________________ ववहारभावकुसल 935 - अभिधानराजेन्द्रः - भाग 6 ववहारि र्थिविम्बविक्रयं न करोति / अर्थकुशलः-पुनरर्थोपार्जनं हस्तलाघ- उस च यथावच्छुद्धिसमर्थो भवति। ध०२ अधि० भ०। वादिपरित्यागेन करोति।) दर्श०। (कामकुशलव्याख्या 'कामकुशल' | ववहारसच्च-न०(व्यवहारसत्य) व्यवहारेण सत्यं व्यवहारसत्यम् / शब्दे तृतीयभागे 433 पृष्ठे गता।) लोककुशलता पुनर्यदुत्तमलोकसंपर्कः सत्यभेदे,यथा दृह्यते गिरिर्गलतिभाजनम्, अयञ्च गिरिगततृणा-दिदाहे क्रियते, राजाऽमात्यादेर्वा यत्सदा सद्भावावसरमुपचरति। दश० 3 तत्त्व। व्यवहारःप्रवर्तते,उदके च गलिते सतीति।स्था०१० ठा०३ उ०। ववहाररासि-पुं०(व्यवहारराशि) व्यवहाररूपे राशौ, सेना "जइआ ववहारसचा-स्त्री०(व्यवहारसत्या) व्यवहारतो लोकविवक्षातः सत्या होही पुच्छा, जिणाण मग्गम्मि उत्तरं तइआ। इक्कस्स निगोअस्स य, व्यवहारसत्या / लोकव्यवहारमपेक्ष्य साधोरपि तथा ब्रुवतो भाषायाम्, अणंतभागो असिद्धिगओ॥१॥" इत्येतद्वचः किं बादरनिगोदापेक्षिक- प्रज्ञा०११ पद। ध०। मुत सूक्ष्मनिगोदापेक्षिकम्? सूक्ष्मनिगोदापेक्षायामपि सांव्यवहारिक.. ववहारसत्थ-न०(व्यवहारशास्त्र) लोकव्यवहारप्रतिपादके शास्त्रे, सूक्ष्मनिगोदापेक्षिकत्वे व्यवहारराशिमनुप्राप्ता अपि केचनजीवा नमुक्ति "नमार्त्तप्रोषतायातः,सचेलो भुक्तभूषितः। नैव स्नायादनुव्रज्य, बन्धून् कदाचिद्यास्यन्तीतिमहत्यनुपपत्तिः कथं निरस्यति? प्रश्नः, अत्रोत्तरम्- कृत्वा च मङ्गलम्" ||1|| इत्यादि। ध०२ अधि०| एकस्य निगोदस्यानन्ततमो भागो मोक्षं गत इति सामान्येनोक्तमस्ति, न | ववहारसम्मत्त-न०(व्यवहारसम्यक्त्व) ज्ञानश्रद्धाचरणैः सप्तषष्टि-- तु सूक्ष्मनि-गोदस्य बादरनिगोदस्य वेति विवेकेन, परमुभयथाऽपि न भेदशीलनेच व्यवहारमात्रतः सम्यक्त्वे, ध०२ अधिक। कश्चिद्विरोधः, यतो व्यवहारराशिं प्राप्ताः सर्वे जीवा मोक्षे यान्तीति नियमो ववहारसुद्धि-स्त्री०(व्यवहारशुद्धि) व्यवहारस्य शुद्धिः व्यवहार-शुद्धिः नास्ति, तथा च सति श्रीमदुद्भाविताऽनुपपत्तिरप्यनवकाशेति // 74|| व्यवहारशुद्ध्यैव च सर्वोऽपिधर्मः सफलः, यदाहसेन०१ उल्ला०।"सिज्झंतिजत्तिआ किर, इह संववहारजीवरासीओ। "ववहारसुद्धि धम्मस्स, मूलं सव्वन्नुभासए। जंति अणाइवणस्सइरासीओतत्तिआ तम्मि"त्ति||१|| इति वचनानु- दवहारेणं तुसुद्धेणं, अत्थसुद्धी तओ भवे / / 1 / / सारेण यावन्तः सिध्यन्ति तावन्त एव जीवा अनादिनिगोदाव्यवहारराशी सुद्धणं चेव अत्थेणं, आहारो होइ सुद्धओ! यान्त्येवं सत्यनादिसंसारमाश्रित्य विचारे यावन्तः सिद्धाः तावन्त एव आहारेणं तु सुद्धेणं, देहसुद्धो जओ भवे।।२।। सदैव व्यवहारिणोऽपि मृग्यन्ते नाधिकाः, परम्- "जइआहोही पुच्छा, सुद्धेणं चेव देहेणं,धम्मजुग्गो अजायइ। जिणाणमग्गम्मि दंसणं तइआ / इक्कस्स निगोअस्स य, अणंतभागो अ जंजं कुणइ किचं तु, तं तं से सफलं भवे // 3 // सिद्धिगओ॥