________________ वसहि 640- अमिधानराजेन्द्रः - भाग 6 वसहि णादियाण एवमादी कडं भण्णति। कस्स पुव्वकयं भंजित्ता तेणेव दारुणा चोक्खतरं अण्णं करेंति तं कम्म भण्णति। गाहाउद्देसियम्मि लहुगो, पत्तेयं होति चउसु ठाणेसुं। एमेव कमे गुरुओ, कम्मादिगलहुगतिसु गुरुगा / / 123 / / उद्देसे मासलहुं / विभागुद्देसे चउसु वि भंगेसु मासलहुं / तवकालविसिट्ठकडे चउसु वि भेदेसु मासगुरुं तवकालविसेसियं / कम्मे जावंतियभेदे चउलहुयं। सेसेसु तिसुचउगुरुं। गाहा सुत्तणिवातो ओहे, आदिविभागे य चउसु विपदेसुं। एते सामण्णतरा, पविसंताणादिणो दोसा॥१२४|| असिवे ओमोयरिए, रायपदुढे भए व गेलण्णे। अद्धाणरोहए वा, जयणाए कप्पती वसितुं // 12 // जयणा जाहे पणगहाणीए मासलहुं पत्ता। नि०चू०५उ01 .... (5) संयतार्थमसंयतः प्रतिश्रयं कुर्यात् से भिक्खू वा भिक्खुणी वा से जं पुण असंजए भिक्खुपडिण्णाए कंडइए वा उकंविए वा छपणे वा लित्ते वा घट्टे वा मढे वा सम्मट्टे वा संपधूमिते वा तहप्पगारे उवस्सए अपुरिसंतरकडे० जाव अणासेविए णो ठाणं वा सेज वा णिसीहिं वा चेतेला, अह पुण एवं जाणेज्जा पुरिसंतरकडेजाव आसेविए पडिलेहित्ता पमञ्जित्ता तओ संजयामेव०जाव चेतेजा। (सू०६४+) 'से भिक्खू वे' त्यादि(सूत्रद्वयं) पिण्डैषणानुसारेण नेयं सुगमंच।तथा'से' इत्यादि स-भिक्षुर्यदि पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथाभिक्षुप्रतिज्ञया असंयतो-गृहस्थः प्रतिश्रयं कुर्यात्, सचैवंभूतः स्यात्तद्यथा-कण्टकितः- काष्ठादिभिःकुड्यादौ संस्कृतः, 'उक्विए' त्ति वंशादिकम्बाभिरवबद्धः, 'छन्ने व' त्ति दर्भादिभिश्छादितः, लिप्तोगोमयादिना, धृष्टः--सुधादिखरपिण्डेन, मृष्टः स एव लेपनकादिना समीकृतः, संसृष्टः-भूमिकम्मादिना संस्कृतः, संप्रधूपितः-दुर्गन्धापनयनार्थ धूपादिना धूपितः। तदेवंभूते प्रतिश्रये अपुरुषान्तरस्वीकृते यावदनासेविते स्थानादिन कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति। (6) प्रतिकर्मजे मिक्खू वा भिक्खुणी वा सपरिकम्म से जं अणुपविसति अणुपविसंतं वा साइजइ // 65 // सह परिकम्मेण सपरिकम्मा मूलगुणउत्तरगुणपरिकर्मयस्यास्तीत्यर्थः, तस्स मासलहुं आणाझ्या य दोसा। नि० चू० 5 उ० अथ कतिविधं मूलकरणमुत्तरकरणं वा शोधनीयमत आहसत्तेव य मूलगुणे, सोही सत्तेव उत्तरगुणेसुं। संसत्तम्मि य छकं, लहु गुरु लहुगा चरिम जाव / / 585|| सप्तव-सप्तप्रकारैव शोधिर्मूलगुणेषु / गाथायामेकवचनमार्षत्वात्, सप्तैव-सप्तप्रकारैवोत्तरगुणेषु शोधिः। किमुक्तं भवति-मूलकरणं सप्तभेदं शोधनीयं वसतेः साधुभिः उत्तरकरणमपि साविधमिति। तथा संसक्तेउपाश्रये षट्कं पृथिव्यप्तेजोवनस्पतित्रसकायसागारिकलक्षणं