________________ वसहि 642- अभिधानराजेन्द्रः - भाग 6 वसहि गेलण्णउत्तमढे,चरित्तऽमज्झाइए असती॥१६२॥ उत्तमट्ठपडिवण्णओ साहू अण्णा य वसही ण लब्भति, जा य लब्भति सा उत्तमट्ठपडिवण्णाण पाउग्गा न भवति,चरित्तदोसो वा अण्णासुक्सहीसु असिवमत्थि, अण्णा वसही वाहिं च असिवा तेण गच्छंति,अण्णं वा मासकप्पपाउरगं खेत्तंणऽस्थि। गाहाआलंबणे विसुद्धे, सत्तदुर्ग परिहरिज्ज जतणाए। आसज्जतु परिभोग, जतणा पडिसेवणं कमेणं // 163|| आलंबणं कारणं विशुद्धे स्पष्ट कारणेत्यर्थः। 'सत्तदुगं' मूलगुणा पट्ठि- | वंशादि सत्त, उत्तरगुणा विवंसगादि सत्त एतो व सत्तगा। परिहरणा णाम परिभुज्जे जयणाए एगगपरिहाणीए। जहा मासलहुगादिपत्तो कारणं पुण आसज्ज पङिसेहिय वसहीसु परिभोग काउकामो अप्पबहुयजयणाए पणगपरिहाणीए जाहे चउगुरुं पत्तो ताहे इमं अप्पबहुए य। गाहाएगा मूलगुणेहिँ तु, अविसुद्धा इत्थिसारियो बितिया। तुल्ला दो पुण वसही, कारणे कहि तत्थ वसितव्वं / / 164|| एगा मूलगुणेहिं असुद्धा, अवरा सुद्धा इत्थिपडिबद्धा। दोसुय चउगुरूं, कहिं ठाओ एत्थ भण्णति।। गाहाकम्मपसंगडणवत्था, अणुण्णदोसा व ते य समतीता। कितिकरणभुत्तमुत्ते, संकातिपरीयणेगविधा / / 16 / / आहाकम्मिया सज्जपरिभोगे आहाकम्मपसङ्गो कतो भवति। परिभुंजति त्ति पुणो करेति एवं पसङ्गः। एगेण आयरिएण एपा आहाकम्मा सेज्जा परिभुत्ता, अण्णे वि परिभुज्जंति त्ति अणवत्था कता भवति। परिभुंजतेण य पाणिवहे अणुण्णा कया भवति। एते उक्ता दोषाः। एते साम्प्रतं अतिक्रान्ता भवन्ति / इत्तरीणाम-इत्थीपडिबद्धाए भुत्तभोगीण कितिकरणं, अभुत्तमादीण कोउपडिगमणादी दोसा। गिहीणयसंकाएते एत्थ ठिया णूणं पडिसे-वंति। संकिते वा णिस्संकिए मूलं / इत्थि सागारिए एवं अणेगे दोसा भवन्ति। तम्हा आहाकम्मए ठायंति। गाहाअथवा गुरुस्स दोसा, कम्मे इत्तरिऍ होति सम्वेसिं। जतिणो तवोवणेसुं, वसंति लोए य परिवातो।।१६६।। आहाकम्मवसहीए गुरुस्स चेव पच्छित्तं; ण सेसाणं / जतो भणितंकस्सेयं पच्छित्तं गणिणो इत्तरीए इत्थीसोगारियाए सव्वसाहूण संति मरणादिया दोसा। लोगे य परिवातो। साहू तवोवणे वसंति / अतिशयवचनम्। गाहा-- अथवा पुरिसाइण्णा, णातायारे यपुरिस बालासु। पटवुडासु य नातिसु,णंगं वजिज्जए ऑहाकम्मं // 167 / / जा इत्थी सागारी य सा पुरिसाइण्णा-पुरिसबहुला इत्यर्थः / ते वि पुरिसा णाताधारा-सीलवंतः। इत्थिया वाविसीलवती उभए पुरिसा ते। अथवा ताओ इत्थियाओ बालाअपत्तजोव्वणा अतीव वुड्डा / अथवा तरुणीओ वि तेसिं साहूणं णालबद्धा / अङ्गं माओ एरिसो आहाकम्म वजिज्जति ण इति सागारियं / यतश्चैवं / गाहातम्हा सव्वाऽणुण्णा, सव्वणिसेहोयणऽत्थि समयम्मि। आयव्वयं तुलेजा, लामाकंखिज्ज वाणियओ॥१६॥ तस्मात्कारणादेकस्य वस्तुनःसर्वथा-सर्वत्र सर्वकालमनुज्ञेतिन भवति, नापि प्रतिषेधः। किंतु आयव्ययं तुलयेत्। यत्र बहुतर-गुणप्राप्तिस्तद्भजन्ते वाणिजवत्। गाहादव्वपडिबद्ध एवं, जावंतियमाइगासु भइयव्वा। अप्याण अप्पकालं, हेट्ठाओ मा अणुच्चम्मि॥१६॥ एवं दव्वपडिबद्धसिज्जा जावंतियमातिसु सेज्जासु अप्पबहुत्तेण भइयव्वा / जत्थ अप्पतरा दोसा तत्थ ठायव्वा / अहवा अप्पा ते साहू अप्पंच कालं अच्छिओकामताहोदव्यपडिबद्धाएठायंतिनजावंतियासु / नि० चू०५ उ० मूलोत्तरगुणशद्धिमाहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेजा, असंजए भिक्खुपडियाए खुडियाओ दुवारियाओ,महल्लियाओ कुज्जा, जहा पिंडेसणाए०जाव संथारगं संथारेज्जा, बहिया वा णिणक्खु तहप्पगारे उवस्सए अपुरिसंतरकडे नो ठाणं०३ अह पुणेवं पुरिसंतरकडेजाव आसेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव० जाव चेइज्जा। (सू०-६५४) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्तद्यथा-असंयतो-गृहस्थः साधुप्रतिज्ञय लघुद्वारं प्रतिश्रयं महाद्वारंविदध्यात्, तत्रैवंभूते पुरुषान्तरस्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति। अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि (वसतिः) पुरुषान्तरस्वीकृतादिका कल्पते, मूल-गुणदुष्टातुपुरुषान्तरस्वीकृताऽपिन कल्पते। ते चामी मूलगुण-दोषा:-'पट्ठी वंसो दो धारणाउ चत्तारिमूलवेलीओ' एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदृष्टा। आचा०२ श्र० १चू० 210130 / (अविधिप्रमार्जने दोषाः 'पडिलेहणा' शब्दे पञ्चमभागे 354 पृष्ठे दर्शिताः।) 'अइरित्ताए चउप्पत्ता सद्देति दारं' प्राप्तम्, अस्य व्याख्याजुत्तप्पमाणअतिरे-गहीणमाणादि तिविधसंधातु। अप्फुण्णमाणफुण्णा, संबाधा चेव णायव्वा / / 53|| वसही तिविहा जुत्तप्पमाणा, अतिरित्तप्पमाणा, जा साधूहि संथारगप्पमाणं गेण्हमाणेहिं अप्फुण्णा वावित्ति वुत्तं भवति सा जुत्तप्पमाणा, जा अमाणफुण्णा सा अतिरेगा, जत्थ संबाहाए ठायंति सा हीणप्पमाणा णायव्या। तीसुं वि वज्जवीसुं, जुत्तपमाणा य कप्पती ठाउं।