________________ वसहि 936 - अभिधानराजेन्द्रः - भाग 6 वसहि गृहस्थादिसंसक्तप्रत्यपायाश्च चिन्त्यन्ते, तथा द्वितीयोद्देशके शौचवादि- | दोषा बहुप्रकाराः शय्याविवेकश्चत्यागश्चप्रतिपाद्यत इत्ययमर्थाधिकारः। तइए जयंतछलणा, सज्झायस्सऽणुवरोहि जइयव्वं / समविसमाईएसु य, समणेणं निज्जरवाए 3 // 30 // तृतीयोद्देशके यतमानस्योद्रमादिदोषपरिहारिणः साधोर्या छलना स्यात् तत्परिहारे यतितव्यम् / तथा स्वाध्यायानुपरोधिनी समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्था तव्यमित्ययमर्थाधिकारः / आचा० २श्रु०१चू०२ अ०१उ० (2) साण्ड सपरिकर्माणमुपाश्रयं न मार्गयेत्। से भिक्खु वा भिक्खुणी वा अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामवाजाव रायहाणिं वा, से जं पुण उवस्सयं जाणिज्जा, सअंडंजाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिजं वा निसीहियं वा चेइज्जा / / से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणिज्जा अप्पंडं०जाव अप्पसंताणयं तहप्पगारे उवस्सएपडिलेहित्ता पमजित्ता ताओ संजयामेव ठाणं वा०३ चेइज्जा। (सू०६५४) स भिक्षुः उपाश्रयम्-वसतिमेषितुं यद्यभिकाक्षेत्ततो ग्रामादिकमनुप्रविशेत, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विद-ध्यादिति दर्शयति सुगमम्, न वरम्, स्थान-कायोत्सर्गःशय्या-संस्तारकः निषीधिकास्वध्यायभूमिः 'णो चेइज' त्ति नो चेतयेत्-नो कुर्यादित्यर्थः / एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति। (3) सम्प्रति प्रतिश्रयगतानुद्रमादिदोषान् बिभणिषुराह-- से जं पुण उवस्सयं जाणेज्जा अस्सि पडियाए एणं साहम्मियं समुहिस्स पाणाइं०४ समारम्भ समुहिस्स कीयं पामिचं अच्छिचं अणिसट्टे अमिहडं आहटु चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वाजाव अणासेविते वा णो ठाणं वाचेइजा एवं बहवे साहम्मिया एगं साहिम्मिणं बहवे साहम्मिणीओ।।से भिक्खू वा भिक्खुण वा से जं पुण उवस्सयं जाणेजा बहवे समणमाहणअतिहिकिविणवणीमए पगणिय 2 समुहिस्स तं चेव भाणियव्वं // से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा बहवे समणमाहणअतिहिकिवणवणीमए पगणिय 2 अस्सि पडियाए एगं साहम्मियं ससुहिस्स पाणाइ ४०जाव चेतेइ, तहप्पगारे उवस्सए अपुरिसंतरकडे ३०जाव अणासेविए णो ठाणं वा०३चेइज्जा०,३ अह पुणेवं जाणेजा पुरिसंतरकडे जाव सेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव चेतेजा। (सू०६४४) सः-भावभिक्षुर्यत् पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सि पडियाए' त्ति एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञायोतिश्य प्राण्युपमदर्ने साधुप्रतिश्रयं क्वचिच्छ्राद्धः कुर्यादिति / एतदेव दर्शयति--एकं साधर्मिकं साधुमहत्प्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य-प्रतिज्ञाय प्राणिनः समारभ्य प्रतिश्रयार्थमुपमर्च प्रतिश्रयं कुर्यात, तथा--तमेव साधु सम्यगुद्दिश्य क्रीतं मूल्येनावाप्तम्, तथा--'पामिच्च' ति अन्यस्मादुच्छिन्नं गृहीतम् 'आच्छेज्ज' त्ति आच्छेद्यमिति भृत्यादेबलादाच्छिद्य गृहीतम्। अनिसृष्टं स्वामिनाऽनुत्सङ्कलितम्।अभ्याहृतम्-निष्पन्नमेवान्यतः समानीतम्। एवं भूतं प्रतिश्रयम् / आहृत्य-उपेत्य 'चेएइ' त्ति साधवे ददाति तथा प्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादिन विदध्यादिति। एवं बहुवचनसूत्रमपि नेयम् / तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति। आचा०२ श्रु०१चू०२ अ०१ उ०। (5) औद्देशिकी शय्यां न गृह्णीयात्जे भिक्खू उद्दिसियं सेज्जं अणुपविसति अणुपविसंतं वा साइजइ॥६३॥ उद्दिश्य कृता औद्देसिका उवागच्छति प्रविसति तस्स मासलहुँ। गाहाओहेण विभागेण य, दुविहा उद्देसिया भवे सिज्जा। ओहेणेव तियाणं, वारसभेदे विभागम्मि॥११८|| ओही संखेवो अविसेसियं समणाणं वा माहणाणं वाण णिदिसति, एवं वा अविसेसेति, पञ्चण्हं वाजणाण अत्ताए कता, पविट्ठाजा भवन्ति ताहे जो अणेगेण णातिकतो पविसति तस्स कप्पति। एसा हुउद्देसिया। वारसभेया विभागे भवन्तिजामातियमंडवओ, रसवति रसालआवणगिहादी। परिभोगमपरिभोगे, चउण्हऽट्ठा कोइ संकप्पे // 11 // जामातियणिमित्तं कायमाणं मंडवो कतो आसी, भत्ते वा रसवती कता आसी, रहवाएवा साला कता आसी, ववहरणट्ठा वा आवणो कतो आसी, अप्पणो वा गिहं कतं आसी, अप्पणा परिभूतं अपरिभूतं वा अप्पणो णिरुवभोजि भूयं ण भुंजंति।। इमेसिं चउण्ह / गाहाउद्देसगा समुद्दे-सगा य आदेस तह समादेसा। एमेव कामचउरो, कम्मम्मि वि होति चत्तारि॥१२०॥ एयस्स इमं वक्खाणं / गाहाजावंतियमुद्देसा,पासंडाणं भवे समुद्देसा। समणाण नु आदेसा, निग्गंथाणं समादेसा॥१२१|| आचंडाला जावंतियं उद्देस भण्णति, सामण्णेणं पासंडीण समुद्देस भण्णति, समणा णिगंथसक्कतावसगेरुयआजीवा एतेसिं उद्दिढ आदेसं भण्णति। णिगंथा-साहू, तेसिं उद्दिष्टुं समादेसं भण्णति। कडेतिएते थेव चतुरो भंगा। इमं विसेसलक्खणं / गाहासडितपडिताण करणं, कुडुकडादीण संजतऽट्ठाए। एमादि कडं कम्म, तुभं जं पुणो कुणति / / 12 / / कुडकडातीणं सडियं संजयट्ठा करोति, कुडकडातीणं पडियं संजयट्ठा करेति, कुड्डकडातीणं खंडपडियंसंजयट्ठा करेति आदिग्गहणेणं छावणथू