१॥" एतदनुसारेणैकस्य सूक्ष्मबादरान्यतरनिगोदस्यान अण्णहा अफलं होइ, जंजं किच्चं तु सो करे। न्ततमो भागः सिद्धिगतस्तथैव व्यवहारिणोऽप्येकस्य निगोदस्यानन्ततम ववहारसुद्धिरहिओ, धम्मं खिंसावए जओ ||4|| एव भागे युज्यन्ते दृश्यन्ते च- "जीवाः सर्वे व्यवहार्यव्यवहारितया धम्मखिंसं कुणंताणं, अप्पणो अपरस्सय! द्विधा / सूक्ष्मनिगोदा एवान्त्यास्तेऽन्येऽपि व्यवहारिणः।।१।।" इत्येतद् अबोही परमा होइ, इअसुत्ते वि भासि॥५॥ व्यवहारिलक्षणानुसारेण बादरनिगोदादौ सिद्धेभ्योऽनन्तानन्तगुणास्तस्मान्न ज्ञायन्ते सिद्धभ्यो व्यवहारिजीवा अधिकावा तुल्या वेति सम्यक् तम्हा सव्वपयत्तेणं,तं तं कुज्जा वियक्खणो। प्रसाद्यमिति? प्रश्नः, अत्रोत्तरम्-सिद्धा निगोदस्यानन्ततमे भागे उक्ताः, जेण धम्मस्स खिंसंतु, न करे अबुहो जणो॥६॥" निगोदाश्च द्विधा-सूक्ष्मा बादराश्च, यावन्तः सिध्यन्ति तावन्तः सूक्ष्मनि अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्य इत्युक्तलक्षणे शुद्धिस्वरूपे, ध०२ गोदेभ्यो व्यवहारराशौ समायान्ति, तथा चकथं सिद्धजीवानां व्यवहार अधि। राशिजीवानां च तुल्यता, 'सिज्झंति जत्तिये' त्यादिगाथार्थोऽपि ववहाराऽऽभास-पुं०(व्यवहाराभास) अयथार्थे व्यवहरे, योऽपारव्यवहारराशेस्तत्तद्ग्रन्थानुसारेणानादितया प्रतिभासात्तदनुरोधेनैव मार्थिकद्रव्यपर्यायप्रविभागमभिप्रैति / स्था०२ ठा०३ उ० (अस्य भावनीय इति॥२१०॥ सेन०२ उल्ला०। (केचन निगोदजीवा लघुकी - | स्वरूपम् ‘णयाभास' शब्दे चतुर्थभागे 1603 पृष्ठे दर्शितम्।) भूय व्यवहारराशौ समायान्तीति णिगोयजीव' शब्दे चतुर्थभागे 2032 ववहारि(ण)-त्रि०(व्यवहारिन्) व्यवहारः पण्यक्रयविक्रयलक्षणो विद्यते पृष्ठे प्रतिपादितम् / ) व्यवहारराशिं प्राप्तो जीवः पुनः सूक्ष्मनिगोदमध्ये / यस्य सः। सांयात्रिके, सूत्र०१ श्रु०११ अ०व्यवहारस्य कर्तरि, व्यवहायाति न वा? इति प्रश्नः, अत्रोत्तरम् स जीवः सूक्ष्मनिगोदे याति, परं रच्छेत्तरि, व्य०१उ० घ्यावहारिक एवोच्यते इति॥११८|| सेन०४ उल्ला०। संप्रति व्यवहारिण(ण) इति द्वितीयं द्वारमभिधित्सुराहववहारवं-त्रि०(व्यवहारवत्) आगमश्रुताज्ञाधारणजीतलक्षणानां पञ्चाना- दव्वम्मि लोइया खलु, लंचिल्ला भावतो उ मज्झत्या। मुक्तरूपाणां व्यवहाराणां ज्ञातरि, स्था०८ ठा०३ उ०। व्यवहियतेऽ- उत्तरदव्वअगीया, गीया वा लंचपक्खेहिं / / 13 / / पराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहारः।आगमादिकः पञ्चप्रकारः, व्यवहारिणश्चतु , तद्यथा-नामव्यवहारिणः, स्थापनासोऽस्यास्तीति व्यवहारवान्।यः सम्यगामादिव्यवहारंजानाति, ज्ञात्वा व्यवहारिणः, द्रव्यव्यवहारिणो, भावव्यवहारिणश्च / तत्र नामचसम्यक् प्रायश्चित्तदानतो व्यवहरति सव्यवहारवानिति भावः। व्य०१ स्थापने सुज्ञाने / द्रव्यव्यवहारिणो द्विधा- आगमतो, नो