________________ वसहि 954 - अभिधानराजेन्द्रः - भाग 6 वसहि गव्यूतादारभ्य द्विगुणाद् द्विगुणवृद्ध्या द्वात्रिंशद्योजनलक्षणं चरमपदं त्यर्थः / पचनशाला नाम-यत्र पाकस्थाने वर्षासु भाजनानि पच्यन्ते, यावदिदं प्रायश्चित्तम् / यद्येकं गव्यूतं दह्यते ततश्चत्वारो लघुमासाः, इन्धनशाला तु-यत्र तृणकरीषकचवरास्तिष्ठन्ति, व्यावरणशाला नाम-- अर्द्धयोजनं दह्यते चत्वारो गुरुमासाः, योजनं दह्यते षड् मासलघवः, बहुमते विषये ग्राममध्ये शाला क्रियते, तत्र अग्निकुण्डं स्वयं वरहेतोर्नियोजनद्वये षण्मासा गुरवः, चतुर्षु योजनेषुछेदः, अष्टसुमूलम्, षोडशसु त्यमेव ज्वलति, तत्र च बहवश्चेटकाः। एका चस्वयंवरा चेटिका प्रक्षिप्यन्ते-- अनवस्थाप्यम्, द्वात्रिंशद्योजनेषु दग्धेषु पाराञ्चिकम्। प्रवेश्यन्ते इत्यर्थः / यस्तेषां मध्ये तस्यैव प्रतिभाति तमसौ वृति, एषा तथा व्यावरणशाला। एतासु तिष्ठतां चत्वारो लघुकाः। गोणे य साणमाई, वरणे लहुगा य ज व अहिगरणं / नवरम्लहुगा आवरणम्मि, खंभतणाइं पलीवेजा ||15|| इन्धनसाला गुरुगा, आदित्ते तत्थ नासिओ दुक्खं / तत्र प्रविशतो गोश्वा (ना) दीन् यदि वारयन्ति तदा चतुर्लधुकाः, एते दुविहविराहणझुसिरे, सेसा अगणी य सागरिए॥१६१।। वारिताः सन्तो हरितकायादिविराधनारूपमधिकरणं कुर्वन्ति तन्निष्पन्नम्। इन्धनशालायां तिष्ठतां चत्वारो गुरुकाः कुत इत्याह-तत्र तृणअथ न वारयन्ति ततोऽपि चतुर्लघवः, प्रविष्टाश्च प्रज्वलदिन्धनचालनेन करीषादावादीप्ते-प्रदीप्ते सति नष्टं दुःखं दुष्करं सुचिरं च तत् तृणादि स्तम्भतृणादीनि प्रदीपयेयुः, तत्रापि गव्यूतादारभ्य द्विगुणाद्विगुणवृद्ध्या भवति / ततस्तत्र द्विधा विराधना, संयमात्मविषया, शेषासुपणितद्वात्रिंशद्योजनेषु पाराश्चिकम्। यतएतेदोषाः अतोनज्योतिः-शालायां शालादिषु भाजनविक्रयक्रयिकादिभाजनेन सागारिकः पचनशालायां स्थातव्यम्। भवेत्कारणं येन तत्रापि तिष्ठेयुः। पुनरग्निदोषो भवति। किं पुनस्तदिति चेदुच्यते एतासु द्वितीयपदे तिष्ठतां विधिमाहअद्धाण निग्गयाई, तिक्खुत्तो मग्गिऊण असतीए। पढमं तु भंडसाला, तहि सागरि नऽस्थि उभयकालं पि। गीयस्था जयणाए, वसंति तो अगणिसालाए।।१५६।। कम्मापणि निसि नत्थी, सेसकमणिंधणिं जाव।।१६।। अध्वा-महदरण्यम् ततो निर्गताः,आदिशब्दाद्-अशिवावमौदर्यादिषु शुद्धोपाश्रयालाभे प्रथमं भाण्डशालायां तिष्ठन्ति, यतस्तत्रोभयवर्तमाना विकालवेलायां ग्रामं प्राप्तास्त्रिकृत्वः-त्रीन्वारान् शुद्धां वसति कालेऽपि दिवारात्रौ सागारिको नास्ति, तदभावे कर्मशालायाम, मार्गयन्ति, यदि न प्राप्यते ततो गीतार्था यतनया अग्निशालायां वसन्ति। तदप्राप्तौ आपणिशालायामपि यतस्तत्र निशिरात्रौ सागारिको नास्ति। एतदेव स्पष्टयति तदभावे शेषासु पचनशालादिषु क्रमेण स्थातव्यं यावदिन्धनशाला। तद्यथा-प्रथमं पचनशालायाम्, ततो व्यावरणशालायाम्, तत इन्धनअद्धाण निग्गयाई, तिण्हं असई य फरुससालाए। शालायामपि। गीयत्था जयणाए, वसंति तो पचणसालाए।।१५७|| तत्र स्थितानां यतनामाहअध्वनिर्गतादयस्तिसृणां-पणितशालाभाण्डशालाकर्मशालानाम ते तत्थ संनिविट्ठा, गहिया संथारगा विहीपुट्वं / न्यतरस्याः परुषशालाया(कुम्भकारशाला) अभावे ततो गीतार्था य जागरमाणावसंति, सपक्खजयणाएँ गीयत्था॥१६३।। तनया पचनशालायां-भाजनपाकशालायां वसन्ति। इह शालात्रयग्रहणादन्याऽपि कुम्भकारशालाः तेसाधवस्तत्रोपाश्रये संनिविष्टाः सन्तः स्वाध्यायं कुर्वन्ति, विधिपूर्वम्, यथा रत्नाधिकम्, संस्तारकास्तैस्तत्र गृहीताः, ततश्च, गीतार्थाः स्वपक्षसूचितास्तासांस्वरूपमुपदर्शयितुमाह यतनां कुर्वाणाः जाग्रतः सन्तो वसन्ति तिष्ठन्तीत्यर्थः। पणिए य भंडसाला, कम्मपयणे य वावरणसालाए। कथमित्याहइंधणसाला गुरुगा, सेसासु वि हॉति चउलहुगा / / 158|| पासे तणाण सोहण, अहिसकोसक अन्नहिं नयणं। पणितशालाभाण्डशाला कर्मशाला पचनशालाव्यावरणशाला इन्धन संवरणालिंपणया,छुकारणवारणा कड्डी।।१६५|| शाला चेति। अत्र निष्कारणे इन्धनशालायां तिष्ठतां चतुर्गुरुकाः, शेषासु अग्रे पार्वे यदि तृणानि भवन्ति ततस्तेषांशोधना कर्त्तव्या, श्वापदभये पणितशालाप्रभृतिषु चतुर्लधुकाः। अनाक्रान्तिकस्तेनसंभवे अग्नेरभिष्वष्कणं कुर्वन्ति, यदितत्रोत्क्रान्तिकअथैतासामेवव्याख्यानमाह स्तेनानां संभवस्तदा तमग्निमवष्वष्कयन्ति, स्वप्तुकामा वातमन्यन्नयन्ति कोलालियावणो खलु, पणिसाला भंडसालॉजहि भंडं। बहिः संक्रामयन्तीत्यर्थः। कृते कार्य क्षारेण मल्लकेन वा तस्याग्रे संवरणकुंभारघडीकम्मे, पयणे वासासु आवासो।।१५।। माच्छादनं कर्तव्यम्। ततो यथायुष्कमनुपाल्य स्वयमेव विध्मापयति, तोसलिए वग्धरणा, अग्गीकुंड तहिं जलति निच। प्रदीपनकभयान्न च स्तम्भस्य छगणादिना लेपनं कर्त्तव्यम्। श्वा वा गौर्वा तत्थ सयंवरहेतुं, चेडाचेडी य बुज्झंति॥१६०।। यदितत्र प्रविशति ततो वा ढौकते तदा छुक्कारयति छिच्छिक्कारः कर्तव्यः / (पणितशालाव्याख्यानम् ‘पणियसाला' शब्दे पञ्चमभागे 380 पृष्ठे अथ तथापि न तिष्ठन्ति ततो निवारणा तेषां कर्त्तव्या।सहसा च दीपनके गतम् / ) भाण्डशाला यत्र घटकरकादि भाण्डजातं संगो पितमास्ते, लने कटाहैराकर्षणं कर्त्तव्यम् / यद्वा तत्प्रदीपनकं धूल्यादिना विध्याकर्मशाला-कुम्भकारघटी, यत्र कुम्भकारो घटादि भाजनादि करोती- | पवितव्यम्।