________________ वसहि 676 - अभिधानराजेन्द्रः - भाग 6 वसहि सहोदरं नश्यति, नष्टे च श्रुतेऽमृतभूते गोभूतो-बलीवईकल्पोऽसौ भविष्यति,एवमादीनि वाक्यानि गीतार्थास्तत्र महता शब्देनोद्घोषयन्ति। / यद्येवमुपरताः स्तेनास्ततोलष्टम्। अथ नोपरतास्ततः किं कर्तव्यमिति आहतासेतूणं ऽवहिते, अवेति ऽपहिते व गोसें साहति। जाणंता विय तेणं, साहति ण वण्णरूवेणं / / 10 / / यद्याक्रान्तिस्तेनैः साधून खङ्गादिशस्त्रेण त्रासयित्वा धान्यभपहृतम्, अनाक्रान्तिकस्तेनाः समागच्छन्तः संयतैख़ताः एवं तैरप्यपहृते गोसेप्रभाते शय्यातरस्य कथयन्ति, यथा-स्तेनैर्धान्यमपहृतम् / अथाऽसौ भूयः प्रश्नयेत्, के पुनः स्तेनाः? ततो यद्यपि वर्णरूपादिभिर्जानन्ति तथापि न कथयन्ति, मा भूवन् ग्रहणाकर्षणादयस्तेषामुपद्रवाः अथ वर्णादिभिरकथितेषु तेषु साधवस्तैन्यार्थकारितया शङ्कयन्ते ततो यतनया कथयितव्याः। इदमेव भावयतिसुण सावग जंवत्तं, तेणाणं संजयाण इह अज। तेणेहि पविट्ठहिं,जाहे नीएकसिंघनं // 10 // हे श्रावक ! श्रृणुस्तेनानां संयतानां चेहाद्य यद्वृत्तम्। यदा किल स्तेनैः प्रविष्टैरते कोष्ठान धान्यं नीतं--बहिर्निष्काशितम्।। ताहे उवगरणाणिय, भिन्नाणि हियाणि चेव अन्नाणि। हरिओवही वि जाहे, तेणा न लभंति ते पसरं / / 102 // गहियाउहप्पहरणा,जाघ वधाए समुट्ठिया अम्ह। नऽत्थि अकम्म त्ति ततो, एतेसि ठिता सुतुण्हिका।।१०३|| तत उपकरणान्यप्यस्य संबन्धीनि तैः कानिचिद्भिन्नानि अन्यानि पुनरपहतानि। ततो हृतोपधयोऽपिस्तेना यदा द्वितीयं वारं धान्यं हर्तुकामा अप्यस्माकं पार्श्वतः प्रसरं न लभन्ते तदा गृहीतायुधप्रहरणा अस्माकं वधाय ते समुत्थिताः, अभिहितं च तैः-श्रमणास्तूष्णीमावमास्थाय प्रसरत यूयम्, अन्यथा सर्वानुपद्रावयिष्याम इति, ततश्चिन्तितमस्माभिस्त्यिमीषां पापकर्मकारिणामकर्मेति। ततो वयमेते सुतूष्णीकाः स्थिताः। एवमाचार्येणोक्ते सतिशय्यातरः किमुक्तवानित्याहसेज्जायरो य भण्णति, अण्णं धण्णं पुणो वि होहिंति। एसो अणुग्गहो मे, जं साधू ण दुक्खविओं कोवि।।१०।। शय्यातरःसूरीन् भणति-भगवन्नस्माकमन्यदपि धान्यं पुनरपि भविष्यति, परमेष महाननुग्रहो मे संवृत्तः, यत् कोऽपि युष्मदीयसाधुः स्तेनैर्न दुःखापित इति। बृ०२० (14) तृणादिपुजेषु वसतिदोषाभिधित्सयाऽऽहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा, तं | जहा-तणपुंजेसु वा पलालपुंजेसु वा०सयंडे०जाव ससंताणए तहप्पगारे उवस्सए णो ठाणं वा०३ चेतेशा / से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेला