________________ सुयअण्णाण 992- अभिधानराजेन्द्रः - भाग 7 सुयणाण सुयं सम्मद्दिहिस्स सुयं सुयणाणं / मिच्छादिहिस्स सुयं __ श्रवणं श्रुतंवाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपसुयअन्नाणं / नं०। लब्धिविशेषः एवमाकारं वस्तुजलधारणाद्यर्थक्रियासमर्थं घटशब्दवासुयआराहणा-स्त्री०(श्रुताराधना) सिद्धान्तस्याराधनायाम, उत्त०। च्यमित्यादिरूपतया प्रधानीकृतात्रकालसाधारणसमानपरिणामः सुयस्स आराहणयाए णं भंते ! जीवे किं जणयह? सुयस्स शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः / आराहणयाए णं अन्नाणं खवेइन य संकिलिस्सइ॥२४|| श्रुतच तत्ज्ञानंच श्रुतज्ञानम् / अथवा-श्रूयते अनेन अस्मात् अस्मिन्वेति श्रुतं तदावरणकर्मक्षयोपशमः, "कृद्रहुलम्" इति वचनात्करणादावपि हेभदन्त ! श्रुतस्य आराधनया जीवः किं जनयति।गुरुराह-हेशिष्य ! क्तप्रत्ययः, तज्जनितं श्रुतं कार्येण कारणोपचारात्, शृणोतीति वा श्रुतश्रुतस्य आराधनया-सम्यग् आसेवनया अज्ञान क्षपयति विशिष्टतत्त्वावबोधस्य अवाप्तेश्च पुनर्न संक्लिश्यते रागद्वेषजनितंक्लेशं न भजतीति मात्मा तदनन्यत्वात् ज्ञानमपि श्रुतं, श्रुतं च तत् ज्ञानं चेति समासः / ('सुय' शब्दे श्रुतज्ञानमुक्तम्।) आ०म०१अ० श्रुतज्ञानं स्वच्छस्वादुभावः। उत्त० 26 अ01 पध्यसलिलास्वादतुल्यम् / षो० 10 विव० / इन्द्रियमनोनिमित्ते सुयकप्प-पुं०(श्रुतकल्प) प्रवचनभणने, बृ०१3०१प्रक०। श्रुतग्रन्थानुसारिणि बोधे, भ०८ श०२ उ०। द्वा०। प्रव०। ध००। सुयकरण-न०(श्रुतकरण) बद्धाबद्धादिश्रुतकरणे, आ० चू० 1 अ०। स्था०। सूत्र०। सुयनाणे दुविहे पण्णत्ते, तंजहा-अंगपविढेचेव, अंगबाहिरे चेव। (सू० सुयकेवली-पुं०(श्रुतकेवलिन्) चतुर्दशपूर्वधरे, जीवा० 14 अधि० / 714) स्था०२ ठा०। संघा०। अथोत्तरगाथासंबन्धनार्थमाह"जो सुरणाभिगच्छइ, अप्पाणमिणं तु केवलं सुद्धं / कत्तो पसूयमागय-मायरियपरंपराइ सुयनाणं / तं सुयकेवलमिसिणो, भणंति लोगप्पईवकरा / / 1 / / सामाइयाइयमिदं, सव्वं चिय सुत्तमत्थो वा ?||1062 / / जो सुअनाणं सव्वं, जाणइ सुअकेवली तमाहु जिणा। ननु पूर्वं भवतेदमुक्तम्- 'आचार्यपरम्परया समागतां सामायिकनाणं आयं सव्यं, जम्हा सुयकेवली तम्हा / / 2 / / " नियुक्तिमहं वक्ष्ये' / तत्रेदं पृच्छ्यते- 'कत्तो पसूयमित्यादि' आदौ कुतः अट०१३ अष्ट० टी०। "केवली चरमो जम्बू-स्वाम्यथ प्रभवः प्रभुः। पुरुषविशेषात् प्रसूतामुत्पन्नां सतीं तत आचार्यपरम्परयाऽऽगतामायातां सय्यम्भवो यशोभद्रः, संभूतविजयस्तथा।।१०।। भद्रबाहुः स्थूलभद्रः, | तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः / तथा, इदमपि श्रुतकेवलिनो हि षट्।" कल्प०२ अधि०८ क्षण। पृच्छ्यते। किम् ? इत्याह-- 'सुयनाणमित्यादि' सर्वमपि च सामायिसुयक्खंध-पुं०(श्रुतस्कन्ध) द्वादशाङ्गरूपे श्रुतपण्डेि, आतु०॥ दृष्टिवादे कादिकं बिन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथमं कुतः प्रस्तुतं श्रुतसमुदायत्वात्तस्य। स०। सत्पश्चादाचार्यपरम्परयाऽत्राऽऽगतम् ? इति।। सुयक्खाय-त्रि०(स्वाख्यात) सुष्ठु आख्यातं स्वाख्यातम् / पूर्वोत्तरा एवमुत्तरगाथाप्रस्तावनां कुर्वन्नाचार्य आत्मनः विरोधितया युक्तिभिरुपपन्नतयाऽभिहिते, सूत्र० 1 श्रु० 15 अ०। प्रेर्यमाशङ्कय परिहरन्नाहसुप्रज्ञाप्ते, सूत्र०२ श्रु०२अ०ालोकश्रुतिपरम्परया चिरन्तनाख्यासुवा एवं नणु भणियं चिय, अत्थपुहत्तस्स तेहि कहियस्स / परिज्ञाते, सूत्र०१श्रु०१६ अ०। इह तेसिं चिय सीला- इकहणगहणं फलविसेसो // 10 // 3 // सुयक्खायधम्म-त्रि०(स्वाख्यातधर्मन) सुष्ठुआख्यातः श्रुतचारित्राख्यो ननु'सामायिकनियुक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात्प्रथमं प्रसूतम्? धर्मो येन साधुनाऽसौ स्वाख्यातधर्मः। ज्ञानसमाधियुक्ते, सूत्र०१श्रु, इत्यत्र यदुत्तरं तदेतद्भणितमेव-प्रोक्तमेव निर्णीतार्थमेवेत्यर्थः / क्व? 10 अ०॥ इत्याह-'अत्थपुहत्तस्सेत्यादि' 'तैस्तीर्थकरगणधरैः कथितस्याऽर्थसुयगम्भ-पुं०(श्रुतगर्भ) आगमगर्भे, षो०१ विव०। पृथक्त्वरूपस्य श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्ये' इत्युक्ते सुयग्गाहि-पुं०(श्रुतग्राहिन) परमपूरुषप्रणीतागमग्रहणाभिलाषिणि, दश० तीर्थकर-गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ प्रसूतम्, इत्युक्तमेव, तत् 6 अ०२ उ०। किमिति पुनरपि प्रश्नः ? अत्र प्रतिविधान-माह-'इयेत्यादि' सत्यम्, सुयण-न०(स्वपन) शयन, दर्श०१ तत्त्व। ज्ञातमेवेदं यत्-तीर्थकरगणधरेभ्य एव सर्वमिदमादौ प्रसूतम्, किन्त्विह तेषामेव तीर्थकरगणधराणां शीलादिस्वरूपकथनम्, ग्रन्थनम, फलसुयणजण-पुं०(सुजनजन) सर्वपापविरतानां समूहे, प्रश्न० 4 आश्र० विशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः। तत्र द्वार। तीर्थकृता तपोनियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदसुयणसुंद-पुं०(सुजनसुन्द)भरतक्षेत्रजाजितजिनसमकालिके ऐरवत प्रख्यापकः, तान्येव वृक्षः, तदारूढस्य पुष्पप्रक्षेपकल्पा तु देशनाजिने, ति०। कथनम्, तत्फलविशेषस्तु भव्यजनविबोधनार्थतेति / गणधराणां तु सुयणाण-न०(श्रुतज्ञान) ज्ञानविशेषे, आ० म०१अ०1आव०। बुद्धिमयपटेनतीर्थकरोक्तंगृहीत्वा सूत्रग्रन्थनप्रतिपादयिष्यते, फलविशेषस्तु