________________ वसहि 644 - अभिधानराजेन्द्रः - भाग 6 वसहि रत्तिं आरद्धेति रत्तिं सो इत्थियं पडिसेविउमारद्धो, तो वारिज्जति। तह वि अट्ठायमाणे णिच्छुभणं पूर्ववत्। णिच्छुभंतो वा रुट्ठो। आवरितो कम्मेहि, सत्तू इव उडिओ थरथरंतो। मुंचति अ में डियाओ, एकेक मे ति णिग्गमणं // 64 / / आवरिओ-प्रच्छादितः, क्रियत इति कर्म-ज्ञानावरणादि, अहितं करोति, कर्मणा प्रच्छादितत्वात्। कथं जेन सो साहूणं उवरिं सत्तू इव उद्वितोरोसेण थरथरतो-कंपयन्तेत्यर्थः। वावित-जोगेणं मुंचतिभेंडिया-- उक्कोडिओ पोक्काउ त्ति वुत्तं भवति 'भे'-युष्माकं एकैकं व्यापादयामीत्यर्थः। एवं तम्मि विरुद्धेणिग्गमणं तह चेव उ,णिद्दोससदोसणिग्गमे जतणा। सज्झाए झाणे वा, आवरणे सहकरणे य॥६५॥ णिग्गमओणंताओवसहीओ तह चेवजहा पुव्वं भणियं। जतितेबहिया णिद्दोसं अह सदोसं अतो अणिग्गमा तत्थेवऽच्छंता जयणाए अच्छंति। का जयणा ?सज्झाए पच्छद्धं पूर्ववत् कंठं / एवं पि जयंताणं कस्सवि कामोदओ भवेज्जा / ओइण्णे य इमं कुना। कोऊहलं व गमणं, सिंगारे कुडछिडकरणे या दिहे परिणयकरणे, भिक्खुणे मूलं दुवे इतरे // 66|| लहुओ लहुया गुरुगा, छलहु छग्गुरुयमेव छेदो य। करकम्मस्स तु करणे, भिक्खुणों मूलं दुवे तत्थ // 67 / / दो विगाहाओ जुगवं गच्छंति। कोऊहलं से उप्पण्णं कहमणायारं सेवंति त्ति। एत्थ मासलहू! अह से अभिप्पाओ उप्पज्जति, आसण्णे गंतुं सुणेति अचलमाणस्स मासगुरुं गमणं ति पदभेदे कए चउलहुअं। सिंगारसद्दे कुडकडतरे सुणेमाणस्स चउगुरुं। करणादि कुड्डुछिडुकरणे छलहुं / तेण छिड्डण अणायारं सेवमाणा दिवा छग्गुरुं। करकम्मं करेमि त्ति परिणते छेदो / आरूढत्तो करकम्मं करेउं मूलं भिक्खुणो भवति / दुवे त्ति अत्तिसेगायरिया तेसिं इयरे त्ति अणवट्ठ-पारंचिया अंतपायच्छित्ता भवंति / हेट्टा एक्ककं हुस्सति।अहवा-कोउआदिसु सत्तसुपदेसुमासगुरूं विवञ्जित्ता, मासलहुगादि जहासंखं देया 1 सेसं तहेव कंठ। सीसो पुच्छति कहं साहू जयमाणो एवं अज्जेति। भण्णतिवडपादवउम्मूलण-तिक्खमिव विज्जले वि वचंतो। सद्देहि हीरमाणो, कम्मस्स समजणं कुणति // 6 // जहा वडपादपो अणेगमूलपडिबद्धो वि णदीसलिलवेगेणं उम्मूलिज्जति, एवं साहू वि / णदीपूरेण वा तिक्खेण कयपयत्तो वि जहा हरिजति / विगतं जलं विज्जलं सिढिलकर्दमेत्यर्थः, तत्थ कयपयत्तो वि वचंतो पडति, एवं साहू वि सद्देहिं पच्छद्धविसयसद्देहिं भावे हीरमाणे कम्मोवज्जणं करोति। तत एक अतिरित्तवसहीए त्तिगतं। नि०चू०१ उ०। (7) पिण्डादिषु वसतिदोषानाहउवस्सयस्स अंतोवगडाए पिंडए वालोयए वा खीरं वा दहिवा सप्पिं वा नवणीए वा तेल्ले वा फाणियं वा पूर्व वा सकुली वा सिहि (ह) रिणी वा उक्खिन्नाणि वा विक्खिन्नाणि विइकिन्नाणि वा विप्पइन्नाणि वा, नो कप्पइ निग्गन्थाण वा निग्गंथीण वा अहालंदमवि वत्थए।।