________________ वसहि 953 - अभिधानराजेन्द्रः - भाग 6 वसहि परस्परं प्रतिपक्षी, प्रतिपक्षत्वेन वा अप्कायानन्तरं साम्प्रतमग्निः प्ररूपणीयः, एष समागमसम्बन्धो द्वयोरपि सूत्रयोर्मन्तव्यः, इत्यनेन संबन्धेनायातस्य प्रथमसूत्रस्य (6) तावत् व्याख्या / सा च प्राग्वत्, नवरं सार्वरात्रिकं ज्योतिरग्निर्यत्रोपाश्रये ध्मापयेत्धातूनामनेकार्थत्वात् प्रज्वलेत्, तत्र साधुसाध्वीनां वस्तुंन कल्पते। अथ भाष्यविस्तरःदेसीभासाएँ कयं, जा बहिया सा मवे हुरत्थाओ। वंधणुलोमेण कयं, छेए परिहारपुथ्वं तु // 145|| अहव ण वारिजंतो, निकारणओ व तिण्हं व परेणं। छेयं चिय आवजे, छेयमओ पुव्वमाहंसु // 146|| गाथाद्वयमपि गतार्थम्। ज्योतिःस्वरूपं निरूपयतिदुविहो य होइ जोई, असव्वराई यसवराई या वायतगाणं लहुगा, कास अगीयत्थ सुत्तं तु // 17 // ज्योतिरनिकाय उद्दीप्तम्, तत् द्विविधम्-असार्वरात्रिकं कियतीमपि रात्रियत्प्रज्वलति, तद्विपरितसार्वरात्रिकमुभयोरपि तिष्ठतां चतुर्लघुकाः। अथ कस्य पुनरेतत्प्रायश्चित्तम्? उच्यते-अगीतार्थस्य,सूत्रं तु गीतार्थप्रवृत्तमिति उर्ध्वम्- 'नस्थि अगीयत्थो वा' इत्यारभ्य 'रमणिज्ज भिक्खगामो, छाय, तह जोइसालाए' इति पर्यन्तं भाष्यं तथैवात्र वक्तव्यम्। अथ तत्र स्थितानां दोषानुपदर्शयतिउवगरणे पडिलेहा, पमञ्जणा वा सपोरिसि मणे य। निक्खमणे य पवेसे, आपडणे चेव पडणे य / / 148 // वसतौ स्थितानामुपकरणप्रत्युपेक्षणे वसतेःप्रमार्जने आवश्यकस्य सूत्रार्थपौरुष्योर्वा करणे, 'मणे य' त्ति मनसा रागद्वेषगमने, निष्क्रमणे च प्रवेशे चङ्क्रमणे नैषेधिक्यावश्यिक्योः करणे अपनयेनैव गच्छता अणुष्वप्कायादिषु स्खलने पतनेच प्रतीते, एतेषुया तेजस्कायस्यात्मनो वा विराधना तन्निष्पन्नं प्रायश्चित्तम् / अथैत-दोषभयात्प्रतिलेखनाप्रमार्जनादि न करोति ततोऽपि प्रायश्चित्तम्। किं पुनस्तदित्यत आहपणगं लहुओ गुरुया, चउरो मासा य चउसु ठाणेसु। लहुगा गुरुगाय मणे, सेसेसु वि होति चउलहुगा // 146 / / यदिज्योतिःशालायां स्थिताः अग्निसंघट्टो मा भूदिति कृत्वा घस्त्राद्युपकरणं न प्रत्युपेक्षन्ते ततो जघन्ये पञ्चकम्, मध्यमे मासलघु, उत्कृष्ट चतुरो लघवः / वसतिं न प्रमार्जयन्ति, यद्वा-निर्गच्छन्तः प्रविशन्तो वाऽग्निविराधनाभयान्न प्रमार्जयन्ति उभयत्रापि मासलघु। आवश्यकं न कुर्वन्ति चतुर्लघु,सूत्रपौरुषीं न कुर्वन्ति मासलघु। अर्थपौरुषीं न कुर्वन्ति मासगुरु। अथैतदोषभयादुपकरणप्रत्युपेक्षणां वसतिप्रमार्जनामावश्यकसूत्रार्थपौरुष्यौ न कुर्वन्ति तत एतेषु चतुर्ध्वपि स्थानेषु प्रत्येकं चत्वारो मासलघवः / यस्तु शोभनं समजनि यदेवं प्रकाशे स्थाने स्थिता इत्येवं रागं करोति, यस्य