________________ सुय 651- अभिधानराजेन्द्रः- भाग 7 सुय मुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? सिद्धान्तवादी तु तावद् न कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता, अपर्यन्तता च / मन्यते-यथा ज्ञानदर्शनयोर्वस्त्वववबोधरूपतयैकत्वेऽपि विशेषसामान्य- ततः श्रुतस्याऽपि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव / न हि वस्तुग्राहकत्वेन भेदः, तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सर्वथाऽसत् क्वाप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पत्तिप्रसङ्गात् / नापि सम्यक्त्वं, तद्विशिष्ट तु तत्त्वरोचकं श्रुतज्ञानमित्यनयोर्भेदः / एतयोश्च सतोऽत्यन्तोच्छदः, सर्वशून्यतापत्तेः। यदि हि यद्यदेवनारकादिकं घट-- सम्यक्त्वश्रुतयोर्युगपल्लाभेऽपि कार्यकारणभावाद भेदः। पटादिकंच विनश्यति तत्तद्यपि सर्वथा निरन्वयमपैति, तदा कालस्याउक्तंच ऽपर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव "कारण कजविभागो, दीवपगासाण जुगवजम्मे वि। विश्वं शून्यं स्यात् / तस्माछुताधारदव्याणां सर्वदैव सत्त्वात् तदव्यतिजुगवुप्पन्नं पितहा, हेऊनाणस्स सम्मत्तं // 1 // रेकिणस्तस्यापि तद्रूपतैवेति स्थितम् / इतरस्य व्यवच्छित्तिनयस्याऽजुगवं पि समुप्पन्नं, सम्मत्त अहिगमं विसोहेइ। नित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम्, अनिजह कयगमंजणाइ-जलयुट्ठीओ विसोहिंति // 2 // " त्यत्वाञ्जीवस्य, नारकादिगतिपर्यायवत्; तथाहि-श्रुतज्ञानिनां निर न्तरमपरापरे द्रव्याधुपयोगाः प्रसूयन्ते, प्रलीयन्ते चानचतेभ्योऽन्यत् अतो युक्तमुक्तम् 'सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, विपर्यवात्तु मिथ्या किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्राऽश्रुतम् / इति गाथादशकार्थः। विशे०। दर्शनात्, तदनुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् / द्रव्यादिषु च सोचाव अभिसमेचव, तत्तरुई चेव होति सम्मत्तं। श्रुतोपयोगः सादिः सपर्यवसित एवेति। तत्थेव य जा विरुई, इतरत्थ रुई य मिच्छत्तं / / अथवा नयविचारमुत्सृज्य द्रव्य-क्षेत्र-काल-- भावानाश्रिश्रुत्वा केवलीप्रभृतीनामुपदेशमिति समेत्य वा जाति-स्मरणादिना या त्येदं साद्यादिस्वरूपं चिन्त्यत इति। एतदाहतत्त्वेषु रुचिर्भवति सा सम्यक्त्वं, वा तत्रैव तत्त्वेषु विरुचिरितरेष्वतत्त्वेषु दवाइणा वा साइय-मणाइयं संतमंतरहियं वा। रुचिः सा मिथ्यात्वमिति। उक्त सम्यक्त्वश्रुतं, मिथ्यात्वश्रुतं च / बृ०१ उ०१ प्रक०। दव्वम्मि एगपुरिसं, पडुच साइं सनिहणं च // 538|| से किं तं साइअं सपज्जवसिअं, अणाइअ अपनवासिअं द्रव्यादिना वा द्रव्यक्षेत्रकालभावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च? इचेइयं दुबालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइअं