________________ सुय 152- अभिधानराजेन्द्रः - भाग 7 सुय ध्यावसानयोरपि यथासम्भवं द्रष्टव्यं, गमा अस्य विद्यन्तेइति गमिकम्, / तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते जीवः स खलु 'अतोऽनेकस्वरात् // 7 / 2 / 6 / / इति मत्वर्थीय इक-प्रत्ययः / उक्तं च प्रमादः, तस्य चप्रमादस्य,ये हेतवो मद्यादयस्तेऽपि प्रमादास्तत्कारणचूर्णी-आइए मज्झेऽवसाणे वा किंचि विसेसजुत्तं दुगाइसयम्गसो तमेव त्वात्, उक्तं च--."मजं विसय कसाया निद्दा विगहा य पंचमी भणिया। पढिजमाणं गमियं भन्नइ" त्ति, तच गमिकं प्रायो दृष्टिवादः, तथा चाह- एए पंच पमाया जीवं पाडति संसारे।।१।।" एतस्य च पञ्चप्रकारस्यापि 'गमियं दिट्ठीवाओ' तद्विपरीतमगमिकं, तच्च प्राय आचारादि कालिक- प्रमादस्य फलंदारुणो विपाकः, उक्तं चश्रुतम्, असदृशपाठात्मकत्वात्, / तथा चाह-- 'अगमियं कालियसुयं' "श्रेयो विषमुपभोक्तुं, क्षमं भवेत, कीडितुं हुताशेन! 'सेत्त' मित्यादि, तदेतद्रमिकमगमिकं च / 'तं समासओ' इत्यादि, संसारबन्धनगतै-नंतु प्रमादः क्षमः कर्तुम्॥१॥ तद्गमिकमगमिकं च, अथवा तत्- सामान्यतः श्रुतमर्हदुपदेशानुसारि अस्यामेव हि जातौ, नरमुपहन्याद्विषं हुताशो वा। सामसतः-- सङ्के पेण द्विविधं प्रज्ञप्तं, तद्यथा- अङ्गप्रविष्टमङ्गबाह्यं च / आसेवितः प्रमादौ, हन्याजन्मान्तरशतानि / / 2 / / अत्राह- ननु पूर्वमेव चतुर्दशभेदोद्देशाधिकारेऽङ्ग प्रविष्टमङ्ग बाह्य चेत्युपन्यस्तं, तत्किमर्थं भूयस्तत्समासतइत्याधुपन्यासेन तदेव न्यस्यते यन्न प्रयान्ति पुरुषाः, स्वर्ग यच प्रयान्ति विनिपातम्। इति ? उच्यते- इह सर्व एवश्रुतभेदा अङ्गानङ्गप्रविष्टरूपे भेदद्वय तत्र निमित्तमनार्यः, प्रमाद इति विनिश्चतमिदं मे // 3 // एवान्तर्भवन्ति, तत एतदर्थख्यापनार्थं भूयोऽप्युद्देशेनाभिधानम् / संसारबन्धनगतो, जातिजराव्याधिमरणदुःखार्तः। अथवाऽङ्गानङ्ग प्रविष्ट-मर्हदुपदेशानुसारि ततः प्राधान्यख्यापनार्थ यन्नोद्विजते सत्त्वः, सोऽप्यपराधः प्रमादस्य // 4 // भूयोऽपि तस्योद्देशेनाभिधानमित्यदोषः, तेत्राङ्गप्रविष्टमिति / (नं०) आज्ञाप्यते यदवश-स्तुल्योदरपाणिपादवदनेन! तत्राल्पवक्तव्यत्वा-त्प्रथममङ्गबाह्यमधिकृत्य प्रश्नसूत्रमाह- ‘से किंत' कर्म च करोति बहुविध-मेतदपि फलं प्रमादस्य / / 5 / / मित्यादि, अथ किं तदङ्गबाह्यं? सूरिराह-अङ्गबाह्यं श्रुतं द्विविधं प्रज्ञप्तं, इह हि प्रमत्तमनसः, सोन्मादमदनिभृतेन्द्रियाश्चपलाः। सद्यथा-आवश्यकं चावश्यकव्यतिरिक्तं च। तत्रावश्यं कर्म आवश्यकम्, यत्कृत्यं तदकृत्वा, सततमकार्येऽष्वभिपतन्ति // 6 // अवश्यकर्त्तव्यक्रियानुष्ठानमित्यर्थः, अथवा गुणानामभिविधिना अवश्य तेषामभिपतिताना-मुभ्रान्तानां प्रमत्तहृदयानाम् / मात्मानं करोतीत्यावश्यकम्-अवश्यकर्त्तव्यसामायिकादि-क्रियानुष्ठान वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन।।७।। तत्प्रतिपादकं श्रुतमपि आवश्यकं, चशब्द-स्वगतानेकभेदसूचकः। 'से दृष्ट्वाऽप्यालोकं नैव विश्रम्भितव्यं, किंत' मित्यादि, अथ किंतदावश्यकम् ? सूरिराह-आवश्यकं षड्विधं तीरं नीतापि भ्राम्यति वायुना नोः / प्रज्ञप्तं, तद्यथा- 'सामायिक' मित्यादि निगदसिद्ध, 'सेत्त' मित्यादि तदेतदावश्यकं ‘से किंत' मित्यादि, अथ किं तदावश्यकंव्यतिरिक्तम् ? लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाआचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं, तद्यथा-कालिकम् द्भूयो भूयः संसृतौं बम्भ्रमीति॥८॥" उत्कालिकं च / तत्र यतिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते एवं प्रतिपक्षद्वारेणाप्रमादस्यापि स्वरूपादयो वाच्याः, 'नन्दी' त्यादि तत्कालिकं, कालेन निर्वृत्तं कालिकमिति व्युत्पतेः, यत्पुनः कालवे- सुगम, सूरियपन्नत्ति' त्ति सूर्यचर्याप्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा लावर्ज पठ्यते तदुत्कालिकम्, आह च चूर्णिणकृत्- 'तत्थ कालियं जं सूर्यप्रज्ञप्तिः, तथा पौरुषीमण्डल' मिति पुरुषः-शकुः पुरुषशरीरंवा दिणराई (ए) ण पढमचरमपोरिसीसु पढिज्जई। जं पुण कालवेलावजं तस्मान्निष्पन्ना पौरुषी 'तत आगते' // 6 / 3 / 146 // इत्यण, आह च पढिजइ तं उक्कालियं" ति, तत्राल्पवक्तव्यत्वात्प्रथममुत्कालिक- चूर्णिकृत्- 'पुरिसो त्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निप्फन्ना मधिकृत्य प्रश्नसूत्रमाह--- ‘से किं त' मित्यादि, अथ किं तदुत्कालिकं पौरिसी' इति, इयमत्र भावनां-सर्वस्यापि वस्तुनो यदा स्वप्रमाणच्छाया श्रुतं? सूरिराह-उत्कालिकं श्रुतमनेकविध प्रज्ञप्तं, तद्यथा-दशवैका- जायते तदा पौरुषी भवात एतच्च पौरुषीप्रमाणमुत्तरायणस्यान्ते लिकं तच्च सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्पं, दक्षिणायनस्यादौ चैक दिनं भवति, ततः परमगुलस्याष्टावैकषष्टिभागा, तथा कल्पनं कल्पः- स्थविरादिकल्पः तत्प्रतिपादकं श्रुतं कल्पश्रुतं, दक्षिणायने वर्द्धन्ते, उत्तरायणे चहमन्ति, एवं मण्डले मण्डले अन्याऽन्या तत्पुनर्दिभेदं, तद्यथा- 'चुल्लकप्पसुयं, महाकप्पसुयं एकमल्पग्रन्थम- पौरुषी यत्राध्ययने व्यावर्ण्यते तदध्ययनंपौरुषीमण्डलं, तथा यत्राध्ययने ल्पार्थं च, द्वितीयं महाग्रन्थं महार्थंच शेषा ग्रन्थविशेषाः प्रायः सुप्रतीताः, चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् तथापिलेशतोऽप्रसिद्धान् व्याख्यास्यामः। तत्र 'पणवण' त्तिजीवादीनां मण्डले प्रवेशो भवति तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः, पदार्थानां प्रज्ञापनं प्रज्ञापना, सैव बृहत्तरा महाप्रज्ञापना, तथा तथा 'विद्याचरणविनिश्चय' इति, विद्येति-ज्ञानं, तच्च सम्यग्दर्शनप्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादम्। सहित-मवगन्तव्यम्, अन्यथा ज्ञानत्वायोगात्, चरणंचारित्रमेतेषां तत्र प्रमादस्वरूपमेवं - प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीर- फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चचः, (नं०) मानसानेकदुःखहुतवह-ज्वाला-कलापपरीतमशेषमेवसंसारवासगृहं, तथाऽऽत्मनो-जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण पश्यंस्तन्मध्यवर्त्यपि सतिचतन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्ता- विशुद्धिः-कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ साऽऽत्ममणौ यतौ विचित्रकर्मोदय-साचिव्यजनितात्परिणामविशेषादपश्यन्निव | विशुद्धिः, तथा 'वीतरागश्रुत' मिति सरागव्यपोहेन वीतरागस्वरूपंप्रतिपा