________________ वसण 938- अमिधानराजेन्द्रः - भाग 6 वसहि - प्राज्यैः पातनभैषज्यैः, स कृतैरपि नाऽपतत्॥६॥ वसभकरण-न०(वृषभकरण) वृषभमुद्दिश्य यत्र किञ्चित् क्रियते तादृशे जातश्च वैरिवद् दृष्ट्वा, दास्याश्छर्दितुमर्पितः। स्थाने, आचा०२ श्रु०२ चू०३ अ०॥ स दृष्ट्वाऽऽनीय पित्रातु, दास्याः कस्याश्चिदर्पितः / / 7 / / वसभक्खेत्त-न०(वृषभक्षेत्र) वर्षासु साऽऽचार्यगणावच्छेदकगच्छ-- अविज्ञातं जनन्या तं,जनकोऽवर्द्धयत्सुतम्। त्रयावासभूते क्षेत्रे, नि०चू०१७ उ० (तत्र वृषभक्षेत्रं द्विविधमिति, 'खेत्त' महीयान् राजललितो, गङ्गदत्तस्तु कन्यसः / / 8 / / शब्दे तृतीयभागे७६२ पृष्ठे गतम्।) सुखादिकादिकं ज्यायान, यत्किंचिल्लभते ततः। वसभग्गाम-पुं०(वृषभग्राम) तादृशे वृषभावासे, समयपरिभाषिते ग्रामे, विश्राणयति तस्यापि, भागं भ्रातुः कनीयसः / / 6 / / वर्षासु एकविंशतिर्जना उपलक्षणत्वादृतुबद्धे पञ्चदश जना यत्र जधन्येन तं विज्ञाय कुतोऽप्यम्बा, दृष्टा हन्ति यथा तथा। संस्तरन्ति स वृषभग्राम उच्यते। उत्कर्षतस्तु द्वयोरपिकालयोत्रिंश त्सहस्रसंख्याको गच्छो यत्र संस्तरति।०३ उ०। (गाथा 'उग्गह' शब्दे अन्यदेन्द्रमहे जाते, भुजाने स्वजने जने||१०|| द्वितीयभागे७१३ पृष्ठे गता।) पित्राऽऽनीय निवेश्याऽध-स्तुल्यं यावत्स भोज्यते। वसम(ह)वाहण-पुं०(वृषभवाहन) गोवाहने ईशानेन्द्रे, जं०२ वक्ष० सा तावत्प्रेक्ष्य वृत्ताऽथ, केशेष्वाकर्षति स्म तम् / / 11 / / वसभ(ह)वीहि-स्त्री०(वृषभवीथि) ज्योतिषप्रसिद्धेशुक्रादिमहाग्रहाणां चपेटाद्यैस्ताडयित्वा-शक्षिपच्छन्दनिकान्तरे। सञ्चरणयोग्ये आकाशमार्गे ,स्था०६ ठा०३ उ०। नीत्वाऽन्यत्रादत्सोऽथ, स्नानं तातेन कारितः / / 12 / / वसमा(हाणुगत्त-न०(वृषभानुगत्व) वृषभस्य स्वस्थानानुगतकल्पे, तदा च तत्र भिक्षार्थ मेकःसाधुःसमाययौ। सत्वे,नि०यू०२३० श्रेष्ठी पप्रच्छतं मातुः, पुत्रोऽनिष्टःप्रभो? भवेत्।।१३।। वसमाणुजाय-पुं०(वृषभानुजात) अनुजातशब्दः सदृशवचनोवृषभस्यामुनिरुवाच नुजातः-सदृशो वृषभानुजातः। वृषभाकारेण चन्द्रसूर्य-नक्षत्राणि यस्मिन् यं दृष्ट्वा वर्द्धते कोपः, स्नेहश्च परिहीयते। योगे एव तिष्ठन्ति, तादृशे योगे, सू०प्र०१२ पाहु०॥ स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः // 14|| वसभी-स्त्री०(वृषभी) अभिषेकायाम, नि०चू० 15 उ०/ यं दृष्ट्वा वर्द्धते स्नेहः, क्रोधश्च परिहीयते। वसमुद्ध-(देशी) काके, देवना०७वर्ग 46 गाथा। स विज्ञेयो मनुष्येण,एष मे पूर्दबान्धवः।।