SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ वसहि 161 - अभिधानराजेन्द्रः - भाग 6 वसहि साधु कायिक्यादिनिमित्तं निर्गच्छन्तं दृष्ट्वा सा कुलटा चिन्तयेत्, स एष व्यङ्गनं कृत्वा-सतं कृत्वा अन्यं वेतालोत्थान-दोषप्रसज्जनात्ततोऽस्मिन् आगतो येन मम सङ्केतो दत्तः। एवं चिन्तयित्वातंसाधुंगृह्णीयात्, साधुश्च निर्जीव लेश्ये-संक्लेश्ये सूत्रविचार इत्यर्थः / गीतार्थो यतोऽरक्तद्विष्टः तत्तथाग्रहणमास्वादयेत्। तथा च सति धर्मविराधना ! अथवा-तं दत्त- सन् निलीयेत् शुक्रपुद्गलान्निष्का शयेत्। व्य०६ उ०॥ संकेतं पुरुषमप्रेक्षमाणा तं कायिक्यादिविनिर्गतं साधुं प्रेरयेत्, तत्रापि (12) स्त्रीपुंससागारिकोपाश्रये वस्तुंकल्पतेन वेत्याहधर्मविराधना / यदि वा कापि महिला तस्य साधोः रूपं रमणीयं दृष्टवा नो कप्पइ निग्गंथाणं इत्थिसागारिए उक्स्सए वत्थए।।२७।। ईदृशो मम पुत्रो भूयादिति पुत्रार्था सती साधुमाददीत,यदि नेच्छति कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए।॥२८|| ततोऽहमुड्डाहं करिष्यामि,ततो धर्मविराधना। नो कप्पइ निग्गंथीणं पुरिससागारिए उवस्सए वत्थए।॥२६ अत्रैव प्रायश्चित्तविधिमाह कप्पइ निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए।३०।। जह सेव पढमजामे, मूलं सेसेसु गुरुग सव्वत्थ। अस्य सूत्रचतुष्टयस्य संबन्धमाहअहवा दिव्वाईयं, सचित्तं होइनायव्वं // 36 // अविसिटुं सागॉरियं, वुत्तं तं पुण विभागतो इणमो। यदि प्रागुक्तप्रेरणावशात् स्त्रियं रात्रेः प्रथमयामे सेवते तदा प्रायश्चित्तं मूलम्, द्वितीये यामे छेदः, तृतीये षशुरुकाः, चतुर्थे चत्वारो गुरुकाः, मझे पुरिससगारं, आदीयंते य इत्थीसु / / 16|| पूर्वसूत्रे अविशिष्टं स्त्रीपुरुषविशेषरहितं सागारिकमुक्तम्, अधुना पुनः मचित्तं व्याख्यातम्। अथवा अन्यथा सचित्तमचित्तम्। तथा चाह-सचित्तं तदेव सागारिकं विभागतः--स्त्रीपुरुषविशेषात्, अस्मिन् सूत्र-चतुष्टये दिव्यादिकं भवति-ज्ञातव्यम्, दिव्यं तैर्यग्योनं मानुषं च। अभिधीयते। अत्र चमध्यवर्तिसूत्रद्वये पुरुषसागारिक आदिसूत्रे अन्त्यसूत्रे च स्त्रीसागारिकमाश्रित्य विधिरभिधीयते, इत्यनेन संबन्धेनायातस्यास्य तदेव प्रतिपिपादयिषुराह-- जंसाऽसु तिघा तितयं, ता दिव्वं पासवं च संगीयं / (27-28-26-30) सूत्रचतुष्टयस्य व्याख्या-नो कल्पते निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम्।।२७|| कल्पते निर्ग्रन्थानां पुरुषसागारिके जह वुत्तं उवहाणं,न तं न पुण्णं इहावण्णं // 363 / / उपाश्रये वस्तुम् / / 28|| नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये असवः-प्राणाः सह असवो यस्य येन वा तत् सासु-स-चित्त-मित्यर्थः। वस्तुम्॥२६॥ कल्पते निर्गन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रयत्तु साऽसु-सचित्तं तत्त्रिधा-त्रिप्रकारं भवति-दिव्यम्, मानुषम्, पाशवं चतुष्टयाक्षरार्थः। चातत्रमानुषं त्रितयंसचित्तम्, तद्यथा-जधन्य-मध्यममुत्कृष्टं च। तत्र अथ भाष्यकारो विस्तरार्थं बिभणिषुराहजघन्यं प्राकृतम् मध्यमं कौटुम्बम्, उत्कृष्टं दाण्डिमम्। यथा त्रिविधं मानुषं दिव्यमपि जघन्यादिभेदभिन्नं त्रिधा, पाशवमपि च त्रिधा जघन्यादिभेदतः। इत्थीसागॉरिय उव-स्सयम्मि सव्वे व इत्थिया होइ। संगीतं व्याख्यातं यथा कल्पाध्ययने तथाऽत्रापिव्याख्येयम्। तथा चोक्त देवी मणुय तिरिच्छी, सा चेव पसनणा तत्थ // 17 // मत्रोपधानं प्रायश्चित्तम्, तदपि न तत् पूर्णमिहापन्नं न वक्तव्यम्, किंतु- स्त्रीसागारिके उपाश्रये वस्तुंन कल्पते, साचानन्तरसूत्रे या दैवी मानुषी वक्तव्यम् द्वयोर्नओः प्रकृत्यर्थावगमनात्। तिरश्ची च प्रतिपादितासैवात्रापि द्रष्टव्या। सैवच प्रसज्जना मिथ्यात्वशङ्का अत्रैवापवादमाह भोजिकादिरूपा, तत्र च प्रायश्चित्तमपि तदेव मन्तव्यम् / बितियपदे तेगिच्छं, निव्वीइयमाइयं अतिकते। अत्र परः प्राहताहे इमेण विहिणा, जयणाए तत्थ सेवेला // 364 / / जइ सचेव य इत्थी, सोही पसजणा य सबेव। चिकित्सां निर्विकृतिकादिकां प्रागुक्तामतिक्रान्ते अस्थानेशब्द- सुत्तं तु किमारद्धं, नोदक सुण कारणं इत्थ / / 415|| श्रवणतो हस्तकर्मकरणतोवा अनुपशाम्यतिवेदोदये ततो द्वितीय-पदेन- यदि सैव स्त्री सैव शोधिः-प्रायश्चित्तं सैव प्रसज्जना तर्हि किमर्थमिदंअपवादपदनेन अनेन वक्ष्यमाणेन विधिनायतनया सेवेत। स्त्रीसागारिकसूत्रमारब्धम्, पुनरुक्तदोषदुष्टत्वान्नेदमारब्धुं युज्यते इति तमेव विधिमाह भावः। सूरिराह-नोदक! कारणमत्रास्ते येनेदं सूत्रमारब्धम्, तत्र अवहितः खलखिलमदिट्ठविसया, विसत्त अच्वंग वंगणं काउं। शृणु निशमय! ताहे इमम्मि लेसे, गीयत्थ जतो निलीएला / / 365|| पुटवभणियं तु पुनरवि, जं भन्नइ तत्थ कारणं अत्थि। खलं प्रतीतं यत्र सजीवस्यापि सेवने वैराग्यमुपजायते, किं पुन- पडिसेहोऽणुण्णातो, कॉरण विसेसोवलंभो वा // 41 निर्जीवस्य सेवने / तत्र निर्जीवप्रतिपादनार्थमाह-खिलं-निर्जीव- तुशब्दोऽपिशब्दार्थे, पूर्व भणितमपि यद्भण्यते तत्र कारणमस्ति / मित्यर्थः / तत्कथं सेवेत इत्यत आह- अदृष्टविषं यथा भवत्येवं सेवेत किमित्याह-'पडिसेहो त्ति ये पूर्वमनुज्ञां कुर्वत्ता अर्था उक्तास्त एव भूयः रात्रौ सेवेतेति भावः / पुनः कथमित्याह-विसत्त्वं-विगताः सत्त्वा यत्र तत् प्रतिषेधद्वारेण भणितमपि यदण्यते 'अणुत्त' त्ति ये अर्थाः पूर्व प्रतिषेधं विसत्त्वं विगतजनमित्यर्थः / अव्यङ्गं नाम यस्य क्षतं न विद्यते तस्य / कुर्वता भणितास्तेषामेवानुज्ञां कुर्वन् यद्भूयोऽपि दर्शयति-तथा कार
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy