________________ वसहि 975 - अभिधानराजेन्द्रः- भाग 6 वसहि क्षिणी प्रोञ्छ हस्तेन परिस्पृशोन्मीलयेत्यर्थः / यच किमपि ते सूत्रे-ऽर्थे | स्तेनेभ्यः सकाशादीजानां रक्षणार्थ गीतार्थाः उच्चशब्देनेदं वचनं ब्रवते। वा शङ्कितं तदस्माकमग्रे भण, ते निःशङ्कितं कुर्महे / अन्ये साधवो किं तदित्याहवक्तव्याः, भवन्त ! आर्या ! गृह्णोध्वं वैरात्रिकालं येन स्वाध्यायः क्रियते। जागरह णरा निचं, जागरमाणस्स बढते वुड्डी। गता स्वपक्षयतना। जो सुवति ण सो धण्णो, जो जग्गति सो सया धण्णो ||4|| अथ परपक्षयतनामाह भो नराः! नित्यं जाग्रत-जाग्रतस्तिष्ठत यतो जाग्रतो बुद्धिः सूत्रार्थानुपरपक्खम्मि वि दारं,पिहंति जतणाए दो वि वारेति। पेक्षादिना वर्द्धते / अत एव यः स्वपिति नासौ धन्यो ज्ञानादिधनार्हः / तहऽवि य अठायमाणे,उवेहपुट्ठा व साहिति||८|| यस्तु जागर्ति स सदा धन्यः। परपक्षे-गोश्वानमार्जारादौ प्रतिश्रयं प्रविशति यतनया द्वारं पिदधते। सीतंति सुवंताणं,अत्था पुरुसाण लोगसारत्था। अथ द्वारं पिधातव्यं न भवति ततो द्वावपि-तिर्यग्मनुष्यौ, दासो दासी तम्हा जागरमाणा, विधुणध पोराणयं कम्मं ||5|| वा, स्त्रीपुरुषौ वा, आक्रान्तिकानाक्रान्तिको स्तेनौ वा, प्रविशन्तौ स्वपतां पुरुषाणामर्था ज्ञानादयो लोकसारार्थाः त्रैलोक्यप्रधान-- निवारयन्ति यदि तथापि न तिष्ठन्ति-धान्यग्रहान्नोपरमन्ते तत उपेक्षा प्रयोजनभूताः सीदन्ति-हानिमुपगच्छन्ति / यत एवं तस्मात् जाग्रतः कुर्वन्ति, तूष्णीकास्तिष्ठन्तीति भावः / सागारिकेण च केनेदं धान्य सन्तः पुरातनकर्म विधूनयत। मानीतमिति पृष्टाः सन्तः कथयन्ति; अमुकेनामुकया था, इति संग्रह विसुरति सुतस्स सुतं, संकितखलियं भवे पमत्तस्स। गाथासमासार्थः। जागरमाणस्स सुतं, थिरपरिचितमप्पमत्तस्स / / 66|| अथैनामेव विवरीषुराह स्वपतो-निद्रायमाणस्य श्रुतमाचाराङ्गादिकं 'विसुरति विस्मरति, पेहियमपजियाणं, उवओगं काउ सणिय ठक्केंति। प्रमत्तस्य-विकथादिप्रमादनिमग्नस्य शङ्कितं किमत्र प्रदेशे इदमालाप्यतिरियणर दोन्नि एते, खरखरिपुंथी णिसिद्वितरो॥८६॥ मिदमर्थमिदं वा भवत्युत नेति, संशयक्रोडीकृतम्, स्खलितं वा भवति, चक्षुषा प्रत्युपेक्ष्य, रजोहरणेन प्रमृज्य, शनैर्यथा जीवानां विराधना न न परावर्तयतः शीघ्रमागच्छति, किंतु-संस्मरणेनेति भावः / जग्रतस्तु स्यात्तथा द्वारं ढक्कयन्ति स्थगयन्ति / अथ तदानीम-चक्षुर्विषयं तत्र विकथादिप्रमादेनाप्रमत्तस्य श्रुतं स्थिरपरिचितं भवति / स्थिरं नाम-- श्रोत्रादिभिरिन्द्रियैरुपयोगं कृत्वा द्वारपिधानं कुर्वन्ति / तथा द्वौ नाम- नितान्तमविस्मरणधर्माकम्, परिचितं