________________ सुयणाण EE5 - अभिधानराजेन्द्रः - भाग 7 सुयदेवया आह-ननु मातृकापदत्रयस्य शब्दरूपत्वात् सूत्ररूपता बुध्यते, पूजामात्र सर्वदाऽपि सुकरं तदशक्तेनापि प्रतिवर्षमेकैकशः कार्या। ध० अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां 2 अधि० / आ० चू० / आव० / श्रुतज्ञानावरणक्षयोपशमजनितं समर्थयन्नाह श्रुतज्ञानम् ।नं०। अंगाइसुत्तरयणा-निरवेक्खो जेण तेण सो अत्थो। सुयणाणकरण- न०(श्रुतज्ञानकरण) गुरुपदेशादिना श्रुतज्ञानकरणे, अहवा न सेसपवयण-हियउ त्ति जह बारसंगमिणं // 1123 / / विशे०॥ पवयणहियं पुण तयं, जं सुहगहणाइ गणहरेहिंतो। सुयणाणपमाण-त्रि०(श्रुतज्ञानप्रमाण) आगमप्रायाण्ये, पिं०। बारसविहं पवत्तइ, निउणं सुहुमं महत्थं च // 1124|| सुयणाणारिय-पुं०(श्रुतज्ञानार्य) श्रुतज्ञानित्वेनार्ये, प्रज्ञा०१पद। अङ्गा-ऽनङ्गादिविभागेन विरचितमेव सूत्रं प्रसिद्धम्, अयंतुमातृकापद- | सुयणाणावरण-न०(श्रुतज्ञानावरण) श्रुतं च तत् ज्ञानं च श्रुतज्ञानम्, त्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या सूत्ररचना तन्निरपेक्ष- तस्यावरणं श्रुतज्ञानावरणम्। ज्ञानावरणीयकर्मभेदे, कर्म०६ कर्म०। स्तत्समुदायार्थरूपत्वेन तदहिभूत इत्यतः सोऽर्थ इति व्यपदिश्यते। सुयणाणी-पुं०(श्रुतज्ञानिन) श्रुतज्ञानसम्पन्ने, "जह केवली वि याणइ, अथवा-शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः / दव्वं खेत्तं च कालभावंचातह चउलक्खणमेवं, सुयनाणीमेवजानाति / " सुखग्रहण-धारणादिभ्यो हितःशब्दराशिः स एव सूत्रतया प्रोक्तः / अयं व्य०१० उ०। (ववहारशब्दे व्याख्या-तैषा।) तुमातृकापदत्रयरूपःशब्दोनशेषप्रवचनस्येत्थं हितः, यथेदंद्वादशाङ्गम्, सुयणिघस-पुं०(श्रुतनिघर्ष) श्रुतं निघर्षयन्तीति श्रुतनिधर्षाः / स्वर्णततो नासौ सूत्रम्, किन्त्वर्थ इति / तत्पुनः शब्दजालं शेषप्रवचनस्य वच्छ्रुतपरीक्षकेषु, यथा सुवर्णकारस्तापनिकषच्छेदैः सुवर्ण परीक्षते।व्य० हित-मेव। यत् किम् ? इत्याह-यत् सुखग्रहणादिकारणेभ्यो द्वादशधा ३उ०। आचारादिद्वादशभेदंगणधरेभ्यः प्रवर्तते। अतस्तदेव सूत्रम्, मातृकाप सुयणिबद्ध-त्रि०(श्रुतनिबद्ध) सूत्रैरुपात्ते, "पण्णवणिज्जाणं पुण अणंतदवयं त्वर्थ इति स्थितम्। अथ 'निउणं' इति नियुक्तिगाथावयवस्यार्थ भागो सुयणिबद्धो" सूत्र०१ श्रु०१अ०१ उ०। माह- तदाचारादिकं द्वादशविधं सूत्रं कथम्भूतम्, ? निपुणं सूक्ष्म सुयणिस्संद-पुं०(श्रुतनिस्यन्द) सिद्धान्तोपनिषद्भूते, ग० 3 अधि०। सूक्ष्मार्थप्रतिपादकत्वात्, महानपरिमितोऽर्थो यस्मिस्तद् महार्थ च निपुणमिति। सुयणिस्सिय-न०(श्रुतनिश्रित) श्रुतं कर्मतापन्नं निश्रितम् आश्रितम् अनेनेति श्रुतनिश्रितम्। आभिनिबोधिकज्ञानभेदे, यत्पूर्वमेव श्रुतकृतोपअर्थान्तरमाह काराश्चेदानींपुनस्तदनुपेक्षमेवानु प्रवर्तन्तेतदवग्रहादिलक्षणं श्रुतनिश्रितनिययगुणं वा निउणं निहोसं गणहराऽहवा निउणा। मिति / स्था०२ ठा० 1 उ०। यत्तु पूर्वश्रुतपरिकर्मितमतेर्व्यवहारकाले तं पुण किमाइपञ्च-तमाणमह को व से सारो॥११२५।।। पुनः पुनः श्रुतानुसारितया समुत्पद्यते तछुतनिश्रितम्। स्था०। अथवा-नियतगुणं निश्चितगुणं निगुणं संनिहितस-मस्तसूत्रगुणत्वाद् सुयनिस्सिए दुविहे पण्णत्ते,तं जहा-अत्थोग्गहे चेव, वंजणोनिर्दोषमित्यर्थः / 'निउणा' इति पाठान्तरे गणधरा विशेष्यन्ते-निपुणाः, मगहे चेव। अस्सुयनिस्सिए वि एवमेव / स्था०२ ठा०१ उ०। सूक्ष्मार्थदर्शित्वात्, निगुणा वा गणधराः, संन्निहितसमस्तगुणत्वादि मतिज्ञानभेदे, "से किं तं सुयनिस्सियं मइनाणं ? सुयनिस्सियं त्यर्थः / वक्ष्यमाण-नियुक्तिगाथायाः प्रस्तावनामाह- तत् पुनः श्रुतं मइनाणं चउव्विह पण्णत्तं। तं जहा-उग्गहो ईहा अवाएधारणा।" कर्म० किमादि? किंपर्यन्तमान-कियत्परिमाणम् ? को वाऽस्य सारः? इति १कर्म०निं०। गाथाषट्कार्थः। सुयतुंडपईवनिम-त्रि०(शुकतुण्डप्रदीपनिभ) शुकचञ्चुप्रदीपार्चिः _ अनन्तरपृष्टस्यैवोत्तरमाह सदृशे, उत्त०३४ अ०। सामाइयमाईयं, सुयनाणं जाव बिंदुसाराओ। तस्स विसारो चरणं, सारो चरणस्स निव्वाणं // 1126|| सुयत्थ-पुं०(श्रुतार्थ) श्रुतागमे,द्वा०१५द्वा०। तच श्रुतज्ञानं सामायिकादि वर्तते; चरणप्रतिपत्तिकाले सामायिक- / सुयत्थधम्म-पुं०(श्रुतधर्मार्थ) प्राकृतत्वात्तथारूपम्। गीतार्थे, दश०६ __ अ०२ उ०। स्यैवादौ प्रदानात्। यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छरदादेवचढ्यनेकद्वादशपरिमाणं तद्वेदितव्यम्। | सुयत्थय-पुं०(श्रुतस्तव) पुष्करवरेत्यादिलक्षणे, श्रुतस्तुतौ, पं० 202 द्वार। तस्यापि श्रतज्ञानस्य सारश्चणम्। सारशब्दोऽत्र प्रधानवचनः फलवचनश्च मन्तव्यः, तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम्, तस्य फलं तदित्यर्थः / सुयत्थेर-पुं०(श्रुतस्थविर) श्रुतेनागमेन स्थविरो वृद्धः श्रुतस्थविरः / अपिशब्दात्- सम्यक्त्वस्यापि सारश्चरणमेव / अथवा- अपिशब्दस्य तृतीयचतुर्थाङ्गधरे साधौ, 'ठाणसमवायधरेणं निग्गंथे सुयथेरे।' स्था० व्यवहितः संबन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि। विशे०।"सो होइ 3 ठा०२ उ०। अहिगयरुई, सुयनाणं, जेण अत्थओ दिट्ठ / सेक्कारसमंगाइ, पइन्नगं सुयदाण-न०(श्रुतदान) अङ्गप्रविष्टादिश्रुतोद्देशने, जं०१ वक्ष०। दिहिवाओ य॥" उत्त०२८ अ०। श्रुतज्ञानस्य पुस्तकादेः कर्पूरादिना | सुयदेवया-स्त्री०(श्रुतदेवता) जिनवाण्याम्, पं० सं०५ द्वार।