________________ मड्डुक 74 - अभिधानराजेन्द्रः - भाग 6 मण पुच्छइ, पुच्छइत्ता अट्ठाइं परियाति, परियाइत्ता उट्ठाए उद्वित्ता | मढ पुं० (मठ)"ठो ढः" ||1:166" स्वरात्परस्याऽसंयुक्तसमणं भगवं महावीर वंदइ, णमंसइ० जाव पडिगए भंते ! त्ति स्यानादेष्टस्य ढो भवति / इति ठस्य ढः / तिनामाश्रये, प्रा०१ पाद। भगवं गोयमे समणं भगवं महावीरं वंदइ, ण मंसइ, वंदइत्ता | मृद धा० मर्दने, "मृदो मल-मढ-परिहट्ट-खड्ड-चड-मडुणमंसित्ता एवं वयासी-पभू णं भंते ! मड्डुए समणोवसाए पन्नाडाः" ||64 / 126 / / मृनातेरेते सप्ताऽऽदेशा भवति / मृद्धादेवाणुप्पियाणं अंतियं० जाव पटवइत्तए ? णो इणढे समठे। एवं तोर्मढाऽऽदेशः। मढइ। प्रा०४ पाद। जहेव संखे तहेव अरुणाभे० जाव अंतं करेहिति। मण न० (मण) सार्द्धशतगद्याणनिप्पन्ने मानभेदे, तं० / 'षट्रार्ष"एवं जहा सत्तमे सए।" इत्यादिना यत्सूचितंतस्याऽर्थलेशो दर्श्यते- / पैर्यवस्त्वेको, गुजैकावयवैस्त्रिभिः। कालोदायिसेलोदायिसेवालोदायिप्रभृतिकानामन्ययूथि-कानामेकत्र गुञ्जात्रयेण वल्लः स्याद्, गद्याणस्ते च षोडश / / 1 / / संहिताना मिथः कथासंलापः समुत्पन्नो, यदुत महावीरः पशास्तिकायान् पलं च दशगद्याणै-स्तेषां सार्द्धशतैर्मणम्।" तं०। कल्प०१ अधि०१ धम्मास्तिकायाऽऽदीन प्रज्ञापयति। तत्र च धर्माधर्माऽऽकाशपुद्रलास्ति- क्षण। कायानचेतनान जीवास्तिकायं च सचेतनं तथा धर्माधर्माऽऽकाश- *मनस् न० 'मन' ज्ञाने इत्यस्य धातोरसुचप्रत्ययान्तस्य मनः / अन्तःजीवास्तिकायानरूपिणः पुद्रलास्तिकायं च रूपिणं प्रज्ञापयतीति। "से / करणे, दश०१ अ०। आचा०। सूत्र० / आव० / औ० / स्था० / कहमेयं मण्णे एवं ति।" अथ कथमेतद्धर्मास्तिकायाऽऽदिवस्तु, मन्ये सङ्कल्पव्यापारवति, स्था०३ ठा०३ उ० / उत्त० / आव० / चित्तं मनो वितर्कार्थः, एवं सचेतनाचेतनाऽदिना रूपेणादृश्यमानत्वेनासम्भव- विज्ञानमिति पर्यायाः / अनु०॥ स्तस्येति हृदयम्।"अवि उप्पकडेत्ति।" अपिशब्दः सम्भावनार्थ उत् अत्र मनः करणव्याख्यानायाऽऽहप्रावल्येन प्रस्तुता प्रकटा वोत्प्रकृतोत्प्रकटा वा; अथवा, अविद्वद्भिर- मणणं व मन्नए वाऽ-णेण मणो तेण दव्वओ तं च / जानद्भिः प्रकृता प्रस्तुता वा अविद्वत्प्रकृता।"जइकज कजइ जाणामो, तज्जोग्गपोग्गलमयं, भावमणो भण्णए मंता॥