________________ सुय &0- अभिधानराजेन्द्रः - भाग 7 सुय निबद्धतरोवगयं एकपयक्खरमवि अन्नहा पयरे से णं उम्मग्गे पयंसेज्जा, जे णं उमग्गे पयंसेज्जा से णं अणारहागे भवेजा। ता एएणं अटेणं एवं वुचइ - जहा णं गोयमा ! एगंते णं अणाराहगे / महा०५ अ०1"जत्थक्खलियममलिय बाइपयं पयक्खरविसुद्धं / विणओवहाण पुटवं, दुवालसंगं पिसुयनाणं ||1||" महा०४ अ०। परोपदेशः श्रुतग्रन्थश्च श्रुतमिहोच्यते। विशे० / अविनीतो विकृतिप्रतिबद्धो व्यपशमितप्राभृतश्चैते न वाचनीयाः। बृ०४ उ०। (विनीतस्य सर्वोऽपि विनयः "विणय' शब्देषष्ठभाग गतः।) श्रुतं द्विविधवद्धम्, अबद्धं च। बद्धं द्वादशाङ्गीरूपम्, अबद्धं तु भारतादि लौकिकम्, / आ० म० 1 अ०1 आयारदसाकप्पो, ववहारोनवमपुष्वणीसंदो। चारित्तरक्खणट्ठा, सूयगडस्सुवरिठविताई। पं० मा०१कल्प। ('आयारपकप्प' शब्दे द्वितीयभागे 350 पृष्ठे व्याकृतैषा।) ('सिक्खा' शब्देऽस्मिन्नेव भागे सूत्राध्ययनरूपा शिक्षा उक्ता!) आत्महितादिज्ञानं सूत्राध्ययनस्य फलं-श्रुताध्ययनेऽमी अभ्यधिका गुणाः आतहियपरिण्णा भा-वसंवरो नवनवो असंवेगो। निकंपया तपो नि-जरा य परदेसियत्तं च // 360 // आत्महितं 1 परिज्ञा 2 भावसंवरो 3 नवनवश्च संवेगः 4 निष्कम्पता 5 तपो 6 निर्जरा च 7 परदेशिकत्वं च 8 इति द्वारगाथासमासार्थः / वृ०। "जयइ सुयाणं पभवो, वीरजिणो।" नं०। (व्याख्या 'आगम' शब्दे द्वितीयभागे 53 पृष्ठे उक्ता।) एकमप्यक्षरं श्रुतस्य जानानो नाचारी भवतिभयवं! जो रत्तिदियह सिद्धतं पढइ सुणेइ वक्खाणेइ चिंतेइ सततं सो किं अणायारमायरे ! सिद्धतगयमेगं पि अक्खरं जो वियाणइ सो गोयमा ! मरणंते वि अणायारं नो समायरे / महा० 6 अ०। ('अवण्णवाय' शब्दे प्रथमभागे 763 पृष्ठे श्रुतावर्णवादः।) सुयं पडुब तओ पडिणीया पण्णत्ता,तं जहा-सुत्तपडिणीए, अत्थपडिणीए, तदुभयपडिणीए। स्था०३ ठा०४ उ०। (प्रव्रजितस्य श्रुतदानं पव्वजा' शब्दे 745 पृष्ठेऽस्ति) आचार्योपाध्यायादत्तां गिरं गृह्णतः प्रायश्चित्तम्। नि० चू०१६ / (स्वगणे संविनाधभावे श्रुतग्रहणम् ‘उद्देस' शब्दे द्वितीयभागे 876 पृष्ठगतम्।) अपूर्वज्ञानग्रहणे, महा०१चू०। ('सुयकप्प' शब्दोऽप्यत्र वीक्ष्यः।) (स्थानादिप्रवृत्तियोगरहितस्य सूत्रदानं महादोष इति आचार्या हरिभद्रादयः।)(श्रावकेभ्यः श्रुतप्रदान पादयण' शब्दे५ भागे निरस्तम्) पार्श्वस्थादिभ्यः श्रुतग्रहणम्। अधुना पार्श्वस्थादिसमीपे सूत्रनिषेधो विधीयते-- उस्सग्गविहंडियमु-द्धबोहपसरा भणंति एवं ने। पासत्थाइसमीवे, सुत्ताईयं न घेत्तव्वं // 67 // उत्सर्गेण सामान्योक्ते विधिना, 'विहंडियं ति-देशीशब्दो विनाशार्थः, | ततो विनाशतिः शुद्धबोद्धप्रसरः प्रधानमत्यव-काशलक्षणो येषां ते भणन्ति-जल्पन्ति एवं वक्ष्यमाणन्यायेन अन्ये परे।