नामपरावर्त्यमानं क्रमेणोत्क्रमेण तिर्यड्नरौ, अथवा-खरो-दासःखरिका-दासी एते, यद्वा-पुरुषः स्त्री, वा समागच्छति, श्रुतं वा समाप्तिं याति। अथवा-निसृष्ट इतरश्चानिसृष्टः, निसृष्टो नाम यस्य शय्यातरेण नालस्सेण समं सुक्खं, न विज्जा सह निद्दया। प्रवेशोऽनुज्ञातः। न वेरग्गं ममत्तेणं, नारंभेण दयालुया ||7|| गेण्हतेसु य दोसु वि, वयणमिणं तत्थ वेति गीयत्था। नालस्येन समं सौख्यम्, वैराग्यं न ममत्वेन, साऽऽरम्भेण नदयालुतेति। अहुगं णेसि च धण्णं, किं पगतं होहिती कल्लं ||10|| अपि चस्त्रीपुरुषादिरूपयोः द्वयोरपि धान्यं गृह्णानयोगीतार्था इदं वचनं ब्रुवते जागरिया धम्मीणं, अहम्मियाणंच सुन्नया सेया। भो भद्र ! पिधानमद्य धान्यं नयसि किं कल्ये प्रकृत-प्रकरणं भविष्यति। वत्थाहि व भगिणीए, अकहिंसु जिणो जयंतीए॥१८|| नीसहेसु उवेह, सत्येण वनासिताउ तुण्हिक्का। धाम्मिकाणां जागरिका श्रेयसी, अधार्मिकाणां तु सुप्तता श्रेयसी। एवं बहुसो भणंति महिलं,जह तं वयणं सुणइ अण्णो ||11|| विधवाधिपस्य शतानीकनृपतेर्भगिन्या जयन्तीनामिकाया जिनो निसृष्टा आक्रान्तिकस्तेना ये बलादपि हरन्ति; तेषु समागतेषु उपेक्षा वद्धमानस्वामी कथितवान्। अत्र कथानकम्- "वच्छा जणवए कोलंबीकुर्वन्ति,तूष्णीकास्तिष्ठन्ति। अन्यथाखङ्गादिना शस्त्रेण नाशिताः सन्ति / नयरीए सयाणीओ राया। तस्स जयंती नाम भगिणी परमसाविया / महिला वा भणन्ति यथा तद्वचनम् अन्योऽपि शृणोति। अन्नया तत्थ भगवं वद्धमाणसामी समोसड्ढो।जयंती हट्ठा निग्गया भगवंतं इदमेव व्यक्तीकरोति वंदित्ता पुच्छइ-सुत्तया भंते ! मया जागरिया वा / भगवया वागरियं / साहूणं वसहीए, रत्तिं महिला ण कप्पती गंती। जयंतो ! धम्मियाणं जागरिया मया, न सुत्तया। अधम्मियाणं तु सुत्तया बहुगं व णेसि धण्णं,किं पाहुणगा विकालो य ||2|| मया, न जागरिया एवं पन्नत्तीए आलावगा भणिया" (ते च 'जयंती' साधूनां वसतौ रात्रौ महिला-स्त्रीन कल्पते, संप्रति आगच्छन्तीत्वंच शब्दे 4 भागे दर्शिताः) बड्विदं धान्यं गृह्णासि। किं प्राघूर्णकाः समायाताः, तेनेदानीं ग्रहीतुमवसर किंचइति / विकालश्च संप्रति वर्तते। सुयइ य अयगरभूओ, सुतं च से नासई अमयभूयं / तेणेसु णिसट्टेसुं, पुवावररत्तिमल्लियंतेसुं। होहिइ णोणम्भूओ, नहम्मि सुए अमयभूए | तेण बियरक्खणट्ठा, वयणमिणं में ति गीयत्था ||3|| स खलु अजगरभूतः सन्निश्चिन्तो-निर्भरःस्वपिति नान्यः / निसृष्टेषु-आक्रन्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा तत्रालीयमानेषु / तस्यैवं स्वपतः श्रुतमप्यमृतभूतं माधुर्यादिभिर्गुणैः सुधा