३५२५।। पासामो त्ति / " यदि तैर्द्धमास्तिकायाऽऽदिभिः कार्य स्वकीयं क्रियते, 'मन ज्ञाने' 'मनु बोधने' वा मननम्, मन्यते वाऽनेनेति मनस्तेन मन तदा तेन कार्येण तान जानीमः पश्यामश्चावगच्छाम इत्यर्थः / धूमेना- उच्यते-तच द्रव्यतो द्रथ्यमनस्तद्योग्यपुद्गलमयं द्रष्टव्यम् / भावमनस्तु निभिव, अथ कार्य तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयम- मन्ता जीवो भण्यते। इदमुक्तं भवति-मनो द्विविधम्- द्रव्यमनः, भावमभिप्रायः कार्याऽऽदिलिङ्गद्वारेणेवार्वागदृशामतीन्द्रियपदार्थावगमो भवति, नश्च। तत्र यत् तद्योग्यैर्मननयोग्यैर्मनोवर्गणाभ्यो गृहीतैरनन्तैः पुद्गलैर्निर्वृत्तं न च धर्मास्तिकायाऽऽदीनामस्मत्प्रतीतं किञ्चित्कार्याऽऽदिलिङ्ग दृश्यत तद्रव्यमनो भण्यते। यत्तु तज्जन्य मननं चिन्तनं तद्भावमनोऽभिधीयते / इति तदभावात्तान्न जानीम एवं वयमिति / अथ मददुकं धर्मास्ति- इह तु तदव्यतिरिक्तत्वाद् मन्ता जीवो भावमनस्त्वेनाक्त इति। 3525|| कायाऽऽद्यपरिज्ञानाभ्युपगम-दन्तमुपालम्भयितुंयत्ते प्राहु स्तदाह - 'केस विशे०। आ०म०1 आ०चू० / नं० ण' इत्यादि। कएष तवं मदुक! असणोपासकानांमध्ये भवसि, यस्त्व- तिविहे मणे पण्णत्ते / तं जहा-तंमणे, तयन्नमणे, णो अमणे। मेतमर्थ श्रमणोपासकज्ञेयं धर्मास्तिकायाऽऽद्यस्तित्वलक्षणं न जानासि तिविहे अमणे पन्नत्ते। तं जहा-णो तंमणे, णो तयन्नमणे, अमणे / न पश्यसि, न कश्चिदित्यर्थः / अथैयमुपालब्धः सन्नसौ यत्तैरदृश्य- (सूत्र-१७५) स्था०३ ठा०३ उ०। ('वयण' शब्दे व्याख्या) मानत्वेन धर्मास्तिकायाऽऽद्यसम्भव इत्युक्त, तद्विघटनेन तान् प्रतिहन्तु आत्मा मनः, अन्यद्वा मनः? - मिदमाह-'अस्थि ण' इत्यादि। 'घाणसहगय त्ति।" घ्रायत इति घ्राणो आता भंते ! मणे अण्णे मणे ? गोयमा! णो आता मणे, अण्णे गन्धगुणस्लेन सहगतास्तत्सहचरितास्तद्वन्तो घ्राणसहगताः 'अरणिसह- मणे, जहा भासा तहा मणे वि० जाव णो अजीवाणं मणे / पुट्विं गए त्ति' अरणिरन्यर्थ निर्मन्थनीयकाष्ठ, तेन सहगतो यस्स तथा। 'त भंते ! मणे मणिज्जमाणे मणे ? एवं जहेव भासा पुट्विं भंते ! मणे सुटु णं मड्डुया तुम ति। ' सुष्टुत्वं हे मड्डुक ! येन त्वयाऽस्तिकायान् मिज्जइ, मणिज्जमाणे मणे मिजइ, मणसमयवीइक ते मणे जानता नजानीम इत्युक्तमन्यथाऽजानन्नपि यदि जानीम इत्यभणिष्य- | मिजइ? एवं जहेव भासा / कइविहे णं भंते ! मणे पण्णत्ते ! स्तदाऽहंदादीनामाशातनाकारकोऽभविष्यस्त्वमिति। पूर्व मड्डुकश्रम- गोयमा ! चउव्विहे मणे पण्णत्ते / तं जहा-सच्चे० जाव असचाणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम्। भ०१८ श०७ उ०। मोसे। (सूत्र-४६४) मड्ड धा० (मृद) मर्दने, 'मृदो मल-मढ-परिहट्ट-खजु-चड-मड- (आया भंते ! मणे इत्यादि) एतत्सूत्राणि च भाषासूत्रवन्ने - पन्नाडाः" ||8/4/126 / / मृनातेरेते सप्ताऽऽदेशा भवन्ति। मृदनाति। यानि / के वलमिह मनो द्रव्यसम्दयो मननोपकारी मनः प्रा०४ पाद०। पर्याप्तिनामको दयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति /