SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मडाइ 73 - अभिधानराजेन्द्रः - भाग 6 मड्डुक तेत्येतत्तं प्रति वाच्यं स्यात्, अथवा-निगमनवाक्यमे वेदमतो न युगपत्पक्षव्याख्या कार्येति / 'जम्हा जीवे' इत्यादि, यस्मात 'जीवः' आत्माऽसौ 'जीवति' प्राणान्धारयति' तथा 'जीवत्वम् उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति' अनुभवति तस्माज्जीव इति वक्तव्य स्यादिति / 'जम्हा सत्ते सुभाऽसुभेहिं का मेहिं' सक्तः आसक्तः, शक्तो पा-समर्थः, सुन्दरासुन्दरासु चेष्टा सु, अथवा सक्तः-संबद्धः शुभाशुभैः कर्मभिरिति। अनन्तराक्तस्यैवार्थस्य विपर्ययमाह- पारगए त्ति' पारगतः संसारसागरस्य भावि ने भूतवदित्युपचारादिति 'परंपरागए त्ति' परम्परयामिथ्यादृण्यादिगुणस्था नकानां मनुष्याऽऽदिसुगतीनां वा पारम्पर्येण गतो भवाऽम्भाधिपारं प्राप्तः परम्परागतः / इहानन्तरं संयतस्य संसार वृद्धिहानी उक्त सिद्धत्वं चेति। भ०१ श०१ उ०। मडासय पुं० (मृताऽऽश्रय) मृतानामाश्रयः / श्मशाने, मृतशोकस्थाने च। नि० चू०३ उ। मड्डिअ त्रि० (मर्दित) "सम्मर्द-वितर्दि-विच्छर्द-छर्दि-कपर्द-- मर्दिते दस्य" ||8/2 / 36 / / इति दस्य डः / मड्डिओ। संघृष्टे, प्रा०२ पाद। मडक पुं० (भद्दुक राजगृहवास्तव्ये स्वनामख्याते भगवतो महावीर- | जिनस्य श्रावके, भ०। तत्थ णं रायगिहे नयरे मड्डुए णामं समणोवासए परिवसइ, अड्डे० जाय अपरिभूए अभिगय० जाव विहरइ / तए णं समणे भगवं महावीरे अण्णया कयाइ पुव्वाणुपुट्विं चरमाणे० जाव समोसढे परिसा० जाव पञ्जुवासइ। तए णं मड्डुए समणोवासए इमीसे कहाए लद्धटे समाणे हद्वतुढे० जाव हियए बहाए० जाव सरीरे सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमइत्ता पायविहारचारेणं रायगिहंणयरं जाव णिग्गच्छइ, णिग्गच्छइत्ता तेसिं अण्णउत्थियाणं अदूरसामंतेणं वीईवयति / तए णं से अण्णउत्थिया मड्ड्यं समणोवासयं अदूरसामंते वीईवयमाणं पासइ, पासइत्ता अण्णमण्णं सद्दावें ति, सद्दावेत्ता एवं वयासीएवं खलु देवाणुप्पिया ! अम्हं इमा कहा अविउप्पकडा इमं च णं मडुए समणोवासए अम्हं अदूरसामंतेणं वीईवयति, तं | सेयं खलु देवाणुप्पिया ! अम्हं मड्डुयं समणोवाससं एयमद्वं पुच्छित्तए त्ति कट्ट अण्णमण्णस्स अंतियं एयमढे पुडिसुणे ति, पडिसुणेत्ता जेणेव मड्डुए समणोवासए तेणेव उवागच्छंति, उवागच्छित्ता मड्डुयं समणोवासगं एवं बयासी-एवं खलु मड्डुया ! तव धम्मायरिए धम्मोवदेसए णायपुत्ते पंचत्थिकाए पण्णवेइ-जहा सत्तमसए अण्णउत्थियउद्देसए० जाव से कहमेयं मड्ड्या ! एवं? तएणं से मड्डए समणोवासए ते अण्णउत्थिए एवं वयासी-जइ कर्ज कजइ जाणामो पासामो, अह कज्जं ण कजइ ण जाणामो ण पासामो / तए णं अण्णउत्थिया मड्डयं समणोवासयं एवं वयासी-केस णं तुमं मड्डुया ! समणोवासगा णं भवसि, जेणं तुम एयमढे ण जाणइ, ण पासइ / तए णं से मड्डुए समणोवासए ते अण्णउत्थिए एवं वयासी-अस्थि णं आउसो ! वाउयाए वाति ? हंता मड्डुया ! वाति / तुब्भे णं आउसो ! वाउयस्स वायमाणस्स एवं पासह ? णो इणऽढे समहे / अस्थिणं आउसो ! घाणसहगया पोग्गला? हंता अस्थि / तुम्भे णं आउसो ! घाणसहगयाणं पोग्गलाणं रूवं पासह ? णो इणऽढे समटे अत्थि णं आउसो ! अरणिसहगए अगणिकाए ? हंता अत्थि तुब्भे णं आउसो ! अरणिसहगयस्स अगणिकायस्स रूवं पासह ? णो इणढे समढे / अत्थि णं आउसो ! समुदस्स पारगयाई रूवाइं ? हंता अस्थि / तुब्भे णं आउसो ! समुद्दस्स पारगयाइं रूवाइं पासइ? णो इणट्टे समझे। अत्थि णं आउसो ! देवलोगगयाई रूवाई ? हंता अस्थि / तुब्भे णं आउसो ! देवलोगगयाई रूवाई पासह ? णो इणढे समढे / एवामेव आउसो ! अहं वा तुडभे वा अण्णो वा छउमत्थो ण जाणइ, ण पासइ, तं सव्वं ण भवसि, एवं भे सुबहु लोए ण भविस्सतीति कट्ट ते अण्णउत्थिए एवं पडिहणति, एवं पडिहणेत्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता समणं भवं महावीरं पंचविहेणं अभिगमेणं अभि० जाव पजुवासइ / मड्डुयादि समणे भगवं महावीरे मड्डुयं समणोवासयं एवं वयासीसुटु णं मड्डुया ! तुमं ते अण्णउत्थिए एवं वयासी-साहुणं मड्डुया ! तुम्हं ते अण्णउत्थिए एवं वयासीजे णं मड्डुया! अटुं वा हेउं वा पसिणं वा वागरणं वा अण्णायं अदिटुं असुअं अमंतं अविण्णातं बहुजणमज्झे आघवेइ, पण्णवेइ० जाव उवदंसेइ, सेणं अरिहंताणं आसादणयाए वट्टइ, अरिहंतपण्णत्तस्स धम्मस्स आसादणयाए वट्टइ, केवली णं आसादणयाए वट्टइ, केवलिपण्णत्तस्स धम्मस्स आसादणयाए वट्टइ, तं सुटु णं तुमं मड्डुया! ते अण्णउत्थिए एवं क्यासीसाहु णं तुम मड्डुया ! जाव एवं वयासी / तए णं मड्डुए समणोवासए समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हहतुट्टे समणे मगवं महावीरे मड्डुयस्स समणोवासगस्स तीसे य० जाव परिसा पडिगया। तए णं मड्डए समणोवासए समणस्स भगवओ महावीरस्स० जाव णिसम्म हट्ठतुटे पसिणाई
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy