________________ वसहि 962 - अमिधानराजेन्द्रः - भाग 6 वसहि णं निमित्तं तदर्शनार्थं भूयोऽपि दर्शयति, स एवार्थो भणनीयः। अथवापूर्वसामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थप्राग्भणितमपि प्रतिपादनीयम् / एवं प्रागुक्तभणने चत्वारि कारणानि सन्तीति। आह-यद्येवंततः प्रस्तुते किमायातमित्याहओहे सव्वनिसेहो, सरिसाणुना विभागसुत्तेसु / जयणाहेउं भेदो, तह मज्झत्थादओ यावि॥२०॥ ओघसूत्रे सर्वस्यापि सागारिकस्य निबन्धः कृतः , इह तु विभाग--सूत्रेषु सदृशानुज्ञा क्रियते। यथा पुरुषाणां पुरुषसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पत तथा यतनया यथा पुरुषेषु स्त्रीषु वा कर्तव्या तदर्शनहेतोविभागसूत्राणां भेदः / मध्यस्थादयो वा स्त्री-पुरुषाणा भेदा अर्थतो दर्शयिष्यन्त इति विभागसूत्राणां पृथगारम्भः क्रियते। अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाहसागारिय उवस्सयम्मि, चउरो लहगाय दोस आणादि। ते विय पुरिसा दुविहा, सविकारा निस्विकाराय // 421 / / कल्पते निर्गन्थानां पुरुषसागारिके उपाश्रये वस्तुमित्येवं यद्यपि सूत्रानुज्ञात तथाऽप्युत्सर्गतो न कल्पते, यदि वसन्ति ततः चत्वारो लघुकाः, आज्ञादयश्च दोषाः / तेऽपि च पुरुषाः द्विविधाः-सविकारा, निर्विकाराश्च। तत्र सविकारान् व्याख्यानयतिरूवं आमरणविही, वत्थालङ्कारभोयणे गंधे / आओग्जनिट्ठ नाडग, गीए अमणोहरे सुणिया / / 422|| रूपम् उद्वर्तनस्नाननखदन्तकेशसंस्थापनादिना स्वशरीरे जनयन्ति। आभरणविधिं मणिकनकादिमयनानाभरणभेदान् वस्त्राणि च चीनांशुकादीनि परिदधते। अलङ्कारेण वा केशमाल्यादिना आत्मानमलं कुर्वन्ति। भोजनं वा महता विस्तरा भुञ्जते, चन्दनकर्पूरादिभिः कोष्ठपुटपाकादिभिर्गन्धैरात्मानमीलिम्पन्ति, वासयन्ति वा। ततविततादिकं चतुर्विधमातोद्यं पादयन्ति, नृत्तं वा कुर्वन्ति। नाटकं नाटयन्ति / मधुरध्यनिना वा गीतमुच्चरन्ति। एते सविकारा उच्यन्ते। एतेषां कृत्वादीनि मनोहराणि दृष्ट्वा गीतादि-शब्दांश्च श्रुत्वा-निशम्यं तत्समुत्था दोषाः। एतेषु तिष्ठतः प्रायश्चित्तमाहएकेकम्मि उठाणे चउरो मासा हवंति उग्धाया। आणादिणो य दोसेण विराधणा संयमाताए // 426|| लघव इत्यर्थः, आज्ञादयश्च दोषाः / विराधना च संयमे, आत्मनि च द्रष्टव्या। एवं ता सविकारे, निव्विकारे य इमे भवे दोसा। संसटेण विबुद्धे अहिगरणं सुत्तपरिहाणी॥४२४|| एवं सविकारेषु पुरुषेषु दोषा उक्ताः, निर्विकारेषु पुरुषेषु अमी दोषा भवेयुः / साधूनां स्वाध्यायसक्तेनावश्यकीनषेधिकीसंबन्धिनी वा शब्देन विबुद्धास्ते पुरुषाः साधुभिः सहाधिकारणमसंखकं कुर्युः / तत्रात्मविराधना सूत्रपरिहाणिश्च भवति। १-पुरिसागारिय उवस्सयन्मि,लहूगा य दोष आणदि / संयमविराधना त्वियम्आऊ जोवण वणिए, अगणिकुडुम्बी कुकम्म कुम्मरिए। तेणे मालागरे, उन्भामगें पंथिए जंते // 425|| (एषा गाथा पडिबद्धसिञ्जा' शब्दे पञ्चमभागे 327 पृष्ठ व्याख्याता।) नोदकः प्राहएवं सुत्तं अफलं,सुत्तनिवाओ उ असइ वसहीए। गीयत्था जयणाए, वसंति तो दव्वसागरिए॥४२६|| यद्येवं पुरुषेष्वपि निर्ग्रन्थानां वस्तुं न कल्पते तर्हि सूत्रम् 'कल्पते पुरुषसागारिके वस्तुमि' त्येवं लक्षणम्, अफलं प्राप्नोति, पुनः सूत्रनिपातो विशुक्यां वसतावसत्यां मन्तव्यः। तथा च यद्यसागारिका वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति, पुरुषसागारिके इत्यर्थः। ते विय पुरिसा दुविहा, सन्नी अस्सन्निणो य बोधव्वा / मम्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव // 27 // तेऽपि च पुरुषा द्विविधाः-संज्ञिनः, असंज्ञिनश्च / संज्ञानाम-देवगुरुधर्मतत्त्वानां यथा तत्परिज्ञानम्, सा विद्यते येषां ते संज्ञिन; श्रावका इत्यर्थः / तद्विपरीता असंज्ञिनः; अश्रावका इत्यर्थः / एते प्रत्येक चतुर्विधाः-मध्यस्थाः आभरणप्रिया कान्दर्पिकाः काथि-काश्च / एतान्व्याचष्टआभरणपिए जाणसु, अलंकरिते उ केसमादीणि / सइरहसियप्पललिया, सरीरकुइणो य कंदप्पा // 428|| अक्खाइया उ अक्खा-णाइं गीयाई छलियकवाई। कहयंता य कहाओ, तिसमुत्था काहिया होंति // 526|| एएसिं तिण्हं पिय, जे उ विगारा ण बाहिरा पुरिसा। वेरगरुई निहुया, निसग्ग हिरिमं तु मज्झत्था / / 430|| केशादीनि माल्यादिभिरलङ्कारैरलंकुर्वतः पुरुषान् आभरणप्रियान् जानीहि / ये तु स्मेरहसितप्रललिताः स्वेच्छयापरस्परमट्टहासादिना हसन्ति, द्यूतदोलनादिना च क्रीडन्ति ये च शरीरको कुचिकाः, विविधव्यङ्गचेष्टाकारिणस्ते कान्दर्पिकाः / तथा आख्यायिकास्तरङ्कवतीसलयवतीप्रभृतयः आख्यानकानिधूर्ताख्या-नकादीनि गीतानि ध्रुवकादिछन्दोनिबद्धानि गीतपदानि,तथा ललितानिशृङ्गारकाख्यानि कथा-वासुदेवचरितचेटककथाः दन्तकथा याः किंवदन्तीत्युत्पन्ना इत्येतत्समुत्था धर्मकामार्थत्र-यवक्तव्यताप्रभवाः संकीर्णकथा इत्यर्थः, एता आख्यायिकादीनि कथयन्तः कथिका उच्यन्ते / एतेषामाभरणप्रियादीनां त्रयाणामपि संबन्धिनो ये विकारास्तेभ्यो बाह्या बहिर्वर्तिनो ये पुरुषा वैराग्य-रचयः केवलवैराग्यश्रद्धालवो न शृङ्गारादिरसप्रियाः, निवृत्ताः करणेन्द्रियेष्वसंलीनाः,निसर्गेण-स्वभावेनैव हीमन्तः-सलज्जा ईदृशा मध्यस्था ज्ञातव्याः। पुनरप्यमीषां प्रत्येक भेदानाहएकेका ते तिविहा, थेरा तह मज्झिमा य तरुणा य। एवं सन्नी वारस, वारस अस्सनिणो होति॥३१॥