तणपुंजेसु वा पलालपुंजेसु वा अप्पंडेहिं जाव चेतेजा। (सू०-७६) एतद्विपरीतं सूत्रमपि सुगमम्, नवरमल्पशब्दोऽभाववाची। आचा०२ श्रु०१ चू०२ अ०२ उ०। से तेणेसु वा तणपुंजेसु वा पलालेसु वा पलालपुंजेसु वा अप्पंडेसु अप्पाणेसु अप्पबीएसु अप्पहरिएसु अप्पोस्साएसु अप्पुत्तिंगपणगदगमट्टियामकडासंताणएसु अहसवणमायाए नो कप्पइ निग्गंधाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंतगिण्हासु वत्थए // 28 // से तणेसु वा ०जाव संताणएसु उप्पि सवणमायाए कप्पड़ निग्गंथाणं वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंतगिम्हास वत्थए।।२९॥ से तणेसु वान्जाव संताणएसु अहेरयणिमुकमउडे नो कप्पइ निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए वासावासं, वत्थए।॥३०॥ से तणेसु वाजाव संताणएसु उपि रयणिमुकमउडे कप्पइ निग्गंथाणवा निग्गंधीण वातहप्पगारे उवस्सए वासावासंवत्थए त्तिबेमि॥३१॥ सूत्रचतुष्टयस्य संबन्धमाहअद्धाणातो निलयं, उवें ति तहियं तु दो इमे सुत्ता। तत्थ वि उडुम्मि पढम, उडुम्मि दूइज्जणा जेणं // 718|| पूर्वसूत्रे अध्वा प्रकृतस्तत उत्तीर्णा निलयम्-उपाश्रयमुपागच्छन्ति। तद्विषये च ऋतुबद्धवर्षावासयोः प्रत्येकमिमे द्वे सूत्रे आरभ्येते। तत्रापि प्रथमं सूत्रद्वयमृतुबद्धविषयम, द्वितीय वर्षावासविषयम, कुत इत्याहऋतुवद्धे येन कारणेन 'दूइज्जणा'-विहारो भवति, न वर्षावासे। पूर्वसूत्रे च विहारोऽधिकृतः, अतः संबन्धानुलोम्येन पूर्वमृतुबद्धसूत्रद्वयम्, ततो वर्षावाससूत्रद्वयमिति! अहवा अद्धाणविही, वुत्तो वसहीविहिं इमं भणई। साऽविय पुष्वं वुत्ता, इह उपमाणं दुविहकाले // 756|| अथवा अध्वविधिः पूर्वसूत्रे उक्तः इदंतु प्रस्तुतसूत्रे वसतिविधि भणति। साऽपिच वसतिः पूर्व प्रथमोद्देशकादिष्वनेकशः प्रोक्ता, इह तु द्विविधेऽपिऋतुबद्धवर्षावासलक्षणे काले तस्याः प्रमाणमुच्यते। अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ तु तृणेषु वा तृणपुजेषु वा पलालेषु वा पलालपुजेषु वा अल्पाण्डेषु वा अल्पप्राणेषु अल्पबीजेषु अल्पहरितेषु अल्पावश्यायेषु अल्पोत्तिङ्गपनकदगमृतिकामर्कटसंतानकेषु इहाण्डकानि पिपीलिकादीनाम् प्राणाद्वीन्द्रियादयः, बीजमनङ्कुरितम्, तदेवाकुरोदिन्नं हरितम् अवश्यायः-स्नेहः,उत्तिङ्ग:-कीटिकानगरम्, पनकः-पञ्चवर्णसङ्करोऽनकुरो वा अनन्तवनस्पतिविशेषः, दकमृत्तिकासचित्तो मिश्रो वा कर्दमः, मर्कटक:-कालिकस्तस्यसंतानकंजालकम्। अल्पशब्दश्चेह सर्वत्र