________________ वसहि 943 - अमिधानराजेन्द्रः - भाग 6 वसहि तस्स असतिहीणाए, अतिरेगाए य तस्स सती॥५४॥ एतासु तिसु विवजंतीसु पढमं जुत्तप्पमाणाए ठायव्वं / तस्साऽसति हीणप्पमाणाए, तस्स असति अतिरेगप्पमाणाए ठायव्वं / तत्थ जुत्तप्पमाणाए हीणप्पमाणाए य सहस्स असंभवो, अइरित्तप्पमाणाएसद्दसंभवो। जतो भण्णतिअतिरित्ताएँ ठिताणं, इत्थी पुरिसाय विसयधम्मट्ठी। उज्चुगमणुज्जुगावा, एज्जाही तत्थिमे उज्जू // 15|| पुरिसित्थीआगमणे, आवरणे आणमादिणो दोसा। उप्पजंती जम्हा, तम्हा तु णिवारए ते उ॥५६|| अइरित्तप्पमाणाए ठिताणं इत्थीपुरिसो य विसयधम्मट्ठी तत्थागच्छेज्जा, स्त्रीपरिभोगार्थीत्यर्थः / सो पुण पुरिसो दुविहो-उज्जू, अणुजू व,आगच्छेज्जा मायावी अमायावित्ति वुत्तं भवति। अतिरित्तवसहिट्ठिताणं जइ इत्थी पुरिसो य आगच्छेजइ तो इमा सामायारी / पुरिसित्थी। गाहा / अइरित्तवसहीए, जइ इत्थी पुरिसोय आगच्छंति तो वारेयव्वा। अह ण वारेति तो चउगुरुं आणादिणो य दोसा भवन्ति / तम्हा दोसपरिहरणत्थं ता णि वारेयव्वाणि। तत्थिमो ‘उजु' ति अस्य व्याख्याअम्हे मो आदेसा, रत्तिं वत्था पभाएं गच्छामो। एसाय मज्झ मजा, पुट्ठोऽपुट्ठो व सो उज्जू / / 57 / / जो सो इत्थिसहितो पुरिसो आगओ एवं भणेजा अम्हे मो आदेसा, पाहुण त्ति वुत्तं भवति। इह वसहीए रत्तिं वसिउं पभाए गच्छिस्सामो। एसा य इत्थिया मज्झं भज्जा भवति, एवं पुच्छितो वा अपुच्छिओ वा कहेला सह रात्रौ विरहिते अप्पगासे वसिउंन युजतेत्यर्थ। इय अणुलोमेण तेसिं, चउकभयणा अणिच्छमाणेहिं। णिग्गमणपुटवदिहे, ठाणं रुक्खस्स वा हेट्ठा // 60 / / इय-एवं अणुलोमेण अणुण्णवणाएण वण्णति तेसिं कीरइ पण्णविजंता वि जति णेच्छंति णिग्गंतुं तदा चउक्कभयणाचउभंगो कजति / पुरिसो भद्दगो इत्थी विभदिया। एवं चउभंगो जंतत्थ भद्दतरं तं अणुलोमिज्जति। जइ निगच्छति तो रमणिज्जं / अहं बितियततियभंगेसु एगतरग्गाहतो अणिग्गंताणं,चउत्थं उभयतो अभद्रत्वात् अणिग्गच्छंताणं णिम्गमण वा साहूणं, पुव्यदिढे त्तिजं पुव्वदिट्ठसुण्णघराति तत्थ ठायंति। सुण्णघराऽभावओ गामबहिया रुक्खहेट्ठा वि ठायंति, ण य तत्थ इत्थिसंसत्ताए चिट्ठति। अह बहिया इमे दोसापुढवी-ओस सजोती, हरिततसा-तेणउवधि-वासंवा। सावयसरीरतेणग, फरसादी जाव ववहारे॥६१।। बहिया गामस्स रुक्खहेट्ठाओ आगासेवा सचित्तपुढवीओसा वा पडति, अण्णा वा सजोतिया वसही अस्थि, हरियकाओ वा तस्स वाधणा, तहा वितेसुठायंति,ण तेहिं सह वसंते। अहवा-बहिता उवहितेणा, वासंवा पडति, सीहादिसावयभयं वा, सरीरतेणा वा अस्थि, अण्णाय णत्थि वसही, ताहेण बहिया वसंति तत्थेव वसंति। फरुसवयणेहिं णिट्ठरा वेति जा ववहारो वितेण समंण कजति। एवं वा विहाति। अम्हे दाणि विसहिमो, इङ्किमपुत्तबलेवं ण सहेजा। णीहि अणंते बंधणे, उवद्विते सिरिघराहरणं // 6 // साहू भणंति-अम्हे खमासीला इदाणी विविहं विशिष्टं वा सहेमो विसहिमो / जो तत्थ आगारवं साहू सो दाइजति / इमो साहू कुमारपव्वतितो साहस्सजोहीवा मा ते पंतो वट्टइ इड्डिपुत्तो वा राजादीत्यर्थः। बलवं-सहस्रयोधी असहमाणो रोसा बलाणीणेहि ति। ततोवरं सयंचेव णिग्गतो जति णिग्गतो तो लट्ठ / अह ण णीति तो सव्वे वा साहू एगो वा बलवंतं बंधति। इत्थी विजइतडफडेति तो सा वि वज्जति। उवट्ठिएति गोसे मुक्काणि राउले करणे उवट्टिताणि। तत्थ कारणियाण ववहारो दिजति / सिरिघराहरणदिट्ठतेण-जइ रण्णो सिरिघररयणा अवहरंतो चोरो गहितो तो से तुज्झे के दंड पयत्थह ? ते भणंतिसिरसे घेप्पति, सूलाएवा भिज्जइ। साहू भणति-अम्ह विएस रयणावहारं अव्वावातिओ मुहो मुक्को बंधणेणा केई भणंति के तुज्झ रतणा? साहू भणंति-णाणादी। कहं तेसिं अवहारो ? अणायारपडिसेवणातो अवध्यानगमनेनेत्यर्थः / गतो उज्जू। इदाणी अणुल्लू भण्णतिअम्हे मो आएसा, ममेस, भगिणी तु वदति तु अणुजू। वसिया गच्छीहामो, रत्तिं आरद्धनिच्छुभणं // 63|| ताए घंधसालाए ठिताणं स इत्थी पुरिसो आगतो भणति-अम्हे मो आदेसा पाहुणा / एषा म स्त्री भगिनीन भार्या एवं ब्रवीति अणुज्जू / इह वसित्ता रत्ति पभाए गमिस्सामो / एवं सो अणुकूलत्थं से णट्ठिओ अहवा इमो उज्जूअण्णो वि होति उज्जू, सम्भावेणेव तस्स सा भगिणी। तं पि हु भणंति चित्ते, इत्थी वजा किमु सचेट्ठा / / 58|| अण्णो त्ति अणेण पगारेण उज्जूभवति-सो वि पुच्छिओ वा अपुच्छिओ वा भणति / एस मे इत्थिगा भगिणी भवति / सा य तत्थ परमत्थेणेव भगिणी सभाएणेत्ति वुत्तं भवति / तं पिहु त्ति तदिति तं भगिनीवादिनं बुवन्ति-अम्हं चित्तकम्मे वि लिहिया इत्थी वजणिज्जा किं पुण जा सचेयणा / तो तुमवि उवागच्छाहि। अपिः पदार्थसंभावने। किं संभावयति यदि भगिनोवादिनं एवं ब्रवीति किमिति भार्यावादिनं हुर्यस्मादित्यर्थः। / म भज्जावादी भण्णति। ण वट्टए अम्हं सह निहत्थेहिं वसिउं! किंचवंभवतीए पुरतो, किह मोहिह पत्तमादिसरिसाणं / ण वि भइणीई जुज्जति, रत्तिं विहरम्मि संवासो // 56 // बंभव्वतं धरैतिजे ते बंभव्वती। ताण पुरओ अग्गउत्ति वुत्तं भवति। कह केणप्पगारेण मोहिह-अणायारंपडिसेविस्सहा प्रायसो पिता पुत्रस्याग्रतो न अनाचार सेवते भाउं वा। अहवा आदि त्ति आदि-सदाओ भाउं माउं पिउं वा। एवं तुमं पि पुत्तमादिसरिसाणं पुरतो कहं अणायारं पडिसेवसीत्यर्थः / जो णिवादी सो एवं पण्णविनति-ण वित्ति पच्छद्धं, भगिन्या पाय