________________ 611- अभिधानराजेन्द्रः - भाग 7 सुयअण्णाण प्रस्थापनाप्रतिक्रमणश्रुतस्कन्धाङ्गपरिगुणनादिषु अविधिना विधाने कायोत्सर्गः प्रायश्चित्तम्। "जगगुरुहिं गदिउंजं अद्धगयस्स सुत्तत्थं न दायव्वं' अत्र सावधाचार्यसबन्धः। प्रतिश्रुतज्ञाने, उत्त०१ अ०। श्रुतज्ञानप्रशंसाजाणंति बंधमुक्खं,जीवाजीवे अ पुनपावे अ। आसवसंवरनिञ्जर-तो किर नाणं चरणहेउं॥७०|| नायाणं दोसाणं, विवजणा सेवणा गुणाणं च। धम्मस्स साहणाई, दुन्नि वि किर नाणसिद्ध इं॥७१|| नाणा वि अवटुंतो, गुणेसु हो से सुते अवजित्तो। दोसाणं च न मुंचइ, तेर्सिन वि ते गुणो लहई // 72 / / नाणेण विणा ण करण, करणं न विणा न तारयं नाणं / भवसंसारसमुई, नाणी करणहिओ तरइ // 73 // अस्संजमेण बद्धं, अन्नाणेण य भवेहिं बहुएहिं। कम्ममलं सुह असुह, करणे य दढो धुणइ नाणी // 74|| सत्येण विणा जोहो, जोहेण विणा य तारिसं सव्वं / नाणेण विणा करणं, करणेण विणा तहा नाणं // 7 // नादसणस्स नाणं, न वि अन्नाणस्स हुंति करणगुणा। अगुणस्स नित्थ मुक्खो, नत्थि असुत्तस्स निव्वाणं // 76|| जं नाणं तं करणं, जं करणं पवयणस्स सो सारो। जो पवयणस्स सारो, सो परमत्थो त्ति नायव्वो / / 77 / / परमत्थगहिअसारा, बंधं मुधिं (त्ति) च ते वियाणंता। नाऊण बंधमुक्खं, खवंति पोराणयं कम्मं // 7 // नाणेण होइ करणं, करणं नाणेण फासियं होई। दुन्हं पि समाओगे, होइ विसोही चरित्तस्स // 79 // नाणं पगासयं सो-हओ तवो संजमो य गुत्तिकरो। तिविधं पि समाओगे, मुक्खो जिणसासणे मणिओ ||8|| किं अन्नं लठ्ठयरं, अच्छेरतरं च सुंदरतरं वा। चंदमिव सवलोगा, बहुस्सुयमुहं पलोयंति / / 1 / / चंदाओ निअजुन्हा, बहुसुयमुहाउनिअइ जिणवयणं / जं सऊण मणूसा, तरंति संसारकंतारं // 2 // सूई जहा ससुत्ता, ननस्सई कयवरम्मि पडिआ वि। जीवो तर्हि ससुत्तो, न नस्सइ गओ वि संसारे॥८३| सूई जहा असुत्ता, नासइ सुत्ते अदिस्समाणम्मि। जीवो जहा असुत्तो, नासइ मिच्छत्तसंजुत्तो।।८४॥ परमत्थम्मि सुदिट्टे, अविणडेसु तवसंजमगुणेसु। लब्भइ गई विसिट्ठा, सरीरसारे विणटे वि ||85 // जह आगमेण विज्जो, जाणइ वाहिं तिगिच्छगो निउणो। तह आगमेण नाणी, जाणइ सोहिं चरित्तस्स // 86|| जह आगमेण हीणो, विज्जो वाहिस्स न मुणइ तेगिच्छं। तह आगमपरिहीणो, चरित्तसोहि नयाणाइ॥७॥ तम्हा तित्थयरपरू-विअम्मि नाणम्मि अत्थजुत्तम्मि। उज्जोओ कायव्वो, नरेण मुक्खामिकामेणं॥८८|| द०प०। इकम्मि वि जम्मि पए, संवेगं वीअरायमग्गम्मि। पचइ नरो अभिक्खं, तं मरणं तेण (न) मुत्तव्वं ||3|| इक्कम्मि विजंमि पए, संवेगं कुणइ वीयरायमए। सो तेण मोहजालं,खणेइ अज्झप्पजोगेणं ||4|| इकम्मि विजम्मि पए, संवेगं वीयरायमग्गम्मि। वबह नरो अभिक्खं, तं मरणं तेन मुत्तव्वं ||5|| इक्कम्मि विजंमि पए, संवेगं कुणइ वीअरायमए। सो तेण मोहजालं,खणेइ अज्झप्पजोगेणं // 66|| इक्कम्मि वि जम्मि पए, संवेगं वचइ नरोभिक्खं / तं तस्स होइ नाणं, जे एए वीयरागम्मि |7|| महुमरणंमि उवम्गो, सक्को वारसविहो सुयक्खंधो। सव्वो अणुचिंतेउं, धणियं पिसमत्थचित्तेणं ||8|| तम्हा इकम्मि पयं, चिंतंतोतं निदंसकालम्मि। आराहणावउत्तो, जिणेहि आराहगो भणिओIEl आराहणोवउत्तो, सम्मकाऊण सुविहिओ कालं। उकोसं तिन्नि भवे, गंतूण लमिज निव्वाणं // 100 / / नाणस्स गुणविसेसा, केईमे वनिया समासेणं / चरणस्स गुणविसेसे, ओहिअहिअया निसामेह।।१०१।। मावेण अणन्नमणा, जे जिणवयणं सया अणुचरंति। ते मरणम्मि उवेया, न विसीयंति य गुणसमिद्धा / / 103 / / द०प०। (102 गाथा धम्मशब्द) सीयंति ते मणूसा, सामन्नं दुल्लह पिलद्धणं / जे अद्धाणनिअत्ता, दुक्खविमुक्खंमि मग्गम्मि // 10 // दुक्खाण ते मणूसा, पारं गच्छंति जे दढधिईआ। भावेण अणन्नमणा, पारं तेहिं गवेसंति॥१०॥ मग्गंति अपरमसुहं, ते पुरिसा, जोगेहि न हायंति। ते लद्धपोयसंजति-वग्गा पच्छा न हायंति।।१०६||द०प०। (सूत्रवाचनाप्रकारः 'गीयत्थ' शब्दे तृतीयभागे१६०२ पृष्ठे गतः / ). (श्रुतस्याशातना 'आसायणा' शब्दे द्वितीयभागे 484 पृष्ठे गता।) (एकेन्द्रियाणामपि श्रुज्ञतानमस्तीति'णाण' शब्दे चतुर्थभागे 1942 पृष्ठे गतम्।) दृष्टिवादे श्रुतज्ञानं चैतदाख्यायते श्रूयते अनेन अस्मादस्मिन्निति वेति श्रुतम्। श्रुतज्ञानावरणकर्मक्षये परोक्षतया कालिकार्थबोधनसमर्थे, "कृद्रहुलम्" / इति वचनात् कर्मादावपिक्तप्रत्ययः। आ०म०१ अ०। साश्रुतज्ञानावरणक्षये, उत्त०३४ अ०।श्रूयते इति श्रूतम्।व्यवहारभेदे प्रव०१०७ द्वार। सुयअण्णाण-न०(श्रुताज्ञान) मिथ्यादृष्टरज्ञाने, आ० चू०१अ०। अविसे सियं सुयं सुयणाणं च सुयअन्नाणं च / विसे सियं