१५।। वसमाण-त्रि०(वसत्) मासकल्पविहारिणि, आचा०२श्रु०१चू०१ अ०४ ततः श्रेष्ठी तमाहैवं, दीक्षस्वामुंसुतं मम! उ०। नि०चू०वसमाणे उडुबद्धिए अट्टमासे वासावासं व णवमए य नीतस्तेन गुरूपान्तं, गुरुभिः सोऽथ दीक्षितः॥१६॥ णवविहविहारेतो वसमाणो भण्णति। नि०चू०२उ०। वास्तव्ये, आचा०२ समागत्य ततः सद्यः,पार्श्वे तस्यैव सद्गुरोः। श्रु०१ चू०१ अ०११ उ०। ज्यायानपि प्रवद्राज, भ्रातृस्नेहानुरागतः // 17|| वसल-(देशी) दीर्घ, देवना०७ वर्ग 33 गाथा। जातौ साधू ततस्तौ द्रौ, तपोनिष्ठौ क्रियापरौ। वसवत्ति-त्रि०(वशवर्तिन) आत्मवशं वर्तितुं शीलमस्येति वशवर्ती / कृशयन्तौ भवं स्वंच, व्यदुषातामनिश्रया!|१५|| वशेन्द्रिये, सूत्र०१ श्रु०१अ०३ उ०। इतस्तपःप्रभावेन, भूयांसं भाविजन्मनि। वसह-पुं०(वृषभ) वृषभे, "उक्खा वसहाय वच्छाणा" पाइ०ना०१५१ जगदानन्दन इति, निदानं विदधे लघुः / / 16 / / गाथा। गत्वाऽथ त्रिदिवं पश्चा-निदानी वसुदेवसूः। वसहि-स्त्री०(वसति) "वितस्ति-वसति-भरत-कातर-मातुलिड्ने नवमो वासुदेवोऽभू-द्रलदेवोऽपरः पुनः॥२०॥" हः" ||1214|| इति तस्यहःचा प्रश्ना निवासे, अनु०। स्थाने, आ०क०१अ01 आव०ा आ०म०) स्था० १ठा आवासस्थाने, ज्ञा०१ श्रु०१५अ० निलये,ग्रामे,जीता वसणपत्त-त्रि०(व्यसनप्राप्त) इन्द्रियपरायत्तताक्रोडीकृतत्वेनोन्मादं वा उपाश्रये, बृ०२ उ० (तत्रोपाश्रय-निक्षेपः उवस्सय' शब्दे द्वितीयभागे प्राप्ते,दर्श०३ तत्त्व। अनु० 1047 पृष्ठे उक्तः।) वसणभूय-त्रि०(व्यसनभूत) आपद्भूते, भ०३श०७ उ०। (1) इह यथा याद्गुपाश्रय आश्रयणीयस्तथोच्यतेवसणविणास-पुं०(वृषणविनाश) वक्तिकरणे,स०) सर्वोऽपि शय्याविषयः, इत्युद्देशार्थाधिकारप्रतिपादनाय वसणसेल-पुं०(व्यसनशैल) कष्टपर्वते, अष्ट०२२ अष्टO1 . नियुक्तिकृदाहवसणि(ण)-त्रि०(व्यसनिन्) सप्टानां व्यसनानामन्यतरेण व्यसनेन युक्ते, सव्वे विय सिजविसो-हिकारगा तह वि अस्थि उ विसेसो। बृ० १उ०२ प्रक०। उद्देसे उद्देसे, वुच्छामि समासओ किंचि॥३०२।। वसधि-स्त्री०(वसति) वसन्ति साधवोऽस्यामिति वसतिः। उपाश्रये, बृ०२ सर्वेऽपि-त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि उ०। आचा प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति। वसभ(ह)-पुं०(वृषभ) वृषम् पुण्यं तेनभातीति, वृषभः। संथालागीतार्थे, एतदेवाहबृ०३ उ०। आव० कल्पनागृहीतवसतिनिवासिनि यतिजने, ध०३ उग्गमदोसा पढमि-ल्लुयम्मि संसत्तपञ्चवाया १य। अधि०। उपाध्यायो वृषभानुग इति कृत्वा वृषभ इत्युच्यते बृ०१३०२ | बीयम्मि सोअवाई, बहुविहसिज्जाविवेगो 2 य॥३०३।। प्रक०। महायूथाधिपे, व्य०३ उ० गवि, जं०२ वक्ष०ा तत्र प्रथमोद्देशके वसतेरुद्गमदोषा आधाक दियस्तथा