________________ सुय 685 - अभिधानराजेन्द्रः - भाग 7 सुय सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु भविअम-भविआ सिद्धा असिद्धाय॥१॥" इच्चेइअंदुवालसंगं तद् गमनीयम् / एतच्चाभिन्नस्वामित्वात् पूर्वोक्तमतिज्ञानेन समानम्, गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरतं इत्यतिदिशन्नाह - संसारकंतारं अणुपरिअर्टिसु, इच्चेइ दुवालसंगं गणिपिडगं जह नवहा मइनाणं, संतपयपरूवणाइणा गमियं / पडुप्पण्णकाले परित्ता जीवा आणाए विराहित्ता चाउरतं तह नेयं सुयनाणं, जं तेण समाणसामित्तं // 556|| संसारकंतारं अणुपरिअट्टति, इच्चेइ दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं गतार्थव। संसारकंतारं अणुपरिअट्टिस्संति। इच्चेइयं दुवालसंगं गणिपिडगं अथोत्तरनियुक्तिगाथासबन्धनायाह -- तीए काले अणंताजीवा आणाए आराहित्ता चाउरंतं संसारकंतारं सव्वाइसयनिहाणं, तं पाएणं जओ पराहीणं / वीईवइंसु, इचेइअंदुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता तेण विणेयहियत्थ, गहणावाओ इमो तस्स / / 557|| जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीईवयंति, तच श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च इबेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा गुर्वायत्तम, तेन कारणेन तस्य श्रुतज्ञानस्याऽयंवक्ष्यमाणो ग्रहणोपायो आणाए काले आराहित्ता चाउरंतं संसारकंतारं वीईवइस्संति। ग्रहणविधिः 'तीर्थकर- गणधरैरुक्तः इति शेषः / इति गाथापञ्चकार्थः। इच्चेइअंदुवालसंगं गणिपिडगं न कयाइनासीन कयाइन भवइ ___कः पुनर्ग्रहणोपायः? इत्याह न कयाइ न भविस्सइ मुविं च भवइ अभविस्सइ अधुवे निअए आगमसत्थग्गहणं, जं बुद्धिगुणेहिं अट्ठहिं दिटुं / सासए अक्खए अव्वए अवट्ठिए निचे से जहानामए पंचत्थिकाए न कयाइ नासीन कयाइ नत्थिन कयाइ न भविस्सइ भुर्विच बें ति सुयनाणलंभं, तं पुष्वविसारया धीरा / / 558|| भवइअ भविस्सइ अधुवे नियए ससाए अक्खए अव्वए अवहिए पूर्वेषु विशारदा विपश्चितो धीरा-व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभ निचे / एवामेव दुवालसंगे- गणिपिडगे न कयाइ नासीन कयाइ ब्रुवते-प्रतिपादयन्ति / किं तत् ? इत्याह- 'तं' ति तदेवागमशास्त्र नत्थिन कयाइ न भविस्सइ भुविंच भवइ अ भविस्सइ अधुवे ग्रहणम् / यत् किम् ? इत्याह- यद् बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्ट निअए सासए अक्खए अव्वए अवहिए निच्चे / से समासओ शास्त्रे, इत्यक्षरयोजना / अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति चउविहे पण्णत्ते, तं जहा- दव्वओ, खित्तओ, कालओ, शाखंतचाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि मावओ। (सू०५७४) ज्ञानेन जन्तूनां बोधनात् / अतो विशेष स्थापयितुमाह- आगमरूपं 'इत्येतस्मिन् द्वादशाङ्गे गणिपिटके' एतत्पूर्ववदेव व्याख्येयं, अनन्ता शास्त्रमागमशास्वं श्रुतज्ञानमित्यर्थः, तस्य ग्रहणं गुरुसकाशादादानं तदेवं भावा-जीवादयः पदार्थाः प्रज्ञप्ता इति योगः, तथा अनन्ता अभावाःश्रुतलाभं ब्रुवते, यबुद्धिगुणैरष्टभिः शास्त्रे दिष्ट, नान्यदिति-वक्ष्यमाण सर्वभावानां पररूपेणासत्त्वात्त एवानन्ता अभावा, द्रष्टव्याः, तथाहिशुश्रूषादिगुणाष्टकक्रमेणैव श्रुतज्ञानं ग्राह्य, नान्यथेति तात्पर्यम् / इति स्वपरसत्ताभावाभावात्मकं वस्तुतत्त्वं, यथाजीवो जीवात्मना भावरूपो नियुक्तिगाथार्थः। अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात, अत्र बहु वक्तव्यं अत्र भाष्यम् तत्तु नोच्यते ग्रन्थगौरवभयादिति, तथाऽनन्ता हेतवो' हिनोति-गमयति सासिज्जइजेण तयं, सत्थं तं चाऽविसेसियं नाणं / जिज्ञासितधर्मविशिष्टमर्थमिति हेतुः, ते चानन्ताः, तथाहि-वस्तुनोऽआगम एव य सत्थं, आगमसत्थं तु सुयवाणं / 556 / / नन्ताधर्मास्ते चतत्प्रतिबद्धधर्मविशिष्टवस्तुगम-कास्ततोऽनन्ता हेतवो तस्सायाणं गहणं, दिटुंजं मइगुणेहि सत्थम्मि। भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्ताः, तथा बेति तयं सुयलामं, गुणा य सुस्सूसणाईया // 560 / / अनन्तानि कारणानि घटपटादीनां निवर्त्तकानि मृत्पिण्डतत्वादीनि, अनन्तान्यकारणानि, सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्यागतार्थे एव / विशे०। कारणत्वात्,तथा जीवाः-प्राणिनः, अजीवाः परमाणुव्यणुकादयः, भव्यासाम्प्रतमोधतो द्वादशाङ्गाभिधेयमुपदर्शयति अनादिपारिणामिकसिद्धिगमन-योग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा इचेइयंमि दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा अपगतकर्ममलकलङ्काः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ताः, अणंता हेऊ अणंता अहेऊ अणंता कारणा अणंता अकारणा इह भव्याभव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं अणंता जीवा अणंता अजीवा अणंता भवसिद्धिया अणंता तत्सिद्धेभ्यः संसारिणा-मनन्त-गुणताख्यापनार्थम् / सम्प्रति अभवसिद्धिआ अणंता सिद्धा अणंता असिद्धापण्णत्ता,तं जहा- द्वादशाङ्गविराधनाफलंकालिक मुपदर्शयति-'इचेझ्य' मित्यादि, इत्येतद् "भावमभावा हेऊ- महेउ कारणमकारणे चेव / जीवाजीवा / द्वादशाङ्गं गणिपिटकमतीते कालेऽनन्ता जीवा आज्ञया- यथोक्ताऽऽ