च भवति / इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्याश्रित्य सपज्जवसि, अवुच्छित्तिनयट्ठयाए अणाइअं अपज्जवसि। चिन्तनीयम् / तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्यम्मा' त्यादि द्रव्यत एकपुरुष प्रतीत्य सादि सनिधनं च श्रुतं भवति। विशे०। (सू०४२४) अथ किं तत्सादि सपर्यवसितमनादि, अपर्यवसित्तं च ? तत्र सहादिना आह परः केन पुनः कारणेन अक्षरानक्षरश्रुते प्रथममुपात्ते तत आहवर्त्तते इति सादि, तथा पर्यवसानं पर्यवसितं, भावे क्तप्रत्ययः, सह सुणेतीति सुयं तेणं, सवर्ण पुण अक्खरेयरं चेव। पर्यवसितेन वर्त्तते इति सपर्यवसितम्, आदिरहितमनादि,नपर्यवसित तेणक्खरे तरं वा, सुयनाणे होति पुष्वं तु // 150 / / मपर्यवसितम् आचार्य आह-इत्येतद्वादशाङ्गं गणिपिटकं वोच्छित्तिन- इह हि यस्मात्प्रतिपत्तेर्यदुच्यमानं शृणोति तेन-कारणेन तत् श्रुतमियट्ठयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः; त्युच्यते; श्रूयते इति श्रुतमिति व्युत्पत्तेः। श्रवणं पुनरक्षरस्य वाऽनक्षरस्य / पर्यायास्तिकनय इत्यर्थः तस्यार्थो व्यवच्छित्तिनयार्थः; पर्याय इत्यर्थः, तेन श्रुतज्ञाने प्ररूप्यमाणे पूर्वमक्षरमनक्षरंवोपत्तमिति। बृ०१उ०१प्रक०। तस्य भावो व्यवच्छित्तिनयार्थता; तया पर्यायापेक्षयेत्यर्थः, किमित्याह- से किं तं गमिअं? दिहिवाओ, अगमिअंकालिअंसुअं, सेत्तं सादिसपर्यवसितं नारकादिभवपरिणत्यपेक्षया जीव इव, 'अवुच्छित्ति- गमि,सेत्तं अगमि। अहवा-तंसमासओ दुविहं पण्णत्तं,तं नयवयाए' त्ति-अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयस्त- जहा-अंगपविटुं, अंगबाहिरं च / से किं तं अंगबाहिरं? अंगस्यार्थः अव्यवच्छित्तिनयार्थः; द्रव्यमित्यर्थः / तद्भावस्तत्ता तया; बाहिरंदुविहं पण्णत्तं, तं जहा-आवस्सयंच, आवस्सयवइरितं द्रव्यापेक्षया इत्यर्थः / किमित्याह-अनादि अपर्यवसितं त्रिकालावा- च।से किं तं आवस्सयं? आवस्सयं छव्विहंपण्णत्तं / तं जहास्थायित्वाञ्जीववद्ानं०। सामाइअं चउवीसत्थओ वंदणयं पडिकमणं काउस्सग्गो इदानीं सादिसपर्यवसितंच श्रुतं सप्रतिपक्षमुच्यते पचक्खाणं, सेत्तं आवस्सयं / से किं तं आवस्सयवइरितं? अत्थि त्ति नयस्सेयं, अणाइपजंतमत्थिकाय व्य। आवस्सयवइरित्तं दुविहं पण्णत्तं, तं जहा- कालिअंच, इयरस्स साइ संतं, गइपज्जाएहिँ जीवो व्व // 537|| उकालिअंच। (सू०४३४) अस्तीति नयो नित्यवादी द्रव्यास्तिकस्तस्याभिप्रायेणेदं द्वादशा- अथ किं तद्गमिकम ? इहादिमध्यावसानेषु किशिद्विशेषतो गश्रुतमनादि, अपर्यन्तं च, नित्यत्वात्, पञ्चास्तिकायवत्, तथाहि- भूयो, भूयस्तस्ये व सूत्रस्योचारणं, गमः, तत्रादौ- "सुयं मे यैर्जीवद्रव्यैः श्रुतमिदमधीतं, यान्यधीयन्ते यानि चाध्येष्यन्ते, तानि | आउसंतेणं भगवया एवमक्खायं इह खलु'' इत्यादि, एवं म