तदेवाह-पार्श्वस्थादिसमीपे, तत्र पार्श्वस्था उक्तलक्षणाः, आदिशब्दात्-अवसन्नादिग्रहः, तेषां निकटे सूत्रादिकम्, आदिशब्दाद्-अर्थादिग्रहः न ग्रहीतव्य-न स्वीकर्तव्यमिति गाथार्थः / अत्रोत्तरम्-- तमवि न छेयग्गन्था-गुसारि वयणं जओ जइंदस्स। मणियं निसीहगंथे, उस्सग्गववायजलहिम्मि॥६॥ तदपि सूत्रादिनिषेधकरणं न केवलं पूवोक्तमित्यपिशब्दार्थः, 'न' नैव छेदग्रन्थानुसारि वचनम् उत्साहकशास्त्रसंवादिभणनं, यस्माद्यतिं - साधुमुद्दिश्याश्रित्य भणितम्- उक्तं निशीथग्रन्थे-प्रकल्पशास्त्रे / किंविशिष्ट उत्सर्गापवादजलधौ-सामान्यविशेषनीरनिधाविति गाथार्थः। तदेवाहसंविग्गासंविग्गे, पच्छाकडसिद्धपुत्तसारूवी। पडिकंते अविसेस,नीरनिधावावि तत्थेव॥६६॥ सुगमा। भावार्थस्तुकथ्यतो प्रथम संविग्रस्योद्युक्तस्य सूत्रार्थनिपुणस्य समीपे साधुभिः श्रोतव्यं, तदभावेऽसंविग्नस्यापि गीतार्थस्य, तस्याप्यभावं पश्चात्कृतस्यामुक्तलिङ्गस्य। स च द्विरूपो भवति-एकः सिद्धपुत्रोऽन्यश्च सारूपी। अनयोश्व स्वरूपमाभ्याम् -क्ताभ्यामवगन्तव्यम्। "सभज्ज ओवोवि अभज्जओ वा, नियमेण दोसुक्किलवत्थधारी। खुरेण मुंडो असिही सिही वा, अदंडपत्तो विय सिद्धपुत्तो॥ मुंडसिरो दोसुकिल्लवत्थधरोन विय बंधए कच्छं। हिंडइनवा अभज्जो, सारूवी एरिसो होइ // 2 // " एतयोश्च देशनां कृत्वाऽभ्युद्यम कार्यों, यदि कुरुतस्ततो लष्ट, न चेत्, ततोन्यत्र नीयते, यदि न गच्छतः ततस्तत्रैव सिद्धान्तोक्तविधिना तत्समीपे पठितव्यम्, पठद्भिश्च यदि निवार्हो न भवति तयोस्ततः स्वयं सर्वं करणीयं, श्रावकैश्च कारयितव्यम्। तथा च तत्रैव निशीथे भणितम् "चोयइसे परिवार, अकरितियवाभणाइतोसड्डे। अव्वोछित्तिकरस्स उ, सुयभत्तीए कुणइ पूयं / / 1 / / " तथा उपदेशमालायाम,-"सुग्गइमग्गपईवं" इत्यादि अकरणे च प्रायश्चित्तं भणितमिति गाथार्थः / एवं स्थितेजीवोपदेशमाहता सिद्धिनगरसम्म-ग्गपयडणे नाणमणिपईवम्मि। कुणसु पयतणं जीव !, मच्छरं चइय सवत्थ / / 7 / / तस्मात्सिद्धिनगरसन्मार्गप्रगटने, मोक्षपुरपदवीप्रकाशके ज्ञानेश्रुतज्ञाने तदेव वाताद्यक्षोभ्यत्वेन प्रकाशकत्वेन च मणिप्रदीपस्तस्मिन् कुरुविधहि प्रयत्नम्-आदरं जीव ! भो आत्मन् ! मत्सरम्-रोषं त्यक्त्वाप्रोज्झ्य सर्वत्र पार्श्वस्थादिसमीपे, किञ्च-श्रावकान् पार्श्वस्थादिसमीपे शृण्वतो वारयत, स्वयंचपूर्वोक्तयुक्त्या निष्कारणं नित्यश्रावकधर्मकथनेन पार्श्वस्था भवन्तोऽपीत्थं जल्पन्त्यहो मोहविलसितमित्यव-स्थितमतोऽयमस्मदुक्तो जीवोपदेश इति गाथार्थः / जीवा० 11 अधि०। (संयमः किं श्रुतमध्येतुंशक्रांतीति'संजय शब्देगतम्।) श्रुते-श्रुतविषयेउद्देशसमुद्देशानुज्ञा