SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ ववहारि 636 - अभिधानराजेन्द्रः - भाग 6 ववहारि आगमतश्च / तत्र-आगमतो व्यवहारिशब्दार्थज्ञाः तेचानुपयुक्ताः, नोआगमतस्विविधाः-ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् / तत्र ज्ञशरीरभव्यशरीरद्रव्यव्यवहारिणः प्रतीताः। तद्व्यतिरिक्ता द्विविधाः-लौकिकाः / लोकोत्तरिकाश्च / भावव्यवहारिणोऽपि द्विविधाः-आगमतो, नोआगमतश्च / आगमतो व्यवहारिशब्दार्थज्ञाः, तत्रैवोपयुक्ताः, नोआगमतो द्विधालौकिका, लोकोत्तरिकाश्च। तत्र पूर्वार्द्धन नोआगमतो द्रव्यभावलौकिकव्यवहारिणः प्रतिपाद-यतिद्रव्ये विचार्यमाणे नोआगमतो-ज्ञशरीरभव्यशरीरव्यतिरिक्ता लौकिका व्यवहारिणः / "खलु लंचिल्ला' इति लञ्चा उत्कोच इत्यनर्थान्तरम्, तद्वन्तः। किमुक्तं भवति-परलचामुपजीव्य ये सापेक्षाः सन्तो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिकाः व्यवहारिणः / 'भावतो उ मज्झत्था' इति / भावतः पुनः-नोआगमतो लौकिकाः व्यवहारिणो-मध्मस्था-मध्ये-रागद्वेषयोरपान्तराले तिष्ठन्तीतिमध्यस्थाः। ये परलञ्चोपचारन्तरेणारक्तद्विष्टाः सन्तोन्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोआगमतो लौकिका भावव्यवहारिण इति भावः / अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति-'उत्तरदव्यअगीया' इत्यादि। उत्तरे--लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो द्रव्यव्यवहारिणः, अगीता-अगीतार्थाः, ते हि यथावस्थितंव्यवहारंन कर्तुमवबुध्यन्ते। ततस्तद्व्यवहारोऽद्रव्यव्यवहार एव, भावस्य यथावस्थितपरिज्ञानलक्षणस्याभावात्। द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहा-रिणस्ते इत्यर्थः। 'गीया वा लंचपक्खेहिं' इति / यदि वा-गीतार्था अपि सन्तो ये परलञ्चामुपजीव्य व्यवहारं परिच्छिन्दन्ति, तेऽपि द्रव्यव्यवहारिणः / अथवा-वित्तादिलञ्चया गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पक्षण-पक्षपातेन व्यवहारकारिणस्तेऽपि द्रव्यव्यवहारिणः, माध्यस्थ्यस्वरूपस्य भावस्यासंभवात्। सम्प्रति नोआगमतो लोकोत्तरिकान् भावव्यव हारिणः प्राहपियधम्मादधम्मा, संविम्गा चेव ऽवमभीरू य। सुत्तत्थतदुभयविऊ,ऽणिस्सियववहारकारीय॥१४॥ प्रियो धर्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजदन्ताऽऽदित्वात् दृढशब्दस्यय पूर्वनिपातः / अत्र चतुर्भङ्गिका-प्रियधर्माणो नामैके नो दृढधा इति प्रथमो भङ्गः। नो प्रियधर्माणो दृढधश्चेिति तृतीयः। अन्ये नो प्रियधर्माणोनो दृढधर्मा इतिचतुर्थः / अत्र तृतीयो भङ्गोऽधिकृतो न शेषा इति प्रतिपत्त्यर्थं विशेषणान्तरमाह-संविग्नाः-संविना नामउत्त्रस्तास्ते च द्विधा-द्रव्यतो, भावतश्च / द्रव्यतः संविना मृगास्तेषां यतस्ततो वा विभ्यता प्रायः सदैवोत्त्रस्तमानसत्वात्। भावसंविग्ना ये संसारादुत्त्रस्त मानसतया सदैव पूर्वरात्रादिष्वेतचिन्तयन्ति-"किं मे कडं किं च ममऽस्थि सेसं, किं सक्कणिज्जं न समायरामि' इत्यादि, अत्र भावसंविगैरधिकारः / भावसंविनप्रतिपत्त्यर्थमेव विशेषणान्तरमाह'ऽवज्जभीरू' अवयं-पापं तस्य भीरवः / ये च अवद्यभीरवस्ते भावसंविना एवेति भवन्ति। अवद्यभीरुग्रहणेन भावसंविनप्रतिपत्तिः। एतांश्च यथोक्तविशेषणेन विशिनष्टि / अपि गीतार्थत्वमृते भावव्यवहारकारिणो भवन्तीति गीतार्थ (त्व) प्रतिपत्त्यर्थमाह-सुत्तत्थतदुभयविऊ'-सूत्रं च अर्थश्च तदुभयं चेति। तच्च तत्-सूत्रार्थलक्षणम्, उभयं च, तदुभयम्। सूत्रार्थतदुभयानि विदन्तीति सूत्रार्थतदुभयविदः / किमुक्तं भवतिसूत्रचिन्तायां सूत्रम्, अर्थचिन्तायामर्थ तदुभयचिन्तायांतदुभयं ये विदन्ति ते सूत्रार्थतदुभयविदः। इह सूत्रार्थवेदने चतुर्भङ्गी, सूत्रविदो नामैके नार्थविदः१।नो सूत्रविदोऽर्थविदः२।अपरे-सूत्रविदोऽपि अर्थविदोऽपि 3 / अन्ये नो सूत्र-विदो नाप्यर्थविदः 4 / अत्र तृतीयभङ्गेनाधिकारः, तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभयवेलायांतदुभयविद्भिरिति सूत्रार्थतदुभयग्रहणम् / 'अणिस्सियववहारकारी य' इति निश्रारागः निश्रा संजाता अस्येति निश्रितः, न निश्रितोऽनिश्रितः, स चासौ व्यवहारश्च अनिश्रितव्यवहारस्तत्करणशीला अनिश्रितव्यवहारकारिणः, न रागेण व्यवहारकारिण इति भावः एकग्रहणे तज्जातीयस्याऽपि ग्रहणमितिन्यायादनुपश्रितव्यवहाराकारिण इत्यपि द्रष्टव्यम्। तत्र उपश्रा नाम-द्वेषः, उपश्रा संजाता अस्येति उपश्रितः,न उपश्रितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करण-शीला अनुपश्रितव्यवहारकारिणः, न द्वेषण व्यवहारकारिण इत्यर्थः। अथवा-एषोऽनुवर्तितः सन मह्यमाहारादिकमानीय दास्यतीत्य-पेक्षया, निश्रा-एष मदीयः शिष्यः, यदि वाप्रतीच्छकः, अथवा-मदीयं मात्रादिकुलमेतत् मदीया वा एते श्रावका इत्यपेक्षया उपश्रा। शेषं तथैव। अनिश्रितव्यवहारकारिण इति / किमुक्त भवति-लञ्चोपचारनिरपेक्षव्यवहारकारिणः न रागेण व्यवहारकारिणः। किमुक्तं भवति-पक्षपातनिरपेक्षव्यवहारपरिच्छेत्तार इति। अथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फल-मित्यत आह। पियधम्म दढधम्मे य, पचओ होइ गीयसंविग्गो। रागो उ होइ निस्सा, उवस्सिती दोससंजुत्तो॥१५॥ प्रियधर्मणि दृढधर्मे ,चः समुच्चये, भिन्नक्रमश्च / गीते-गीतार्थे सूत्रार्थतदुभयविदि संविने च प्रायश्चित्तं ददति प्रत्ययोविश्वासो भवति। यथाऽयं प्रियधर्मा दृढधर्मः गीतार्थः सं विनश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति प्रियधर्मादि पदानामुपन्यासः। तथा अनिश्रितव्यवहारकारिण इत्यत्र यो निश्राशब्दस्तदर्थमाचष्ट-रागस्तु भवति निश्रा, अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रितशब्दस्य व्याख्यानमाह- उपश्रितो द्वेषसंयुक्तः, उपश्रा-द्वेष इत्यनर्थान्तरमिति भावः। द्वितीयं व्याख्यानं निश्री-पश्राशब्दयोर्दर्शयतिअहवा आहारादी, दाहिइ मज्झंतु एस निस्साओ। सीसो पडिच्छओ वा, होइ उवस्सा कुलादी वा // 16|| अथवेति-व्याख्यानान्तरोपदर्शने, एषोऽनुवर्तितः सन् महामाहारादिकं दास्यतीत्येषा अपेक्षा लञ्चोपजीवनस्वभावा, निश्रा, तथाएष मे शिष्य एष मे प्रतीच्छक इदं मे मातृकुलम्, इदं मे पितृकुलम् आदिशब्दाद्- इमे मम सहदेशनिवासिनः भक्ता वा इमे सदैव ममेत्यपेक्षाभ्युपगमस्वरूपा भवत्यु पश्रा, अस्यां हि व्यवहारिणो भवन्ति। 'गीया वा लंचपक्रोहिं' इति वचनात्तत एवायं प्रतिषेधः। उक्ता व्यवहा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy