________________ ववहारणय 134 -अभिधानराजेन्द्रः - भाग 6 ववहारभावकुसल च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्णप्रतिषेधाद्भ्रान्तत्वमनुभूतत्वे- पूर्वाभ्यस्तकरणानां तथा भव्यत्वपरिपाकवतां भरतादीनां कदाचिद्विनेतराविवक्षणात्, तद्व्युदासेऽतात्पर्यादुद्भूतवर्ण विवक्षायाएवाभिलापा- रतिपरिणामोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिः, द्वारस्यान्यत दिव्यवहारहेतुत्वात्, कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद्वा अतात्पर्यज्ञ एव सिद्धेः,स्वप्रयोज्यद्वारसम्बन्धेनैव च हेतुत्वाद्। अभव्यानांचबाह्याप्रत्येतस्याबोधत्वेनाप्रामाण्येऽपितात्पर्य प्रति प्रामाण्याल्लोकव्यवहा-. व्यवहारसत्त्वेऽपि विरतिपरिणामानुत्पादो न दोषाय, अन्तरकरणाऽराऽनुकूलविवक्षाप्रयुक्तत्वेन च भावसत्यत्वाविरोधात्,अतएव पीतोभ्रमर सत्त्वात्, सामग्या एव कार्यजनकत्वाद्। अविवेकमूलव्यभिचारदर्शनस्य इतिन व्यवहारतोभावसत्यं लोकव्यवहाराननुकूलत्वात्, नापि निश्चयतः विवेकिनामविश्वासाऽजनकत्वात्, तादृशाविश्वासस्य महानर्थनिमित्तपञ्चवर्णपर्याप्तिमति पञ्चवर्णप्रकारत्वाभावेनावधारणाक्षमत्वादित्य- त्वादिति भावः / यत उक्तभावश्यके-"पत्तेअबुद्धकरणे, चरणं नासंति सत्यमेवेति दिग्॥२७॥ जिणवरिदाणं / आहच्च भावकहणे, पंचहिँ ठाणेहिं पासत्था // 1 // " ननु कृष्णो भ्रमर इति वाक्यवत्पञ्चवर्णो भ्रमर इति वाक्यमपि कथं 'पंचहिं' ति प्राणातिपादादिभिरिति , तस्माद्यवहारनयादेशाच्चैत्यन? व्यवहारनयानुरोधितस्यापि लोकव्यवहारानुकूलत्वादागमबोधि- वन्दनादिरुपवर्ण्यमानो युक्तएव, व्यवहारनिश्चययोर्द्वयोरेवतुल्यताया एव तार्थेऽपि व्युत्पन्नलोकस्य व्यवहारदर्शनात, लोकबाधितार्थबोधकवा- सूत्रे भणनात् / तदुक्तम्-"जइ जिणमयं पवजह, ता मा ववहारनिच्छए क्यस्याव्यवहारकत्वे च आत्मा न रूपवानित्यादिवाक्यस्याप्यव्यव- मुअहावयहारणउच्छए, तित्थुच्छेओजओऽवस्सं॥१॥'' व्यवहारप्रवृत्त्या हारकत्वापातात्तस्याप्यात्मगौरवत्त्वादिबोधकलोकप्रमाणबाधितार्थ- हि चैत्यवन्दनादिविधिना प्रव्रजितोऽहमित्यादिलक्षणया शुभपरि-णामो बोधकत्वाद, भ्रान्तलोकाबाधितार्थबोधकत्वं चोभयत्र तुल्यं प्रत्यक्ष- भवति, ततः कर्मक्षयोपशमादिः,ततश्च निश्चयनयसम्मतो विरतिपरिणाम नियतैव व्यवहारिविषयता, न त्वागमादिनियतेति तु व्यवहारदुर्नयस्य इति द्वयोरपि तुल्यत्यम्। न च निश्चयव्यवहारकार्ययोर्मुक्तिलक्षणं कार्य चार्वाकमतप्रवर्तकस्य मतम्, न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन प्रति साक्षात्परंपराकारणतयाऽभ्यर्हितत्वाऽनभ्यर्हितत्वाभ्यां विशेषः, इत्याशङ्कायामाह निश्चयकार्यस्य व्यापारतया व्यवहारकार्यस्य साक्षाद्धेतुताया अविरोधाद, पञ्चवर्णामिलापेऽपि, श्रुतव्युत्पत्तिशालिनाम्। अभ्यर्हितत्वाक्षतेः,वदन्ति हि तान्त्रिकाः- 'न हि व्यापारेण व्यापारिन तद्वोधे विषयता, परांशे व्यावहारिकी / / 28|| णोऽन्यथासिद्धि' रिति, न चासति विरतिपरिणामे चैत्यवन्दनादि'पञ्चे' ति पञ्चवर्णो भ्रमरः इति शब्दाभिलापेऽपि श्रुतव्युत्पत्तिशालिनां विधिसंपादने मृषावादोऽपि गुरोर्भगवदाज्ञासंपादनेन त्वं प्रव्रजितोऽसीतत्तन्नयाभिप्रायप्रयुक्तः शब्दस्तत्र नयीयविषयतयैव शाब्दबोधक इति त्यादिव्यवहारसत्यवचनस्याऽक्षतत्वात्, एतदकरणे तीर्थोच्छेदादयो सिद्धान्तसिद्धकार्यकारणभावग्रहवतां तद्रोधे उक्ताभिलापजन्यशाब्द- दोषाः, परिणामस्य सिद्ध्यसिद्धिभ्यां व्याघातात्। आहत्य भरतादिभावबोधेपरांशे कृष्णेतरवण्णाशे व्यावहारिकी विषयता नाऽस्ति। तथा च- कथनं चाऽशास्त्रार्थम्। ध०३ अधि०। पं०सू०। श्रा०। बृ०। पञ्चवर्णो भ्रमर इतिशाब्दबोधे कृष्णांशे व्यावहारिक्या संबलिता, इतरांशे ववहारो विहु बलवं, जं छउमत्थं पि वंदई अरहा। च शुद्धा नैश्चयिकी विषयता / अदृष्टार्थे सर्वत्र संबलनसंभवेऽपि जा होइ अणाभिण्णो, जाणतो धम्मयं एयं // 26 // लोकप्रसिद्ध(द्धार्थानु) नयवादस्थले क्वचिदेव संबलनाऽभ्युपगमादिति व्यवहारोऽपि आस्तां निश्चय इत्यपिशब्दार्थः / हु:-निश्चितं बलवान्। न कश्चिद्दोष इति भावनीयम् / नयो०। सूत्र०। स्या०। (व्यवहारभेदाः यद्- यस्माच्छद्यस्थमपि-स्वगुरुप्रभृतिकं वन्दते अरहा-केवली। 'णय' शब्दे चतुर्थभागे 1864 पृष्ठे गताः।) कियन्तं कालमित्यादि, यावदसौ 'अणाभिन्नो' त्ति केवलितया अनभिदवहियनयपगडी, सुद्धा संगहपरूवणा विसओ। ज्ञानो भवति, तावदेनं व्यवहारनयं बलवत्-बलवत्त्वलक्षणं धर्मातो पडिरूवे पुण वयण-त्थनिच्छओ तस्स ववहारो॥ जानन् छद्मस्थमपि वन्दते इति / बृ०३ उ० (असद्-भूतव्यवहारः, सम्म०१ काण्ड। ('दव्यट्ठिय' शब्दे चतुर्थभागे 2467 पृष्ठे व्याख्या- सद्भूतव्यवहारश्च 'उवणय' शब्दे द्वितीयभागे 865 पृष्ठे वर्णितः / 'णय' तैषा।) व्यवहारोऽपि प्रमाणम् / ननु विरतिपरिणामो भावतः प्रव्रज्येति शब्दे चतुर्थभागे 1892 पृष्ठे विशेषतः प्रतिपादित एषः।) जिनोपदेशः, तत्रैव निर्भरः कर्तव्यः किमनेन चैत्यवन्दनादिक्रियाक- ववहारपरमाणु-पुं०(व्यवहारपरमाणु) व्यवहारंगते परमाणौ, सेन०। लापेन? श्रूयते-तमन्तरेणापि भरतादीनां विरति-परिणामः, अन्यथा- अनन्तसूक्ष्मपरमाणुभिरेको व्यवहारपरमाणुर्जायते, अष्टव्यवहारपरकेवलानुत्पत्तिप्रसङ्गात्। न च संपादितेऽपि तस्मिन् तत्परिणामो भवति, 'माणुभिरेका उत्श्लक्ष्णश्लक्ष्णिका जायते / 482 सेन० 3 उल्ला०। अभव्यानामप्यनेन विधिना प्रव्रज्या ग्रहणश्रवणात्, इत्यन्वयव्यतिरे- ('त्रसरेणु' शब्दे चतुर्थभागे 2218 पृष्ठेऽत्रत्यविस्तरो गतः।) कव्यभिचाराभ्यां न युक्तं चैत्यवन्दनादि, इति चेन्मैवम्, प्रायो विरति- | ववहारभणिय-त्रि०(व्यवहारभणित) छेदग्रन्थोक्ते, जी०१ प्रतिका परिणामहेतुत्वेन तदुपादानात्, न ह्येतावद्विधिसंपत्तिमानकार्य प्रायः ववहारभावकुसल-पुं०(व्यवहारभावकुशल) व्यवहारश्च भावश्च व्यवहारसेवमानो दृश्यते, तेन कार्येण कारणमनुमीयते इति। न चोक्तव्यभिचारो भावौतत्र कुशलः। व्यवहारे भावेच कुशले, दर्श०ा व्यवहारश्च भावश्च व्यवदोषः तस्य कादाचि-त्कत्वात्,तथा च कदाचिद्दण्ड विनाऽपि हस्तादि हारभावौ तस्मिन् कुशला व्यवहारभावकुशलाः। तत्र व्यवहारोधार्थनैव चक्रभ्रमणाद्धटोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनाऽपि कामलोकरूपश्चतुर्विधः, धर्मकुशलो हि कुतीर्थसंसर्ग न करोति कुती