________________ सुयणाण ६६३-अभिधानराजेन्द्रः - भाग 7 सुयणाण प्रवचनाथता, सुखग्रहणाद्यनुग्रहश्च इति गाथाऽष्टकार्थः। पञ्चत्तनाणकुसुमो, ताई छउमत्थभूमिसंथेसु। अथोक्तप्रश्नस्यैवोत्तरमाह नाणकुसुमत्थिगणहर-सियबुद्धिपडेसु पक्खिवइ // 1101 / / तव-नियम-नाणरुक्खं, आरूढो केवली अमियनाणी। षडपि सुगमा एव० नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यवृक्षदृष्टातो मुयइ नाणवुडिं, भवियजणविबोहणट्ठाए॥१०९४|| न्तोऽभिधीयते।कः पुनरसौ? इत्याह- 'जह कोईत्यादि' / 'साइसउ' तं बुद्धिमएण पडे-ण गणहरा गिहिउं निरवसेस। त्ति वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः / उक्तो द्रव्यतित्थयरमासियं गं-थंति तओ पवयणट्ठा||१०६५|| वृक्षदृष्टान्तः। अथ प्रस्तुतेभाववृक्षेसर्व योजयन्नाह-'लोगवणसंत्यादि। छद्मर्देशः, तत्संस्थेषु / ज्ञानकुसुमार्थिनो ये गणधरास्तच्छ्वेतबुद्धिरूपकमिदं द्रष्टव्यम्।तत्र वृक्षो द्विधा द्रव्यतः, भावतश्च। द्रव्यतः प्रधानः पटेष्विति। कल्पवृक्षः, यथा च तमारुह्य कश्चिद् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानांपुरुषाणामनुकम्पया अथप्रेरकःकुसुमानि विसृजति, तेऽपि भूपति-रजोगुण्णठनभिया विमलविस्तीर्ण कीस कहई कइत्थो, किं वा भवियाण चेव बोहत्थं / पटेषु प्रतीच्छन्ति, ततो यथोपयोगमुपभुजानाः, परेभ्यश्चोपकुर्वाणाः सव्वोवायविहिण्णू, किं वाऽभव्वे न बोहेइ ?||1102 / / सुखमाप्नुवन्ति / एवं भाववृक्षेऽपि सर्वमिदमायोज्यम्; यद्यथा- तपश्च शब्दवृष्टिमोचनेन तीर्थकृतां धर्मकथनं सूचितम्, तत्र कृतार्थोऽप्यसौ नियमश्च ज्ञानं च तान्येव वृक्षस्तम् तपो बाह्यऽभ्यन्तरभेदतो द्वादशधा भगवान् किमित् कथयति ? भव्यजनविबोधनार्थमिति चोक्तम्, तत्र प्रतीतमेव / इन्द्रियनोइन्द्रियसंयमस्तु नियमः / तत्र श्रोत्रादीन्द्रियाणां किमसौ भव्यानेव बोधयति? यावता सर्वोपायविधिज्ञः सन्नभव्यानपि निग्रह इन्द्रियसंयमः, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः। ज्ञानमिह किमिति न बोधयति? इति। केवलं संपूर्ण गृह्यते। एतत्रयरूपं वृक्षमारूढः। ज्ञानमकेवलरूपमपि स्यात् अत्र प्रतिविधानमाहतद्व्यवच्छेदार्थमाह-'केवली, केवलशब्दस्येह संपूर्णवाचकत्वात् केवलं नेगतेण कयत्थो,जेणोदिनं जिणिन्दनाम से। संपूर्णमस्याऽस्तीति केवली। अयमपि श्रुत-क्षायिकसम्यक्त्वक्षायिक तदवंझफलं तस्स य, खवणोवाओऽयमेव जओ // 1103 / / ज्ञानभेदात् त्रिविधः; अथवा-श्रुताऽवधि--मनःपर्याय केवलज्ञान जंव कयत्थस्स विसे, अणुवकयपरोवगारिसामव्वं / भेदाचतुर्विधः, तत्र शेषव्यवच्छेदार्थमाह-'अमितज्ञानी' क्षायिकज्ञान परमहियदेसयत्तं, मासयसामव्वमिव रविणो // 1104 / / केवली; सर्वज्ञ इत्यर्थः। स चेह प्रक्रमाद्भगवांश्चतुस्त्रिंशदतिशयसंपन्नस्तीर्थकरः। तो त्ति' ततो वृक्षाज्ज्ञानरूपकुसुमवृष्टिं कारणे कार्योपचा किं व कमलेसु राओ, रविणो बोहेइ जेण सो ताई। राज्ज्ञानकारणभूतशब्दकुसुमवृष्टिमित्यर्थः / किमर्थम् ? भव्याश्चतेजनाश्च कुमुएसु व से दोसो, जंन विबुज्झंति से ताई // 1105 / / तेषां विबोधनंतदर्थं तन्निमित्तमिति। तां चज्ञानकुसुमवृष्टिं बुद्ध्या निवृतो जंबोहमउलणाई, सूरकरामरिसओ समाणाओ। बुद्धिमयस्तेन विमलबुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुंगृहीत्वा कमणकुमुयाण तो तं, सामव्वं तस्स तेसिं च / / 1106|| ऽऽदाय निरवशेषां संपूर्णाम्, ततस्तीर्थकरभाषितानि कुसुमकल्पानि / जह बोलूगाईणं पगासधम्मा वि सो सदोसेणं / भगवदुक्तानि विचित्रप्रधानकुसुममालावद् ग्रनन्ति। किमर्थत् ? प्रगतं. उइओ वि तमोरूवो, एवमभव्वाण जिणसूरो॥११०७|| शस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गम्, प्रवक्तोति वा प्रवचनं सज्झं तिगिच्छमाणो, रोगं रोगीन भण्णए वेजो। संघस्तदर्थ तन्निमित्तम् / इति नियुक्तिगाथाद्वयार्थः। मुणमाणो य असझं, निसेहयंतो जह अदोसो // 1108|| भाष्यकारः प्राह तह भव्वकम्मरोग, नासंतो रागवं न जिणवेजा। रुक्खाइरूवयनिरू-वणथमिह दव्वरक्खदिटुंतो। नयदोसीऽभव्वास-ज्झकम्मरोगं निसेहंतो // 1106 / / जह कोइ विउलवणसं-डमज्झयारहियं रम्मं // 1066|| मोत्तुमजोग्गं जोग्गे, दलिए रूवं करेइ रूयारो। तुंगं विउलक्खंधं, साइसओ कप्परुक्खमारूढो। नय रागद्दोसिल्लो, तहेव जोग्गो विबोहंतो॥१११०।। पञ्जत्तगहियबहुविह-सुरमिकुसुमाऽणुकंपाए॥१०६७।। सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येनतीर्थकरनाम कुसुमत्थिभूमिचिट्ठिय पुरिसपसारियपडेसु पक्खिवइ। 'से' तस्योदीर्णम्, तचाऽबन्ध्यफलम्, इति नाऽवेदितंक्षीयते।तत्क्षपणोगंथंति ते वि घेत्तुं, सेसजणाणुग्गहढाए॥१०९८|| पायश्च यस्मादयमेवधर्मकथनादिकः, ततः कथयतीति। किश, कृतार्थत्वे लोगवणसंडमझे, चोत्तीसाइसयसंपदोवेओ। सत्यपिरवे सकस्वाभाव्यमिव यद्यस्मात् से तस्य भगवतस्तीर्थकरस्य तव-नियम-नाणमइयं, स कप्परक्खं समारूढो // 106 | कृतार्थस्यापि यदिदंपरमहितदेशकरवंतदनुपकृतोपकारिणः स्वभावोऽनुमा होज नाणगहण-म्मि संसओ तेण केवलिग्गहणं / पकृतोपकारिस्वभावस्यस्य भावोऽनुपकृतोपकारिस्वाभाव्यं, तस्मात् सो वि चउहा ततोऽयं, सव्वण्णू अमियनाणि त्ति // 1100 | कथमति। कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्व