वा सुप्रदेश निद्रा न गच्छति स यदि तत्र द्वेषं करोति तत एवं मनसा रागद्वेषकरणे यथाक्रमं चतुर्गुरवश्चतुर्लघवश्च / शेषेष्वप्यावश्यिकीनैषेधिकीकरणादिषु स्थानेषु प्रत्येकमग्निविराधनानिष्पन्न | चतुर्लघु। अमुमेवार्थ स्फुटतरमाहपेहपमजणवासग, अग्गी ताणिं अकुव्वओ जा (परि) हाणी। पोरिसिभंगे सजोई, होति मणओ रतिमरतिं वा // 150|| उपकरणप्रत्युप्रेक्षां वसतिप्रमर्जनां वासय त्ति आकारलोपादावश्यक च यदिति तदनिविराधनानिष्पन्नं चतुर्लघु, आकारलोपात् तद्दोषभयादेतानि न करोति ततः संयमपरिहाणिस्तन्निष्पन्नं सूत्रपौराषीभङ्गेमासलघु, अर्थपौरुषीभङ्गे मासगुरु, 'अभंगि' तितथाकरणे अग्निविराधना। अथसज्योतिरुपाश्रय इति मनसि रतिर्भवति तदा चतुर्गुरु, अरतिर्भवति तदा चतुर्लघु। जइ उस्सग्गे न कुणइ,तइ मासा सव्व अकरणे चउलहुगा। वंदणथुई अकरणे, मासो संडासकाईसुं // 151 / / आवश्यके यावतः कायोत्सर्गान् न करोति तावन्तो लधुमासाः। अथ सर्वमप्यावश्यकं न करोति, ततश्चतुर्लघु ! अथ वन्दनकं न ददाति स्तुतिमङ्गलं वा न करोति, ततो यावन्ति वन्दनकानि यावतीः स्तुतीर्वा न प्रयच्छति तावन्ति मासलघूनि / अथ यदि ददाति ततश्चतुर्लधु, उपवेशनसंडाशकंन प्रमार्जयतिमासलघु, अथ प्रमार्जयति ततश्चतुर्लघु। अथ निष्क्रमणादिपदेषु प्रायश्चित्तमाह। आवस्सिगानिसीहग-पमज-आसन-अकरणें इमं तु। पणगं पणगं लहु लहु, आवडणे लघुगजं वण्णं // 15 // निष्क्रामन्तो यद्यावश्विकीं न कुर्वन्ति पञ्चकम्, प्रविशन्तो नैषेधिकी न कुर्वन्ति पञ्चकम्, निर्गमप्रवेशौ कुर्वाणा न प्रमार्जयन्ति मासलघु / आवश्यकशब्दस्याकरणे मासलघु / आपतनम् यद्भूमिसंप्राप्तस्य वा जानुकूपराभ्यां प्रस्खलनम्, सर्वगात्रेण भूमौ प्रणतः द्वयोरपि चत्वारो लघुमासाः, यचापतितः यदि चात्मविराधनादि-कमापद्यते तन्निष्पन्नम्। अथवा-यचान्यदनौ प्रतापनादि करोति तदत्र द्रष्टव्यम्। तदेव दर्शयतिसेहस्स विसीयणया, ओसकविसकअन्नहिं नयणं। विज्झविऊण तुअट्टण, अहवाऽवि भवे पलीवणया॥१५३|| शैक्षस्य शीतार्तस्य चाशातना स्यात्, अग्नौ प्रताप्य स विगत-शीतमात्मानं कुर्यादितिभावः। अत्रच यावतो वारान्हस्तौ पादौ वा प्रतापयन् परावर्तयति तावन्ति चतुर्लधूनि / तथा विष्वकर्ण-शीघ्रविध्मापनार्थ ज्वलदुल्गुकानामपकर्षणम्। अवष्वष्कणंतु-तेषामेव प्रज्वलनार्थमुदीरणम्, अन्यत्र नयनं नाम शयनस्थानाभावादनेः स्थानान्तरसंक्रमणम्, तथा प्रदीपनकभयादग्निं क्षारेण धूल्या वा विध्माप्यत्वग्वर्त्तनम, एतेषु प्रत्येकं चतुर्लघुकम्। अथवा-प्रतापयतःप्रमादतः प्रदीपनकं भवेत, तत्रेदं प्रायश्चित्तम्गाउअदुगुणा दुगुणं, वत्तीसं जोयणाइ चरिमपदं। चत्तारि छच लहु गुरु, छेओ मूलं तह दुगं च / / 15 / /