शोधनीयम् / किमुक्तं भवति-यथोक्तरूपेण षट्केन संसक्तायामपि न स्थातव्यम्, यदि तिष्ठति ततो लघु गुरु लघुका यावचरम पाराञ्चितं तावत्प्रायश्चित्तम् / तद्यथा-पृथिव्यादिभिः कायैः संसक्तायां तिष्ठति चत्वारो लघुकाः, हरितैरनन्तैश्चत्वारो गुरुकाः, प्रत्येकबीजैः पञ्च रात्रिन्दिवानि लघुकानि, अनन्तबीजैस्तान्येव गुरुकाणि, मित्रैरनन्तैर्मासगुरु, बीजः प्रत्येकैरनन्तैश्च मित्रैः सचित्तैरिव त्रसैः संसक्तायां चतुर्गुरु। एवं तिष्ठतः प्रायश्चित्तम्, अथ तिष्ठन् पृथिवीकायादिसंघट्टनादि करोति तदा लघुकगुरुकादि प्रायश्चित्तम् / 'छक्कायचउसु लहुगा' इत्यादिगाथया प्रागुक्तप्रकारेणाभिहितं तावदवसेयं यावच्चरमं पाराश्चितमिति! साविधं मूलकरणं शोधनीयमित्युक्तमतः सप्त मूलभेदानाह-- पट्टीवंसो दो धा-रणाउ चत्तारि मूलवेलीतो। मूलगुणेहि उवहया, जा सा आहाकडा वसही // 18 // उपरितनस्तिर्यक्तया पृष्ठवंशः द्वौ मूलधारणौययोरुपरिपृष्ठवंशस्तिर्यनिपात्यते, चतसश्च मूलवेलयः / उभयोः धारणयोरुभयतो द्विद्विवेलिसंभवात् / एते वसतेः सप्त मूलभेदाः / एतैर्मूलगुणैः सप्तभिरुपहता या वसतिः सा आधाकृता भवति, साधूनाधाय संप्रधार्य कृता आधाकृता, पृषोदरादित्वादिष्टरूपनिष्पत्तिः / उत्तरकरणं पुनरिदं सज्जवधम्। वंसगकडणोकडणं, छावणलेवणदुवारभूमी य। सप्परिकम्मा वसही, एसा मूलोत्तरगुणेसुं॥५६०|| वंशका ये वेलीनामुपरि स्थाप्यन्ते,पृष्ठवंशस्योपरितिर्यक्, कटनम्कटादिभिः समन्ततः पाश्वानामाच्छादनम्, उत्कण्टनम्-उपरि कण्टिकानां बन्धनम्, छादनंदर्भादिभिराच्छादनम्, लेपनं-कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम्। 'दुवारि ति संयतनिमित्तभन्यतो वसतेफ़्रीकरणम्, 'भूमि' त्ति समभूमिकरणम् / एतत्सप्त-विधमुत्तरकरणम्। एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च / एषा नियमेनाविशोधि-कोटिः, अन्येऽपि चोत्तरगुणा वसतेर्विद्यन्ते / कृता विशोधिकोटिः। के तेऽन्ये उत्तरगुणा इत्यत आहदूमिय-धूमिय-वासिय,उज्जोविय-वलिकडा-अवन्ना-या सित्ता संमट्ठा विय, विसोहिकोडीकया वसही॥५६१|| दूमिया-नाम सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुड्या वा, धूपिता-अगु(ग)रुप्रभृतिभिः,वासिता पटवासकुसुमादिभिः,उयोतिता--अन्धकारेऽग्निकायेन कृतोद्योता, बलिकृता-यत्र संयतनिमित्तं बलिविधानं कृतम् / अवन्ना नाम-यत्र भूमिरुपलिप्ता सिक्ता-आवर्षणकरणतः,सम्भृष्टा सम्मार्जन्या संयतनिमित्तम्। एवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिर्भवति। __ अत्रैव प्रायश्चित्तविधिमाहअप्फासुएण देसे, सव्वे वादूमियादिचउलहुगा। अफासुयधूमजोती,देसम्मि विचउलहू हॉति / / 512 //