________________ ववहारि 637 - अभिधानराजेन्द्रः - भाग 6 वसण रिणः / व्य०१उ०। जीत० (अष्टौ व्यवहारिणः अष्टावव्यवहारिणश्व मृते, औ०। 'ववहार' शब्दे पृष्ठेऽनुपदमेव दर्शिताः) वसट्टमरण-न०(वशार्त्तमरण) विषयपारतन्त्र्यतया दुःखमरणे, भ०२ ववहिअ-(देशी) मत्ते, देवना०७ वर्ग 41 गाथा। श०१ उ०ा स्था०। ज्ञा० स०ा उत्त०। प्रव०नि००। (व्याख्या 'मरण' ववहिय-न०(व्यवहित) शून्ये, विशे०। यत्र प्रकृतं मुक्त्वा अप्रकृतं शब्देऽस्मिन्नेव भागे 106 पृष्ट गता।) व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तादृशे सूत्रदोषे, विशे०। अनु०॥ वसण-न०(वसन) वर्तने, आ०म० अ०। आवासे, जं० २वक्ष०ा व्यवहितं नाम-अन्तर्हितम्, यत्र प्रकृतमुत्सृज्याप्रकृतं विस्तरतो-- चीनकादौ वरत्रे, पं० भा०५ कल्प० वस्त्रे, "चैलं वासं वसणं च, अंसुअं ऽभिधाय पुनः प्रकृतमधिक्रियते। यथा-हेतुकथामधिकृत्य सुप्तिङन्त- अम्बरं यत्थं"। पाइ०ना०६६ गाथा। परिधाने, ज्ञा०१ श्रु०१६ अ० पदलक्षणप्रपञ्चमर्थशास्त्र वाऽभिधाय पुनर्हेतुवचनम् / आ० म०१ अ०। प्रज्ञा० नि०चू। ववहियकप्पणा-स्त्री०(व्यवहितकल्पना) साकाङ्क्षाणां व्यवहितानां पदाना *वृषण-पुं० / अण्डे, औ०। विपा०। पोत्रके, उपा०२ अ०॥ सान्निध्यकल्पनालक्षणे व्याख्यानाङ्गे, आचा०१ श्रु०१अ०५ उ०) *व्यसन-न०। आयति, [आव० ४अ०] दुःखे, धूतादिषु, दर्श०४ तत्त्व। ववीलय-पुं०(अपव्रीडक) अपव्रीडयति-लां मोचयतीति अपव्रीडकः। अथव्यसनसप्तकमाहआलोचकं लज्जयाऽतीचारान् गोपायन्तं यो विचित्र-मधुरादिवचन- इत्थी जूयं मजं, मिगयावसणं तहा वयणफरुया य। प्रयोगैस्तथा कथञ्चनापि वक्ति, यथास लज्जामपहाय सम्यगालोचयति दंडफरुसत्तमत्थस्स, दूसणं सत्त वसणाई॥१३४|| तादृशे आलोचना , व्य०१उ० यद्राजा अन्तःपुरस्त्रीषु नित्यमासक्तस्तिष्ठति तत् स्त्रीव्यसनम्, यद्यूतं वस-त्रि०(वश) पारतन्त्र्ये, ज्ञा० 1 श्रु०८ अ० अस्वायत्ततायाम्, सूत्र०१ विनोदेनानवरतं दीव्यति तत् द्यूतव्यसनम्, यत्पुनर्मद्यपानकेन नित्यं श्रु०४ अ०१उ०। ज्ञा०ा औ० स० प्रश्र० बले, ज्ञा०।१श्रु०१७ अ०। मूर्छित इवास्ते तन्मद्यव्यसनम्, यत्तु मृगया आखेटकस्तत्रानेकेषां मृगादिसामर्थ्य, षो०१५ विव० भ०। औ०। जन्तूनां वधं करोति तन्मृगयाव्यसनम्, एतेषु चतुर्पु व्यासक्तो राज्य*वस-पुं०। वसतीति वसः अच् प्रत्यये रूपम्। वासिनि, जै०गा। कार्याणि न शीलयति / तथा यत् खरपरुष-वचनैः सर्वानपि जनान्नि*वृष-पुं०। वृषभे, कर्म०१ कर्म। विशेषमाक्रोशति तद्वचनपरुषताव्यसनम, अत्र वचनदोषेण दुरधिगमनीयो वसंत-पुं०(वसन्त) लोकोत्तररीत्या नवमे मासे, सू०प्र० 10 पाहु०। भवति। यत्पुनरपराधे स्वल्पे वाऽपराधे अत्युग्रदण्डं निवर्तयति तद्दण्डपाकल्प०ा स्था०ा ऋतुभेदे, सच चैत्रफाल्गुनौ। ज्ञा०१ श्रु०१अ०। (इति रुष्यव्यसनम् / अथच-पौरजानपदानामत्युग्रदण्डभयेन नश्यतां क्रमेण जैनमतम् / ) चैत्रवैशाखाविति लोके, चं०प्र० 12 पाहु०। सू०प्र०। चप्रजायाः अभावे कीदृश राज्यमिति।