________________ वसहि 660- अभिधानराजेन्द्रः - भाग 6 वसहि यरिंस तेयस्सि वचस्सि जसस्सि संपराइयं आलोयणदरिसणिज्जं एयप्पगारं णिग्घोसं सोचा णिसम्म तासिं च णं अण्णयरीसहितं तवस्सि भिक्खुं मेहुणधम्मपडियारणाए आउट्टावेजा, अह मिक्खू णं पुथ्वोवदिहा जंतहप्पगारे सागारिए उवस्सएणो ठाणं वा०३ चेतेन्जा एवं खलु तस्स भिक्खुस्स वा भिक्खु-णीए वा सामग्गिय / (सू०-७१) 'आयाणं' मित्यादि पूर्वोक्ने गृहे वसतौ भिक्षोरमी दोषाः, तद्यथागृहपतिभार्यादय एवमालोचयेयुर्यथैते श्रमणा मैथुनादुपरतास्तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ ओजस्वीबलवान् तेजस्वी-दीप्तिमान् वर्चस्वीरूपवान् यशस्वीकीर्तिमानित्येवं संप्रधा> तासां च मध्ये एवंभूतं शब्दं काचित् पुत्रश्रद्धालुः श्रुत्वा तं साधुं मैथुनधर्मम् 'पडियारणाए' त्ति आसेवनार्थम्-'आउट्टावेज्ज' त्ति अभिमुखं कुर्याद, अत एतद्दोषभयात् साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकम्, यत्तथाभूते प्रतिश्रये स्थानादिन कार्यमित्येतत्तस्य भिक्षोभिक्षुण्या वा सामर यंसम्पूर्णो भिक्षुभाव इति / आचा०२ श्रु०१चू०२अ० २उ०। 'जत्थ एए बहवो इत्थीयो य पुरिसा य पण्हावेंति०' इत्यादि अस्य संबन्धप्रतिपादनार्थमाहएनागिपस्स दोसा, के त्तिय भवती उसुत्तसंबंधो। कारणनिवासिणो वा, दुविहा सेविस्स पच्छित्तं // 356|| एकाकिनो दोषाः के इति शिष्यस्य प्रश्नावकाशमाशङ्कयाधिकृत-- सूत्रस्योपनिपातः, एष भवति सूत्रस्य संबन्धः / अथवा-कारणनिवासिनो द्विविधासेविन:--सचित्तासेविनः, अचित्तासेविनश्च किं प्रायश्चित्तमिति परप्रश्नभुपजीव्य प्रायश्चित्तप्रतिपादनाय सूत्रद्वयमा--हेति संवन्धः / अनेन संबन्धेनायातस्यास्य व्याख्या यत्र-यस्मिन्प्रदेशे प्रत्यक्षतउपलभ्यमानाः स्त्रियः पुरुषाश्च प्रश्नुवन्ति मैथुनकर्मप्रारभन्ते, मैथुनकर्म दृष्टा कश्चिदुदीर्णमोहः स श्रमणो निर्ग्रन्थोऽन्यतरस्मिन्नचित्ते हस्तकमाधुचिते युगच्छिद्रनलिकादौ श्रोत्रवति शुक्र पुद्गलान् निर्घातयन्-शुक्रपुद्गलनिर्घाताय हस्तकर्म-प्रवेशनाप्रसक्तो भवति, स च तथाप्रसक्त आपद्यते अनुद्धातिकं मासिकं परिहारस्थानं प्रायश्चित्तस्थानम् / तथा यौते बहवः स्त्रियः पुरुषाश्च प्रश्नुवन्ति-मैथुनकर्म प्रारभन्ते तत्र तत् दृष्ट्वा कश्चित् श्रमणोनिग्रन्थोऽन्यतमस्मिन्नचित्ते प्रतिमादौ श्रोत्रवति शुक्रपुद्गलान् निर्धातयन् मैथुनप्रतिसेवनाप्रसक्तो भवति। स च तथाप्रसक्त आपद्यते चातुर्मासिकमनुद्धातिकं गुरुक परिहारस्थानमित्येष सूत्रसंक्षेपार्थः। अधुना भाष्यविस्तरः-- बाहिं वक्खारठिए, महिलादागम अवारणे गुरुगा। वारण वासे पेलण, मुदए पडिसेवणा भणिया॥३५७|| बहिर्वक्षस्कारे अपरके स्थिते त्वदोषयति तत्र निवेशनादौवा कृतसंकेता स्त्री सस्त्रीको वा पुरुषः सभागच्छेत्, समागच्छन् वारयितव्यः / अवारणे प्रायश्चित्तं चत्वारो गुरुकाः। धारणे' त्यादि तव यथावारण तथा वक्तव्यम्। अथ बहिर्वर्षे गाढं पतिते उपलक्षण-मेतत्स्तेनाः स्वापदानि वा बहिर्विधन्ते तेनते, ननिर्गच्छन्ति तदा तेष्वनिर्गच्छत्स्वधिकृत्य सूत्रस्यावकाशः। तथा साधोः स्त्रिया प्रेरणा क्रियते तदा प्रेरणायां तथा उदये-वेदोदये सूत्रे प्रतिसेवना भणिता। किमुक्तं भवति- प्रेरणायामुदये वाऽधिकृतसूत्रस्योपनिपातः। तत्र वारणप्रतिपादनार्थमाहपडिसेहो पुवुत्तो, उज्जुमणज्जु तहेव मिहुणे च / वत्थम्मि निग्गमे विय, जहिं व सुत्तस्स पारंभो // 358|| वारणं प्रतिषेधः सच कल्पाध्ययने चतुर्थोद्देशके पूर्वमुक्तः।तथा तस्मिन् मिथुने ऋजु किं वा अनृजु इत्याद्यपि यद्वक्तव्यम् तत्त-त्रैवाभिहितम् / तथा सस्त्रीकस्य पुरुषस्य यथा वसतिनिर्गमो भवति यथा वा अनिर्गम एतदपि तत्रैव व्याख्यातम्। "जहिं वसुत्तस्सपारंभो" इत्येतत्पश्चाद्व्या ख्यास्यते। गतं व्यवहरणद्वारम्। अधुना उदये प्रतिसेवनेति व्याचिख्यासुस्तान् प्रतिसेव मानान् दृष्ट्वा कोऽपि वेदोदयवशात् येषु स्थानेषु प्रतिसेवनामारभते तानि स्थानानि प्रतिपादयतिजुगछिडनालिगादिसु, पढमगजामादिसेवणा सोही। मूलादी कप्पम्मि य,पुवुत्ता पंचमे जामे // 356 / / युगच्छिद्रे नालिकायामादिशब्दात्तथाविधान्यवस्तुपरिग्रहः / तेषु युगच्छिद्रनलिकादिषु प्रथमयाने सेवने प्रथमयामादावासेवनाथांशोधि लादिका पूर्व कल्पाध्ययने उक्ता सा चैवम्- यदि रात्रेः प्रथमे यामे युगच्छिद्रेण नलिकायां करकर्म करोति तदा प्रायश्चित्तं मूलम्, द्वितीये यामे छेदः, तृतीये यामे षट्गुरु, चतुर्थे यामे चतुर्गुरु, प्रभाते दिवसस्य प्रथमे यामे रात्रिगतप्रथमयामापेक्षया पञ्चमे यामे मासगुरुः। तथा चाहपञ्चमे या भवति सूत्रम्। पञ्चयामविषयमधिकृतसूत्रमिति भावः। एतेन यदुक्तं प्राक् यत्र च सूत्रस्य प्रारम्भस्तद्वक्ष्ये इति, तद्भावितम्। सम्प्रति द्वितीयसूत्रव्याख्याार्थमाहदुविहच्चापडिमेयर-सन्निहितेतरअचित्तसचित्ते। बाहिं व देउलादिसु, सोहीतेसिं तु पुट्युत्ता॥३६०।। अर्चा द्विविधा / तद्यथा-सचित्ता, अचित्ता च / तत्र अचित्ता द्विविधाप्रतिमा, इतरा च / इतरा नाम स्त्रीशरीरं निर्जीवम् / एकैका पुनर्द्विधा-- संन्निहिता, असंनिहिता च / एतेषुप्रतिसेवनायां प्रथमे रात्रेर्यामे मूलम्, द्वितीये छेदः, तृतीये षड्गुरु, चतुर्थेचतुर्गुरु, पञ्चमेऽपि चतुर्गुरु। सचित्तास्त्रीशरीरम् / तत्राग्रे विधिर्वक्ष्यते / तत्र ग्रामादीनामन्तरुक्तम्, बहिरधिकृत्याह-बहिर्देवकुलादिषु प्रतिमादिकमचित्तमासेवमानस्य करकम वा कुर्वतस्तेषां भावानां शोधिः पूर्वोक्ता-अनन्तरोक्ता द्रष्टव्या ! करफर्म कुर्वतः पञ्चमे यामे मासगुरु, प्रतिमाद्यचित्तासेवने चतुर्गुरु इत्यर्थः। संप्रति या प्रेरणा पूर्वमुक्ता तां भावयतिसंकेय दित्त एसो, संकेतं वच्चे हिं अपेच्छन्ती। पेलेज व तं कुलडा, पुत्तहा देज एवं वा // 361 / /