८|| अथाऽस्य सूत्रस्य कः सम्बन्ध इत्याहदेहोवहीण डाहो, तदन्नसंघट्टणा य जोतिम्मि। संगालचरणडाहो, एसो पिंडस्सुवग्घाओ।।१८२२॥ तेन शैक्षेण अन्येन वा श्वगवादिना ज्योतिषः संघट्टने कृते देहस्य वा उपधेर्वा दाहो भवतीति पूर्वसूत्रे उक्तम्, अत्रापि पिण्डादि-युक्तोपाश्रये स्थितस्य साङ्गारं सरागं 'रागेण सइंगाले' ति वचनात्। पिण्डादिकं समुद्विशतश्वरणस्य दाहो भवतीत्येष पिण्डसूत्रस्य पूर्वसूत्रेण वा सहोपोद्धातःसंम्बन्धः,अनेन सम्बन्धेनायातस्यास्य (8) सूत्रस्य व्याख्या-उपाश्रयस्यान्तर्वगडायां पिण्डको वा लोच-को वा क्षीरं वा दधि वा नवनीतं वा सप्पिर्वा तैलं वा फाणितं वा पूपो वा शष्कुलिका वा शिखरिणी वा एतानि उत्क्षिप्तानि वा व्यतिकीर्णानि वा विकीर्णानि वा भवेयुः नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुमिति सूत्रार्थः। (पिण्डविषयः 'पिंड' शब्दे पञ्चमभागे 110 पृष्ठे गतः1) अथ भाष्यम्पूवो अ उल्लखलं, वुट्टगुलो फाणियं तु दविओ वा। सकुलियाई सुकं, तु खज्जगं सूयि सव्वं / / 183|| पूपः-खाद्यकविशेषः, तद्ग्रहणेन लपनश्रीप्रभृतिकं सर्वमप्या-खाद्यकं गृहीतम्। वुट्टगुलो त्ति' आर्द्रगुडः द्रविकपिण्डगुड एवपानीये तद्भावितः, एतदुभयमपि फाणितमुच्यते, शष्कुलिग्रहणेन मोदकादिकं सर्वमपि शुष्कखाद्यकं सूचितम्। जा दहिसरम्मि गालिय, गुलेण चउजायसुगयसंभारा। कूरम्मि छुन्भमाणी, बंधति सिहरं सिहिरिणी उ||१४|| दध्ना शरे गालितेनगुडेन या निष्पन्ना अपरं च चतुर्जातकसुकृतसंभारा एलात्वक्तमालपत्रनागकेशराख्यैश्चतुर्भिर्गन्धद्रव्यैराधिक्येनोपजनितवासा कूरमध्ये प्रक्षिप्यमाणा शिखरं बध्नाति सा शिखरिणीत्युच्यते, उत्क्षिप्तादिपदव्याख्या प्राग्वत्। __ अर्थतेषु तिष्ठतां प्रायश्चित्तमाहपिंडाई आइन्ने, निग्गन्थाणं न कप्पई वासो। चउरो य अणुग्घाया, तत्थ वि आणाइणो दोसा / / 18 / / पिण्डादिभिः शिखरिणीपर्यन्तैराकीपणे प्रतिश्रये निर्ग्रन्थानामुपलक्षणत्वानिर्ग्रन्थीनां च न कल्पते वासः / अथ तिष्ठन्ति ततश्चत्यारोऽनुद्धाता मासाः, तत्राप्याज्ञादयो दोषा मन्तव्याः। चउरो विसेसिया वा,दोण्ह वि वग्गाण ठायमाणाणं / अहवा चउगुरुगाई, नायव्वाछेयपजंता॥१८६|| अथवा द्वयोरपि निर्ग्रन्थनिर्ग्रन्थीवर्गयोस्तत्र तिष्ठतोश्चतुर्गुरुकास्तपःकालविशेषिताः। तद्यथा-भिक्षोश्चतुर्गुरुकं तपसा कालेनच, लघुवृषभस्य कालगुरु , उपाध्यायस्य तपोगुरु, आचार्यस्य तपसा कालेन गुरुकम्। एवं भिक्षुणीप्रभृतीनामपि मन्तव्यम् / अथवा-चतुर्गुरुकमादौ कृत्वा छेदपर्यन्ता चतुण्णमपि यथाक्रमंशोधितिव्या।