________________ सुरपूइय 1000- अभिधानराजेन्द्रः - भाग 7 सुरासुरमणुयपूइय सुरपूइय-त्रि०(सुरपूजित) सुरा देवास्तैः पूजितः। इन्द्रादिदेवैः पूजिते, | सुरहिगन्ध-पुं०(सुरभिगन्ध) अनुकूलगन्धे, तेजः पद्मशुक्ललेश्याः दश०१अ०। सुरभिगन्धाः "पिष्यमाणगन्धवासा' सुरभिकुसुमादिभ्योऽप्यनन्तसुरप्पिय-पुं०(सुराप्रिय) रैवतकपर्वतस्यादूरे नन्दनवने उद्याने स्वनाम- गुणपरमसुरभिगन्धोपेतत्वात्। प्रज्ञा० 17 पद। ख्याते यक्षे, ज्ञा०१ श्रु०५ अ०। संधा०। आ० म०। अन्तः। तत्र सुरभिजणियगंध-पुं० (सुरभिजनितगन्ध )मनोज्ञकृतगन्धे, ज्ञा० 1 श्रु० (साकेतपत्तने) चेशानकोणेऽस्ति, मेदिनीमुकुटोपमम् / सुरप्रियस्य | 10 / यक्षस्या यतनं शिखराद्भुतम् / / 1 / / " आ० क०१ अ०। आ० चू०।। सरहिविलेवणन०(सुरभिविलेपन) सुरभिश्रीखण्डा-धनुलेपने, पञ्चा० नि०। आ० म०। 4 विव०। सुरभि-पुं०(सुरभि) सौमुख्यकृतिगन्धभेदे, अनु०। प्रज्ञा०ा औ०रा०। सुरा-स्त्री०(सुरा) चन्द्रहासाभिधे मधे, उत्त० 16 अ०। सूत्र० / काष्ठस० आचा०ानं०। गवि, सकलगोमातरि,बृ०। प्रलम्बभेदे,बृ०१उ० पिष्टनिष्पन्ने मद्यभेदे, "पिटेण सुरा होति।" ब्रीह्यादिना संबन्धिना पिष्टन 2 प्रक०। यद् विकटं भवति सा सुरा / बृ० 2 उ० / स्था० / पञ्चा० / दश० / सुरभिकुसुममल्लिया-स्वी०(सुरभिकुसुममल्लिका) सुगन्धपुष्पमाल्ये, कल्पपालगृहेषु किलाम्लशब्दसमुचारितेसुरा विनश्यति। अनु०। पश्चिमकल्प०१ अधि०३ क्षण। रुचकपर्वतवासिन्यां दिक्कुमार्याम्, ति०। दी० / आ० चू०। सुरभिगंध पुं० (सुरभिगन्ध) सुगन्धे, रा०। सुराउ-न०(सुरायुष) देवायुषि, कर्म० 1 कर्म०। सुरभिगन्धणामन०(सुरभिगन्धनामन्) यदुदयवशाजन्तुशरीरेषु सुरभि सुराउह-न०(सुरायुध) वजे, को०१ गन्ध उपजायते यथा शतपत्रमालतीकुसुमादीनां तत्सुरभिगन्धनाम / सुरादेव-पुं०(सुरादेव) वाणारसीनगरीवास्तव्ये स्वनामख्याते वणिजि, नामकर्मभेदे, कर्म०६ कर्म०। पं० सं०। स्था०।सुरादेवो गृहपतिर्वाणारसीनिवासी परीक्षकदेवस्य षोडशरोगासुरभितर-त्रि०(सुरभितर) अत्यन्तसुगन्धिनि, कल्प० 1 अधि०३ तङ्कान् भवतः शरीरेशमकमुपनयामि। यदिधर्म नत्यजसीतिवचनभुपक्षण / प्रश्न। श्रुत्य चलितप्रातज्ञः पुनरालोचित-प्रतिक्रान्तस्तथैव दिवंगत इति सुरमिपुर-न०(सुरभिपुर) गङ्गातटीये नगरभेदे, कल्प०१अधि० 6 क्षण। वक्तव्यताभिधायकं सुरादेव इति // 4 // स्था० 10 ठा० 3 उ० / उत्त०। गङ्गया उत्तरभागस्थेस्वनामख्याते नगरे, आ० चू०१ अ०। आ०क०। (सुरादेवकथा 'चुल्लसयय' शब्दे तृतीयभागे 1196 पृष्ठे गता।) दर्श०। आ० म०। सुरादेवी स्त्री०(सुरादेवी) पश्चिमरुचकवरपर्वतवास्तव्यायां दिकुमारीमसुरम्म-त्रि०(सुरम्य) अतिशयरमणीये, जी०३ प्रति० 4 अधि०। हत्तरिकायाम्, स्था०२ ठा०१उ०।०। आ० कास्वनामख्यातायां औ०। स०।सुष्ठ-अतिशयेन रम्यं सुरम्यम्। मनोरमणीये, चं० प्र०२० सौधर्मकल्पदेव्याम्, नि०१ श्रु०४ वर्ग० अ०आ० म०। (सा च पाहु०। पाान्तिके प्रव्रज्य सौधर्म उपपद्यमहाविदेहे सेत्स्यतीति निरयावलिसुरम्मा-स्त्री०(सुरम्या) वैताढ्यपर्वते उत्तरश्रेण्यां स्वनामख्यातायां कानां चतुर्थवर्गस्य अष्टमेऽध्ययने सूचितम्।) नगर्याम्, ती०६ कल्प०/रा०॥ सुरादेवीकूड-न०(सुरादेवीकूट) शिखरिवर्षधरपर्वतस्य पञ्चमे कूटे, जं० सुरय-न०(सुरत) स्त्रीसेवायाम्, दर्श० मतत्त्व। 4 वक्ष०। (स्थानाङ्गवृत्ताविदं चतुर्थम्।) सुरादेव्यावासभूते पर्वते, जं०४ सुररि-पुं०(सुररिपु) दैत्ये, असुरे, को०। वक्ष० स्था०। सुरलोगभूय-त्रि०(सुरलोगभूत) सुरलोकोपमे, रा०। सुराथालय-न०(सुरास्थालक) सुरायाः स्थालकं सुरास्थालकम् / सुरल्लिया-स्त्री०(सुरल्लिका) वनस्पतिविशेषे, रा०। कोशलादिके, सूत्र०२ श्रु०२ अ०। सुरवइ पुं०(सुरपति) इन्द्रे, को०। आ०म०। सुराभ-न०(सुराभ) अपरयोः कृष्णराज्योर्मध्ये लोकान्तिकविमाने, तत्र सुरवइसंपूइय-त्रि०(सुरपतिसपूंजित) इन्द्रमहिते, "सुरवइसंपूइयाणं" तुषिता देवाः। स्था० 8 ठा०३ उ०। सुरपतिसंपूजितानां प्रच्छकनिर्णायकपूजनात् / स०। सुराभिओग-पुं०(सुराभियोग) कुलदेवतादेः सुरस्याभियोगे, ध०२ सुरवर-पुं०(सुरवर) ऋषभदेवस्याष्टनवतितमे पुत्रे, कल्प०१ अधि०७ | अधि०। क्षण। देवप्रवरे, प्रश्न० 4 आश्र० द्वार। सुरारस-पुं०(सुरारस) समुद्रविशेषे, "एगा जोयणकोडी, छब्बीसा सुरवराभिराम-त्रि०(सुरवराभिराम) सुरवरैः शोभिते, कल्प०१ अधि० दसजोयणसहस्सा। गातित्थेण विरहियं, सुरारसे सागरे खित्ते॥" द्वी०। ३क्षण। सुरालय-पुं०(सुरालय) स्वर्गे, सूत्र० 1 श्रु०६ अ०। सुरसिद्ध-पुं०(सुरसिद्ध) अपरविदेहे पुष्पकलावतीविजयक्षेत्रे चम्पाया | सुरावियडकुम्भ-पुं०(सुराविकटकुम्भ) सुरारूपं यद् विकटं जलं तस्य नगर्या राजनि, ती०६ कल्प। कुम्भो यः स तथा। मद्यभृतघटे, भ०१६ श०६ उ०। सुरहि-पुं०(सुरभि) सुगन्धे, ज्ञा०१ श्रु०६ अ० जी० सेडुकतृणे, नि० | सुरासुरमणुयपूइय-त्रि०(सुरासुरमनुजपूजित) ज्योतिष्कवैमानिचू०१ उ०। तृणभेदे, आचा०१श्रु०१ अ०५ उ०। कैय॑न्तरभवनपतिभिः पुरुषविद्याधरैश्च पूजिते, पं० सू०१ सूत्र०।