अर्थोत्पत्तिहेतवो येषामाद्युपायप्रश्न० / भ०1 अनु०। वसन्तऋतौ, "सुरही महू वसंतो।" पाइ० ना० चतुष्टयप्रभृतयः प्रकारास्तेषां यदूषणं तदथर्दूषणव्यसनम्, अत्र 126 गाथा। चार्थोत्पत्तिहेतून् दूषयते न तथाविधोऽर्थ उत्पद्यते, अर्थोत्पत्त्यभावे वसंतउर-न०(वसन्तपुर) मगधजनपदे स्वनामख्याते नगरे, यत्र समाधि- चाचिरादेव कोशः परिहीयते, परिहीनकोशस्य विनष्टमेव राज्यम्। एतानि को नाम कुटुम्बी प्रतिवसति / सूत्र०२ श्रु०६ अ०। आव०। विशे०। सप्त व्यसनानि / बृ० 1 उ०। ज्ञा०। ध००। दुःखे, पाइ० ना० 170 आ०म० / दर्श०। आ० क०।ज्यो०। आ० चू० गाथा / राजाद्युपप्लवे, ज्ञा०१ श्रु०२ अ०। 'वसणं पुण वाइत्तगीतादि' वसंतणिव-पुं०(वसन्तनृप) विडम्बप्रायचैत्रमासपरिहासकृतराजे, पो० / वसणं णाम तम्मि वसतीति वसणं / तस्स वा वसे वट्टतीति वसणं / 12 विवश नि०चू०१ उ०। व्यसनेन सामायिकलाभो भवति। आ०म०। आ०क०। वसंतमास-पुं०(वसन्तमास) फाल्गुनमासे, चं०प्र० 10 पाहु०। व्यसने द्वौ भ्रातराबुदाहरणम्वसंतय-पुं०(वसन्तक) उज्जयिन्यां प्रद्योतनृपतेर्हस्तिवाहके, आ००४ "कुतोऽपि शकटेन द्वौ, भ्रातरौ गच्छतः पथि। अ०।अम्बष्ठे, "एष प्रयाति सार्थः, काञ्चनमाला वसन्तकश्चैव / भद्रवती चक्रे मण्डलनी रथ्या-स्थितां दृष्ट्वाऽवदन्महान् // 1 // घोषवति, वासवदत्ता उदयनश्च / / 1 / / " आ० चू० 4 अ०। आव०॥ शकटं टालयेतस्त्वं,पापो नाटालयल्लघुः। ('सेणिय' शब्दे कथा वक्ष्यते) ऊचे चास्यां विपन्नायां, भ्रातः? किं भावि सूतकम् // 2 // वसंतसिरी-स्त्री०(वसन्तश्री) विराटदेशे धराधरनगरे वसन्तसेनगृहपते- श्रुत्वा सा सज्ञिनी तत्र, चक्रच्छिन्ना मृता तदा। र्भार्यायाम, दर्श०२ तत्त्व। (रागेतदुदाहरणं दर्शनशुद्धिग्रन्थादावुक्तम्।) कुरुदेशे श्रीनिवेशे, हस्तिनागपुरे परे।।३।। वसट्ट-त्रि०(वशात) वशेनेन्द्रियपारतन्त्र्येण ऋता:-पीडिताः वशार्ताः। कुले क्वापिबभूव स्त्री, तां धनः श्रेष्ठ्युपायत। वशं वा-विषयपारतन्त्र्यमृताः-प्राप्ताः वशार्ताः / ज्ञा०१ श्रु०१७ अ०। बृहच्छाकटिकस्यात्मा, पूर्व तस्याः सुतोऽभवत्॥४॥ कर्मायत्तेषु, सूत्र० 1 श्रु०३ अ०१ उ०॥ जीवितादप्यभीष्टं तं, परां पुष्टिं निनाय सा। वसट्टमयग-पुं०(यशार्त्तमृतक) वशेनेन्द्रियपारतन्त्र्येण ऋत:-पीडितो द्वितीयोऽप्युदरे तस्याः, समुत्पन्नः स्वकर्मणा // 5 // वर्शातः, वशं वा-विषयपारतन्त्र्यमृतः -प्राप्ता वशातः / वशार्ततया | निविष्ट इव पाषाणो नाभीष्टो गर्भगोऽपि सः।