थंकराणं / अउम्णम् उसव्वसिद्धाणं अउम् णम् उ सव्वसाहूणं / अ ओम् / णम् उ भगवतो मइण आणस्स। अउम् णमउ भगवओ सुयणआणस्स। अउम् णमउ भगवओ ओह इण आणस्स | अउम् णमउ भगवओ मणपज्जवणआणस्स / अउम् णमउ अम् णमउ व अम् अउ अम् ण अउ अम् णमउ / आउ अभिवत्तीलक्खणम् / सम्मदंसणम् / अओ अम् णम् उअट्ठआरसअम् ईल् अम्गसहस्साहिट्ठियस्स णई स / अमगेण्ण इणइ आणण ईसल्लणइ / सयसल्लगे तु भगवओ कए व लण आणस्स / अउम् ण् उम् ओ भगवतीए सुयदाएवय आए सिज्झउमम् अ आहिवाविजा। अउम्णम् उ भगवओ णसर। अण्णे सव्वदुक्खणिम्महणपरमनिव्वुइकरिस्स णं पवयणस्स परमविश्नुत्तमस्सेति एसा विजा सिद्धतिएहि अक्खरेहिं लिखिया / महा०२ अ०। सुयदेवयातव-न०(श्रुतदेवतातपस्) एकादशसु एकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति क्रियात्रयात्मके तपोभेदे, पञ्चा० 16 विव०। सुयधम्म-पुं०(श्रुतधर्म) श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः। स्वाध्यायवाचनादिरूपे धर्मभेदे, तत्त्वचिन्तायां धर्महेतुत्वस्य धर्मत्वम् / दश०१ अ० आ०म०1श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः श्रुतस्य बोधस्वभावत्वात् श्रुतस्य धर्मो बोधो बोद्धव्यः। अथवा-श्रुतं च तत् धर्मश्च सुगतिधारणात् श्रुतधर्मः। यदि वा-जीवपर्यायत्वात् श्रुतस्य श्रुतं च धर्मश्च श्रुतधर्मः / उक्तं च-"बोहो सुयस्य धम्मो, सुयं च धम्मो सजीवपञ्जोतो। सुगईऍ संजमंमि य, धरणातो वा सुयं धम्मो // 1 // " आ० म०१ अ०। स्वाध्याये, स्था०३ ठा०३ उ०।०१ चारित्रधर्मव्यवस्थाकारिणी धर्मभेदे,पं० 204 द्वार / स्था०। (श्रूतधर्मस्तुतिः 'काउसग्ग' शब्दे तृतीयभागे 416 पृष्ठे उक्ता।) श्रुतधर्मस्योच्यते